संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २७६

कृतयुगसन्तानः - अध्यायः २७६

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
प्राक् कथितानि ते लक्ष्मि! ह्येकादशीव्रतानि यत् ।
तानि त्रिदिनसाध्यानि सम्पूर्णानि व्रतानि वै ॥१॥
त्यजेच्चत्वारि भुक्तानि पद्मजे वै दिनत्रये ।
आद्यन्तयोरेकमेकं मध्यमे द्वयमेव च ॥२॥
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवाँस्तथा ।
शाकं मधु परान्नं च पुनर्भोजनमैथुनं ॥३॥
दशम्यां दश वस्तूनि वर्जयेत्तु व्रती सदा ।
द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम् ॥४॥
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ।
कोपं ह्यनृतवाक्यं च ह्येकादश्यां विवर्जयेत् ॥५॥
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम् ।
व्यायामं च प्रवासं च पुनर्भोजनमैथुने ॥६॥
अस्पृश्यस्पर्शमित्येतान् द्वादश्यां दश वर्जयेत् ।
एकभुक्तं च वा नक्तं कृत्वाऽपि व्रतमाचरेत् ॥७॥
श्रावणशुक्लैकादश्यां पवित्रं हरयेऽर्पयेत् ।
हैमं रौप्यं कौशेयजं क्षौमं कौशं कार्पासजम् ॥८॥
षष्ट्याधिकत्रिशततन्तुजं श्रेष्ठं पवित्रकम् ।
साधारणं त्रिसूत्रोत्थं मध्यमं तु यथेष्टकम् ॥९॥
उत्तमं शतग्रन्थि षड्त्रिंशद्ग्रन्थि कनिष्ठकम् ।
श्रेष्ठमाजानुलम्बि कनिष्ठं नाभिस्पृशं मतम् ॥१०॥
पूजनं श्रीकृष्णनारायणस्य रमया सह ।
कुर्वीतेह सुखी देवा वैकुण्ठं चाप्नुयात्परम् ॥११॥
द्वादश्यामपि गुरवे श्रीकृष्णायापि चार्पयेत् ।
पवित्राणि तु रम्याणि सुखसम्पत्कराणि हि ॥१२॥
अथ भाद्रपदे मासि शुक्लैकादशिकादिने ।
दानिलीलां हरेः कुर्यात् कालिन्द्यां नावि तु प्रभोः ॥१३॥
दधि नीत्वा विक्रयार्थं यान्तीर्गोपीरयाचत ।
करं दाणमिति तस्य तदा पदानि गापयेत् ॥१४॥
नैवेद्ये च दधिं भक्तं दद्यात् कृष्णाय वै व्रती ।
कटिदानं दधिदानं श्रीकृष्णाय प्रकल्पयेत् ॥१५॥
अथ कार्तिकशुक्लैकादश्यां धर्मार्चनोत्सवः ।
धर्मजन्मनिमित्तो मध्याह्ने कार्यो व्रतार्थिना ॥१६॥
स्वर्णमूर्तिं रचयित्वा सर्वतोभद्रमण्डले ।
मण्डपान्तर्गते ताम्रे घटे निधाय पूजयेत् ॥१७॥
चतुर्वक्त्रं चतुर्बाहुं चतुष्पादं सिताम्बरम् ।
श्वेतवर्णं करे दक्षे मालां वामे च पुस्तकम् ॥१८॥
दधानं दक्षिणे पार्श्वे व्यवसायं सुमूर्तकम्!
वामपार्श्वे सुखं न्यस्य सान्निध्ये भक्तिमेव च ॥१९॥
पूजापात्रं धृतवतीं पूजयेद् भावतो व्रती ।
षोडशकैरुपचारैः पूजयित्वाऽथ भोजयेत् ॥२०॥
विसर्जयेन्निशि कृत्वा जागरं पूजनं प्रगे ।
दद्याद् दानानि चान्यानि धर्मभक्तिबलं भवेत् ॥२१॥
धर्मेण सह तत्पत्न्य श्रद्धाद्या वै त्रयोदश ।
दक्षपुत्र्यः सुसंस्थाप्या भोज्याः पूज्या विधानतः ॥२२॥
धर्मस्येमा धर्मपत्न्यः श्रद्धा शान्तिर्दया गतिः ।
मेधा तुष्टिस्तथा पुष्टिर्मैत्री लज्जा क्रियोन्नतिः ॥२३॥
मूर्तिबुद्धिर्दिव्यरूपा नामान्तरेण वापि ताः ।
सुवर्णमूर्तयः कार्यास्तासां वंशोऽपि विस्तृतः ॥२४॥
पूजनीयो विशेषेण परलोकं समिच्छता ।
तन्निमित्तानि दानानि प्रदेयान्युत्तमान्यपि ॥२५॥
इत्येकादशिकासाध्यं तपो व्रतं व्रती चरेत् ।
भुक्तिं मुक्तिं व्रजेद् यद्यदिष्टं तत्सर्वमाप्नुयात् ॥२६॥
एकादशीनां सर्वासां व्रतान्युक्तानि प्राग्यथा ।
विधिवत् तद्व्रतान्यत्र कृतौ ग्राह्याणि सर्वथा ॥२७॥
उद्यापनानि सर्वेषां कर्तव्यानि विधानतः ।
भुक्तिं मुक्तिं व्रजेत् कर्ता नरो नारी नपुंसकम् ॥२८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने एकादशीपाल्यनियमपवित्रारोपणव्रतदानिलीलाव्रतधर्म-
जयन्त्यादिव्रतनिरूपणनामा षट्सप्तत्यधिकद्विशततमोऽध्यायः ॥२७६॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP