संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १८५

कृतयुगसन्तानः - अध्यायः १८५

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
हरे हिमालयं प्राप्ते पार्वत्या शंभुलब्धये ।
कृतं किं शंभुना चापि किं कृतं तद् वदस्व मे ॥१॥
श्रीनारायण उवाच-
सती तेपे हरार्थं च हरस्तेपे सतीकृते ।
द्वयोर्यत्नोऽभवद्वेगान्महालक्ष्मि निबोध मे ॥२॥
काँश्चिद् गणवरान्शान्तान्नन्द्यादीनवगृह्य सः ।
गंगावतारमगमत् हिमवत्प्रस्थमीश्वरः ॥३॥
यत्र गंगा ब्रह्मलोकात्प्रथमं पतिता गिरौ ।
तपःप्रारंभमकरोत् स्थित्वा तत्र वशी हरः ॥४॥
एकाग्रं चिन्तयामास स्वात्मानं ब्रह्म यत्परम् ।
ध्यानस्थिता गणाः केचित्केचित्सेवापरास्तदा ॥५॥
केऽपि मौनपराश्चासन् द्वारपाः केचनाऽभवत् ।
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः ॥६।
प्रणनाम प्रभुं रुद्रं तुष्टाव च कृतांजलिः ।
देवदेव महादेव योगिरूप नमोऽस्तु ते ॥७।
निर्गुणाय सगुणाय लीलाकाराय ते नमः ।
परिपूर्णाय विकृतिरहिताय च ते नमः ॥८।
शान्ताय सुखरूपाय ब्रह्मणे ते नमोनमः ।
तपःफलप्रदात्रे ते तपःस्थाय नमोनमः ॥९।
अबहिर्भोगकाराय नमस्ते परमात्मने ।
परमात्मस्वरूपाय ते सतीपतये नमः ॥१०।
भाग्योदयफलं मेऽत्र त्वागतस्त्वं मम गृहे ।
सनाथं कृतवान् मां त्वं प्रभो साधुसुखप्रद् ॥११।
अद्य मे सफलं जन्म सफलं जीवनं मम ।
अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥१२।
ज्ञात्वाऽनन्यं तव दासं चाज्ञां देहि यदि प्रभो ।
त्वत्सेवां तु सदा प्रीत्या कुर्यां दास्यविधानतः ॥१३।
श्रुत्वा नेत्रे समुन्मील्य दृष्ट्वाऽग्रस्थं हिमालयम् ।
प्रीत्या प्रोवाच शैलेन्द्रं ध्यानयोगस्थितो हरः ॥१४॥
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।
यथा न कोपि निकटे समायाद्वै तथा कुरु ॥१५॥.
त्वमाश्रयो मुनियोगियतिसन्यासिनां तथा ।
देवर्षियक्षगन्धर्वराक्षसद्विजनाकिनाम् ॥१६॥
तपोधामा महात्माऽसि गंगापूतोऽसि सर्वदा ।
सदा परोपकारी च गिरीणामधिपो महान् ॥१७।
अहं तपश्चराम्यत्र गंगावतरणे स्थले ।
निर्विघ्नं मे तपो भूयात्साहाय्यं सेवनं कुरु ॥१८।
श्रुत्वा शैलस्तदा शंभुं प्रणयादिदमब्रवीत् ।
करिष्ये सर्वथा रक्षां विघ्नं तपसि मा भवेत् ॥१९।
निर्विघ्नं कुरु देवेश स्वतन्त्रः परम तपः ।
करिष्येऽहं तथा सेवां दासवन्नियतस्थितः ॥२०।
देवेन्द्रादधिकं मन्ये स्वमनुग्रहभाजनम् ।
अप्राप्यश्चोग्रतपसा स त्वं स्वयमुपस्थितः ॥२१॥
नोऽन्योऽस्ति पुण्यवान्मत्तो यत्पृष्ठे तपसि स्थितः ।
गच्छाम्याज्ञापालनार्थं प्रसन्नो भव सर्वदा ॥२२॥
इत्युक्त्वा स्वस्थलं गत्वाऽमात्यादीनाह सर्वथा ।
यान्तु गंगावतरणे परितो रक्षणाय वै ॥२३॥
तपः करोति देवेशो मत्प्रस्थे ध्यानसंस्थितः ।
तत्राऽद्यप्रभृति कोपि मा यातु स्वः परोपि वा ॥२४॥
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।
दण्डयिष्ये विशेषेण शंकरस्य कृतेऽप्यहम् ॥२५॥
आज्ञाप्याऽथ स्वयं शैलः सत्पुष्पफलसंचयम् ।
समादाय स्वतनयासहितोऽगात् शिवान्तिकम् ॥२६॥
नत्वा चाग्रे फलादीनि निधाय प्राह शंकरम् ।
भगवन्! तनया मे त्वां सेवितुं पार्वती सती ॥२७॥
सखीभ्यां सहिताऽऽनीता सेवनेऽस्त्युत्सुका तव ।
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥२८॥
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपुष्पाभां पूर्णचन्द्रसमाननाम् ॥२९॥
सुरूपां च विशालाक्षीं स्वर्णकान्तिसमुज्ज्वलाम ।
राजीवकुड्मलप्रख्यघनपीनदृढस्तनीम् ॥३०॥
तनुमध्यां स्थूलश्रोणीं त्रिवलीयुक्कृशोदरीम् ।
स्थलपद्मप्रतीकाशपादसौन्दर्यराजिताम् ॥३१॥
तपसो भ्रशने शक्तां कोमलां कामवर्धिनीम् ।
दृष्ट्वा न्यमीलयन्नेत्रे शीघ्रं दध्यौ स्वरूपकम् ॥३२॥
प्राह शैलस्तदा शंभुं पश्य मां शरणागतम् ।
न त्वां जानन्ति शास्त्राण्यतीतं वाङ्मनसोः सदा ॥३३॥
अतद्व्यावृत्तितस्त्वां चाऽभिधत्ते श्रुतिरीश्वरी ।
येषु कृपा त्वया क्षिप्ता भक्ता जानन्ति ते हरम् ॥३४॥
सभाग्योऽहं प्रसादात्ते मत्वा दासं कृपां कुरु ।
अनया सुतया स्वामिन् सेविष्येऽन्वहमादरात् ॥३५॥
श्रुत्वा नेत्रे समुन्मील्य देवदेवोऽब्रवीत्तदा ।
कुमारीं सदने त्यक्त्वा सेवां कुरु ममाऽचल ॥३६॥
शैलः प्राह कथं पुत्रीं नाऽनयेयं वद प्रभो ।
शंभुः प्राह सदा नारी माया विघ्नं तपस्विनाम् ॥३७॥
तपस्वी युवतीसंगात्तपसा भ्रश्यति ध्रुवम् ।
अतस्तपस्विना शैल न कार्यं स्त्रीप्रसंजनम् ॥३८॥
श्रुत्वैवं च तदा नत्वा भवानी वाक्यमब्रवीत् ।
यया शक्त्या त्वया रुद्र तपः संक्रियतेऽधुना ॥३९॥
सा शक्तिः प्रकृतिर्मूला त्वयि तिष्ठति सा सती ।
त्वां विना तु कथं चार्च्यो वन्द्यो ध्येयो भविष्यसि ॥४०॥
शंभुः प्राह प्रकृतिं तां विनाश्य तपसा ततः ।
स्थास्याम्यहं परब्रह्मस्वरूपोऽविकृतः सुखी ॥४१॥
काल्युवाच तदा शंभुं प्रकृतिध्वंसनस्थितिः ।
सा किं प्रकृतिरन्या वा विचार्यैव समुच्यताम् ॥४२॥
तदानीमपि सा ब्राह्मी स्थितिः प्रकृतिरुच्यते ।
इदानीं शांभवी सा च स्थितिः प्रकृतिरुच्यते ॥४३॥
प्रकृतेः परमश्चेत् त्वं किमर्थं तपसे तपः ।
प्रकृतेरन्तरश्चेत् त्वं कथं सतीं निषेधसि ॥४४॥
किं बहूक्तेन योगीश यदर्थं तपसे तपः ।
प्रत्यक्षं बलवत्सर्वप्रमाणेभ्यस्तथाऽत्र तत्॥ ॥४५॥
स चाहं पुरुषोऽसि त्वं मयैव सगुणो भवान् ।
मां विना त्वं निरीहः सन्न किंचित्कर्तुमर्हसि ॥४६॥
एवंस्थिते न भेत्तव्यं मत्सान्निध्येऽपि निर्गुण ।
शंभुः प्राह तदा देवीं यद्यहं ब्रह्म निर्गुणः ॥४७॥
निर्लेपश्चाप्यकर्ता चाऽभोक्ता ह्यात्मा निरंजनः ।
तदा सेवां कुरु सौम्ये त्वं करिष्यसि किन्नु माम् ॥४८॥
पित्रा बिनापि सा काली सखीभ्यां सह नित्यशः ।
सेवायां वर्तते नित्यं सा शंभोरनपायिनी ॥४९॥
इदमेव महद्धैर्यं धीराणां सुतपस्विनाम् ।
विघ्नस्वरूपया चापि कृतविघ्नैर्न हन्यते ॥५०॥
काली प्रक्षाल्य चरणौ पपौ तच्चरणोदकम् ।
वह्निशौचेन वस्त्रेण चक्रे तद्रात्रमार्जनम् ॥५१॥
षोडशभिरुपचारैः सम्पूज्य विधिवद्धरम् ।
पुनः पुनः प्रणम्यैव ययौ क्वचित्पितुर्गृहम् ॥५२॥
बहुले समये याते ससखी शंकराश्रमे ।
वितेने सुन्दर गानं सुतालं स्मरवर्धनम् ॥५३॥
विसिस्मिये वीक्षमाणा सकामा शंकरं प्रभुम् ।
शंकरोऽपि क्वचित्तां संचिन्तयत्येव सर्वथा ॥५४॥
महालावण्यनिचयां सर्वदा निकटस्थिताम् ।
चिन्तयमानां सततं शंभुं पतिधियाऽच्युतम् ॥५५॥
एतस्मिन्नन्तरे देवाः शक्राद्या मुनयस्तथा ।
ब्रह्माद्याश्च महादुष्टतारकेण प्रपीडिताः ॥५६॥
कामं संप्रेष्य च तयोर्योगं कारयितुं मुहुः ।
अकुर्वन्बहुधा यत्नं हरः किन्तु न चुक्षुभे ॥५७॥
शिववीर्यसमुत्पन्नं पुत्रं विना न तारकः ।
महासुरो विनश्येद्वै विचिन्त्येन्द्रः पुनः पुनः ॥५८॥
सस्मार स्मरमत्यर्थं सवसन्तं रतिप्रियम् ।
आगतस्तत्क्षणात्कामः सवसन्तो रतिप्रियः ॥५९॥
प्रोवाच प्रांजलिः शक्रं दासोऽयं समुपस्थितः ।
इन्द्रः प्राह विजयस्व सन्मित्रं त्वं महान्मम ॥६०॥
जयार्थं मे द्वयं शस्त्रं वज्रं कामश्च सर्वदा ।
वज्रं तु निष्फलं स्याद्वै त्वं तु नैव कदाचन ॥६१॥
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।
आपत्काले तु मित्रस्याऽशक्तौ स्त्रीणां कुलस्य च ॥६२॥
क्षमायाः संकटे प्राप्ते सत्यस्य तु परोक्षके॥
सुस्नेहस्य महत्कार्ये नाऽन्यथा तत्परीक्षणम् ॥६३॥
व्यर्थं च बहु यो ब्रूते स किं कार्यं करिष्यति ।
सर्वसुरादिसंप्रार्थ्य कार्य चैतत्कुरु स्मर ॥६४॥
स्मरः प्राह तदेन्द्रं वै ग्रहीतुं त्वत्पदं यदि ।
तपः करोति कश्चिच्चेत् पातयामि क्षणान्तरे ॥६५॥
स्त्रीकटाक्षैर्भ्रंशयामि क्षणात् देवर्षिदानवान् ।
वज्रं शस्त्रं तथाऽस्त्रं ते दूरेऽस्तु मय्युपस्थिते ॥६६॥
ब्रह्माणं शंकरं विष्णुं पातयेयं क्षणान्तरे ।
अन्येषां गणना नास्ति मद्वशा मायिकाऽऽकृतिः ॥६७॥
पंचैव मृदवो बाणास्ते च पुष्पमया मम ।
चापस्त्रिधा पुष्पमयः शिंजिनी भ्रमरार्जिता ॥६८॥
बलं सुयुवती मेऽस्ति वसन्तः सचिवः सदा ।
अहं पंचबलो देवो मित्रं मम सुधाकरः ॥६९॥
सेनापतिश्च शृंगारो हावभावाश्च सैनिकाः ।
तानि मे मृदुशस्त्राणि मृदुश्चाप्यहमेव वै ॥७०॥
यद्येन पूर्यते कार्यं धीमाँस्तत् तेन साधयेत् ।
मम योग्यं तु यत्कार्यं तत्र मां वै नियोजय ॥७१॥
श्रुत्वा महेन्द्रस्तं प्राह ब्रह्मणाऽभिहितं पुरा ।
तारकाख्यमहादैत्यमरणं शांभवात्सुतात् ॥७२॥
भविष्यतीति शंभोश्च सेवायां पार्वती सती ।
वर्तते च रुचिस्तस्यां यथा शर्वस्य जायते ॥७३॥
तथा कार्यं त्वया कार्यं सर्वं दुःखं विनंक्ष्यति ।
ओमित्युक्त्वा च नत्वा च ययौ स्मरः समण्डलः ॥७४॥
स तु प्राप्याऽकरोत् चिन्तां कार्यस्योपायपूर्विकाम् ।
महात्मानो हि निष्कम्पा मनस्तेषां सुदुर्जयम् ॥७५॥
तदादावेव संक्षुभ्य ततस्तेषां जयो भवेत् ।
क्रोधक्रूरतरासंगाद्भीषणेर्ष्यामहासखी ॥७६॥
चापल्यान्मूर्ध्नि विध्वस्तधैर्याधारमहाबला ।
तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः ॥७७॥
पिधाय धैर्यद्वाराणि सन्तोषमपकृष्य च ।
कामतृष्णां समुद्भाव्य प्रविशामि ततो हरे ॥७८॥
चिन्तयित्वेति मदनो जगाम हरमन्दिरम् ।
ददर्श शंकरं कामः क्रमप्राप्तान्तिकः शनैः ॥७९॥
मोहकः स मधोश्चादौ धर्मान् विस्तारयन् स्थितः ।
वसन्तस्य तदा धर्मः प्रससार च सर्वतः ॥८०॥
वनानि च प्रफुल्लानि पुष्पाणि चूतशाखिनाम् ।
अशोकानां च कलिकाः विरेजुः सौरभान्विताः ॥८१॥
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।
बभूबुर्मदनावेशकराणि च विशेषतः ॥८२॥
सुकामोद्दीपनकरं कोकिलाकलकूजितम् ।
आसीदपिसुरम्यं च मनोहरमतिप्रियम् ॥८३॥
कामोद्दीपकराः शब्दा द्विरेफाणां तदाऽभवन् ।
चन्द्रस्य विशदा कान्तिर्विकीर्णाऽभूत्समन्ततः ॥८४॥
कामिनां कामिनीनां च साऽभवत् शीतदीपिका ।
मारुतश्चैनयोर्योगकृत्सुखः संववौ तदा ॥८५॥
एवं वसन्तविस्तारो ह्यभून्मदनबोधकः ।
अचेतसामपि तर्हि कामाशक्तिरभूत् प्रिये ॥८६॥
सचेतसां तु जीवानां लक्ष्मि! का वर्ण्यते कथा ।
वनौकसां मुनीनां तापसानां दुःसहोऽप्यभूत् ॥८७॥
ततो भ्रमरहुँकारमालम्ब्याऽदृश्यविग्रहः ।
प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः ॥८८॥
शंकरस्तमथाऽऽकर्ण्य मधुरं मदनाश्रयम् ।
सस्मार च सतीं तत्र दयितां रन्तुमानसः ॥८९॥
ततः सा तस्थौ शनकैस्तिरोधायाऽतिनिर्मला ।
विवेश मदनो द्राक् च विकृतिं नीतवाँस्तदा ॥९०॥
ईषत्क्रोधसमाविष्टो धैर्यमालम्ब्य धूर्जटिः ।
निरस्य मदनं योगसामर्थ्येन व्यवस्थितः ॥९१॥
ततः स्मरः प्रजज्वाल निर्गतो हृदयाद् बहिः ।
चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ॥९२॥
सहकारतरोर्दृष्ट्वा मन्दमारुतकम्पितम् ।
स्तबकं मदनो रम्यं हरवक्षसि सत्वरम् ॥९३॥
मुमोच मोहनं नाम मार्गणं मकरध्वजः ।
हरस्य हृद्ये पुष्पबाणः पपात मोहनः ॥९४॥
बभूव विद्धहृदयोऽधैर्यश्च मदनोन्मुखः ।
एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैः सह ॥९५॥
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ।
हरोऽपि योगविभवादकम्पोऽभून्निजात्मनि ॥९६॥
न दृष्टवान्स्मरच्छिद्रं तदा येन विशत्यपि ।
एतस्मिन्नन्तरे तत्र सखीभ्यां सहिता शिवा ॥९७॥
व्यक्तं शंकरपूजार्थं नीत्वा पुष्पाण्यनेकशः ।
सौन्दर्ययौवनोन्मत्ता शिवा तस्थौ शिवान्तिके ॥९८॥
तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ।
तच्छिद्रं प्राप्य मदनो हर्षणाख्यशरेण तम् ॥९९॥
हर्षयामास शंभुं च दृष्ट्वा च हर्षितं सती ।
शृंगारैर्विविधैर्भावैर्ददौ कामसहायताम् ॥१००॥
तदैव च पुनः कामो रुच्याख्यं प्रैरयच्छरम् ।
रुचिमन्तं हरं दृष्ट्वाऽमुंचत्पुष्पशरं स्मरः ॥१०१॥
तेन वै शंभुना दृष्टा स्त्रीस्वभावात्सुलज्जया ।
विवृण्वती निजांगानि संश्लेषार्थमुपस्थिता ॥१०२॥
पूजानिमित्तमालम्ब्य स्पृष्टौ च चरणौ तया ।
हारार्पणं समालम्ब्य स्पृष्टौ गण्डकपोलकौ ॥१०३॥
ललाटबिन्दुमालम्ब्य स्पृष्टा भालाऽक्षिसुभ्रुवः ।
पुष्पकटकमालम्ब्य स्पृष्टाः करतलादयः ॥१०४॥
पुष्परशनामालम्ब्य स्पृष्टाः कट्यूरुनाभयः॥
चन्दनद्रवमालम्ब्य स्पृष्टान्यंगानि सर्वशः ॥१०५॥
शिवः स्पर्शैर्महामुग्धो वर्णयामास पार्वतीम् ।
किं मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ॥१०६॥
अहो भ्रुकुट्यौ धनुषी कन्दर्पभवनाऽर्हणे ।
अधरः किं च बिम्बं किं किं नासा शुकचञ्चुका ॥१०७॥
किं स्वरः कोकिलालापः किं मध्यं किं च वेदिका ।
किं रूपं किं गतिश्चास्याः किं वस्त्राभूषणार्हता ॥१०८॥
किं लालित्यं च किं सर्वावयवैः रमणीयता ।
अहोऽद्भुताकृतिश्चेयं लावण्यकामनानिधिः ॥१००.॥
मदर्थं निर्मिता चेयं गृह्णाम्येव न संशयः ।
इति कृत्वा हरस्तस्या अचालयत चाऽम्बरम् ॥११०॥
तावत्कुमारिकाभावाल्लज्जिता दूरतो गता ।
विवृण्वती निजांगानि पश्यन्ती च मुहुर्मुहुः ॥१११॥
सुवीक्षणैर्महामोदात् सुस्मिता तिष्ठति स्म सा ।
शंभुर्विचिन्तयामास दृष्ट्वा भोग्यार्हसुन्दरीम् ॥११२॥
अस्या दर्शनमात्रेण महानन्दो भवत्यहो ।
यदालिंगनमेतस्याः कुर्यां किं किं महत्सुखम् ॥११३॥
विचार्येत्थं समुत्थाय पार्वतीमभिगच्छति ।
तथा तथा तु सा देवी पश्चात्पश्चाद्विसर्पति ॥११४॥
तदा स्वं तद्वशं ज्ञात्वा ज्ञात्वा तां स्वाऽवशां तथा ।
विचारं कृतवान् शंभुः केयं नारीविडम्बना ॥११५॥
ईश्वरोऽहं यदीच्छेयं परांगस्पर्शनं वशी ।
तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ॥११६॥
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ।
केन मे विकृतं चित्त कृतमत्र प्रधर्षिणा ॥११७॥
अस्वस्त्रीधर्षणं धर्मविरोधः श्रुतिलंघनम् ।
न योग्यं तन्मादृशानां कथमीदृक्दृशां गतः ॥११८॥
विचार्थेत्थं स परितो लोकयामास शंकितः ।
वामभागे स्थितं कामं ददर्शाऽऽकृष्टबाणकम् ॥११९॥
तावच्छंभोर्महाक्रोधः संजातस्तत्क्षणे प्रिये ।
कामोऽप्युड्डीय व्योमस्थश्चिक्षेपाऽमोघमार्गणाम् ॥१२०॥
अमोघमपि मोघं तज्जातं क्रुद्धे महेश्वरे ।
मन्मथो भयमापाऽऽशु चकम्पे भयविह्वलः ॥१२१॥
सस्मार त्रिदशान्सर्वान् तेऽप्याययुश्च तुष्टुवुः ।
तथापि च महाक्रोधानलव्याप्तानने सति ॥१२२।
नेत्रत्रयं च भालं चाऽनियम्याऽनलपूरितम् ।
जातं रौद्रं विकरालं भयंकरं ललाटकम् ॥१२३॥
प्रसह्य वह्निना नेत्रं तृतीयं जाग्रतं कृतम् ।
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवात् ॥१२४॥
ललाटमध्यगान्नेत्रात्तृतीयात्पूरवेगतः ।
निःससार महावह्निः प्रलयाग्निसमप्रभः ॥१२५॥
जज्वालोर्ध्वशिखो दीप्तो ज्वालाप्रवाहरूपकः ।
यद्दिशं चेक्षते शंभुस्तत्रोत्पत्य निपत्य च ॥१२६॥
भ्रामं भ्रामं यथादृष्टि धावत्यग्रे महानलः ।
एतस्मिन्नन्तरे शंभुर्ददर्श पार्श्वगं स्मरम् ॥१२७॥
मच्चित्तविकृतेः कर्ता कामोऽयमिति तं प्रति ।
भालनेत्रमतिस्फारं व्यस्फारयत शंकरः ॥१२८॥
तदुत्थवह्निना कामं भस्मसात् कृतवान् हरः ।
अभवन्मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥१२९॥
स तु तं भस्मसात् कृत्वा जगद् दग्धुं व्यजृम्भत ।
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम् ॥१३०॥
सहकारे मधौ चन्द्रे सुमनःस्वपरेष्वपि ।
भृंगेषु कोकिलास्येषु विभागेन स्मरानलम् ॥१३१॥
दग्धे तस्मिन् स्मरे वीरे देवा दुःखमुपागताः ।
ससखी पार्वती म्लाना स्वपितुर्मन्दिरं ययौ ॥१३२॥
पतिता च रतिस्तत्र विसंज्ञाऽभून्मृतैव सा ।
जातायामथ संज्ञायां साक्रोशं विललाप ह ॥१३३॥
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ।
मत्पतिं ते समाहूय नाशयामासुरीश्वरात् ॥१३४॥
हा हा नाथ स्मर स्वामिन् प्राणप्रिय सुखप्रद ।
इदन्नु किमभूदत्र हा मे भाग्यं विदारितम् ॥१३५॥
इत्थं विलापिनी हस्तौ पादौ प्रसार्य भूतले ।
केशानत्रोटयत् त्वाघातयन् शश्वत् स्वमस्तकम् ॥१३६॥
तस्या आक्रन्दनं श्रुत्वाऽभवन् सर्वे सुदुःखिताः ।
आगत्य सुविचार्यैव देवा आश्वासनं ददुः ॥१३७॥
किंचिद्भस्म गृहीत्वा संरक्ष यत्नात् भयं त्यज ।
जीवयिष्यति शंभुः सः प्राप्स्यसि त्वं पुनः पतिम् ॥१३८॥
अथ देवाः शिवमूचुः संप्रसाद्य पुनः पुनः ।
कामेनैतत्कृतं तत्र न स्वार्थस्तस्य विद्यते ॥१३९॥
तारकपीडितैर्देवैरखिलैः कारितं तु तत्॥
त्वया कामप्रदाहेन सस्त्रीका निष्फलीकृताः ॥१४०॥
कथं जगत्प्रवाहो निर्वहेदेवं कृते सति [
रतिमाश्वासय शर्व कुरु शोकापनोदनम् ॥१४१॥
रतिश्चापि तदा शंभुं जगाम शरणं ततः ।
उद्धूल्यगात्रं शुभ्रेण हृद्येन स्मरभस्मना ॥१४२॥
जानुभ्यामवनिं गत्वा प्रोवाच दुःखसागरा ।
नमोऽस्तु शंभवे नाम्ना कर्मणा दुःखदाय च ॥१४३॥
नमस्ते पार्वतीस्मर्त्रे रत्या विलापकारिणे ।
सतीमृगाय नमः कादाचित्कयोगिने नमः ॥१४४॥
नमो मायाद्यधिष्ठाय मायाहीनाय ते नमः ।
नमो ब्रह्मस्वरूपाय कृष्णरूपाय ते नमः ॥१४५॥
नमो वैराजरूपाय सदाशिवाय ते नमः ।
नमः शिवाय रुद्राय लिंगरूपाय ते नमः ॥१४६॥
नमो ज्योतिःस्वरूपाय शतरुद्राय ते नमः ।
नमस्ते कोटिरुद्राय नमः कैलासवासिने ॥१४७॥
नमस्ते द्विस्वरूपाय दुःखविरहिणे नमः ।
सतीनाथाय शान्ताय योगिने ते नमोनमः ॥१४८॥
नमो वृषभरूपाय शरभाय च ते नमः ।
नमः किरातरूपाय विवस्त्राय च ते नमः ॥१४९॥
ब्राह्मणीषु भिक्षुकाय रतिरामाय ते नमः ।
अनंगाय महांगाय जीवनाय च ते नमः ॥१५०॥
नमस्तेऽस्तु सकामाय ध्वस्तकामाय ते नमः ।
नमस्तेऽस्तु शरण्याय भक्तेष्टदाय ते नमः ॥१५१॥
नमोऽस्त्वसह्यकोपाय प्रियाऽऽप्तिदाय ते नमः ।
प्रयच्छ कामद्रव्यं मे कथं जीवे पतिं विना ॥१५२॥
इति स्तुत्वा पुनस्तत्र विलापं त्वकरोद्रतिः ।
शंभुः प्राह प्रसन्नोऽस्मि जीवयिष्यामि चाऽन्तरे ॥१५३॥
रते मा खेदमाप्नुहि सदा मनसि चेतसि ।
सर्वेषां प्राणिनां कामोऽदृश्यो नित्यं निवत्स्यति ॥१५४॥
वस त्वं प्रमदावर्गेऽनंगो वसतु पुंजने ।
द्वयोर्योगे युवत्योश्च सदायोगोऽस्तु चान्तरः ॥१५५॥
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवेत् ।
अनंगस्तावदेव स्यान्नान्यथा स्याद्रतीशितुः ॥१५६॥
कृष्णस्त्वाद्यद्वापरान्ते हिरण्येशो भविष्यति ।
स हिरण्यां प्रद्युम्नाख्यं कामं चोत्पादयिष्यति ॥१५७॥
कामावतारं प्रद्यम्नं शंबरो वै हरिष्यति ।
सः प्रक्षिप्य समुद्रे तं नगरं स्वं गमिष्यति ॥१५८॥
तावत् त्वं शाम्बरपुरे रते! वासं सुखं कुरु ।
तदा तत्र सशरीरः कामस्त्वां सम्मिलिष्यति ॥१५९॥
कामश्च शंबरं हत्वा द्रव्यं नीत्वा त्वया सह ।
गमिष्यति स्वकं नित्यं नगरं सत्यलोकजम् ॥१६०॥
आभूतसंप्लवं तत्र सुखिनौ संभविष्यथः ।
इत्युक्ता शिरसाऽऽवन्द्य शंकरं कामवल्लभा ॥१६१॥
जगामोपवनं चान्यद्रतिस्तुहिनपर्वते ।
रुरोद चापि बहुशो दीना रम्ये स्थले स्थले ॥१६२॥
एवं रतिस्त्वरण्येषु विचचार चिरं समाः ।
ततो गत्वा तु नगरं शम्बरासुरपालितम् ॥१६३॥
दासी भूत्वा समुवास पतिजन्मेहया सदा ।
प्रतीक्षमाणा तं कालं रुद्रादिष्टं युगात्मकम् ॥१६४॥
अथ क्रोधमयं वह्निं दग्धुकामं जगत्त्रयम् ।
तं वाडवतनुं ब्रह्मा सौम्यज्वालामुखं प्रिये ॥१६५॥
सागरं समगाल्लोकहितायाऽऽदाय वाडवम् ।
प्राह क्षारार्णवं ब्रह्मा निर्दिशामि गृहाण तत् ॥१६६॥
अयं क्रोधो महेशस्य वाडवं रूपमाश्रितः ।
ज्वालामुखस्त्वया धार्यो यावदाभूतसम्प्लवम् ॥१६७॥
भोजनं तोयमेतस्य तव नित्यं भविष्यति ।
इत्युक्तः सागरो वह्निमंगीचक्रे तु वाडवम् ॥१६८॥
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।
वार्यौघान्सुदहंस्तस्य ज्वालामालातिदीपितः ॥१६९॥
तत्पीतमिष्टसलिला मेघा वर्षन्ति भूतले ।
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं वाडवाद्भयात् ॥१७०॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गंगावतारे शंभोस्तपः, पार्वत्याः सेवा, इन्द्रप्रेषितकामकृतबाणप्रयोगः, तृतीयनेत्रवह्निना कामदाहः, रतिविलापः, अनंगस्य प्रद्युम्नात्मकभाविसदेहस्य वरदानम्, रतेः शम्बरगृहे वासः, क्रोधाग्निरूपवडवानलस्य समुद्रे वासइत्यादिनिरूपणनामा पंचाशीत्यधिक शततमोऽध्यायः ॥१८५॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP