संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३३२

कृतयुगसन्तानः - अध्यायः ३३२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि कथां वृन्दासुयोगिनीम् ।
तुलसी भगवत्पत्नी वृन्दावने तु वृक्षिका ॥१॥
जाता यथा तथा कालान्तरे विष्णुविवाहिता ।
यथावृत्तं कथयामि तव वृत्तं निबोध मे ॥२॥
गोलोके मम धाम्न्येवाऽभवद् वृत्तं निबोध मे ।
यस्य श्रवणमात्रेण सर्वपापात् प्रमुच्यते ॥३॥
लक्ष्मीः सरस्वती गंगा तिस्रो भार्या हरेरपि ।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥४॥
गंगैकदा सकामा सकटाक्षाऽपश्यदच्युतम् ।
पुनः पुनस्त्वपश्यत्सरस्वत्युद्वेजनाय च ॥५॥
कृष्णो जहास बहुधा मुधा गंगां निरीक्ष्य वै ।
रेमे स गंगया सार्धं न तु सरस्वतीं हरिः ॥६॥
रमयामास कामेन व्याप्तां चेच्छावतीमपि ।
लक्ष्मीः क्षमावती नैव मनुते तापमान्तरम् ॥७॥
सरस्वती चंचला च न सेहे तापमान्तरम् ।
लक्ष्मीस्तां बोधयामास सान्त्वयामास दुःखिनीम् ॥८॥
तथापि क्रोधमापन्ना वाणी शान्ता बभूव न ।
कम्पिता कोपवेगेन गंगां साऽऽह पतिं च वै ॥९॥
सर्वासु समताबुद्धिः सद्भर्तुः कामिनीः प्रति ।
असद्भर्तुस्तु विषमा स्वार्थिनश्च खलस्य च ॥१०॥
ज्ञातः स्नेहश्च ते गंगां प्रति लक्ष्मीं प्रति ध्रुवः ।
मयि न्यूनो दृश्यते वै रमणे सहवासने ॥११॥
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ।
श्रुत्वा तु भगवान् कृष्णस्तूष्णीं गृहाद् बहिर्ययौ ॥१२॥
गते नारायणे गंगामुवाच शब्ददेवता ।
रे निर्लज्जे सकामे त्वं हरिं रोधयसि गृहे ॥१३॥
रूपयौवनगर्वाढ्यां ताडयामि फलं लभ ।
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे! ॥१४॥
इति निर्भर्त्स्य गंगाया जिघृक्षुं केशमुद्यताम् ।
मध्ये गत्वा तदा पद्मा वारयामास वाङ्मयीम् ॥१५॥
क्रुद्धा पद्मां प्रशशाप वृक्षरूपा भविष्यसि ।
गंगां शशाप सक्रुद्धा सरिद्रूपा भविष्यसि ॥१६॥
शापं श्रुत्वा तु ते देव्यौ विज्ञाय विष्णुचेष्टितम् ।
न शेपतुस्तु तां वाणीं गंगा पद्मामुवाच ह ॥१७॥
पद्मे स्वभावतश्चेयं चंचला वाग्विलासिनी ।
वाच्याऽवाच्ये न जानाति शपाम्येनां कथं न वै ॥१८॥
सरिद्रूपा त्वं च वाणी भव वन्ध्या ऋतुं विना ।
अराजस्वल्यमेवाऽस्यै सदा भवत्वकामदम् ॥१९॥
इति शापं तु सा प्राप्ता तदा सरस्वती प्रिये! ।
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ॥२०॥
कलहं सान्त्वयित्वा च दुःखितास्ता उवाच सः ।
मदिच्छयैव संजातं शोकं मा कुरुत प्रियाः ॥२१॥
लक्ष्मि! त्वं कलया याहि शुभं धर्मध्वजगृहम् ।
अयोनिसंभवा कन्या भूत्वा पश्चान्मिषेण वै ॥२२॥
संभूय तुलसी पश्चाच्छंखचूडस्य कामिनी ।
भूत्वा विवाह विधिना मत्पत्नी संभविष्यसि ॥२३॥
कलया त्वं सरित्पद्मावतीनाम्ना भविष्यसि ।
अथ गंगे! सरिद्रूपा पापघ्नी देहिनां भव ॥२४॥
सागराणां तु मोक्षार्थं सागरस्य प्रिया भव ।
भव सरस्वति! ब्रह्मसदने ब्रह्मकामिनी ॥२५॥
सरस्वतीनदीरूपा राजस्वल्यविवर्जिता ।
भव मोक्षकरी नित्यब्रह्मचर्यपरा भव ॥२६॥
अहमन्ते भवतीनां योगक्षेमौ यथायथम् ।
वहिष्यामि न मन्तव्यौ शोकमोहौ मम प्रियाः! ॥२७॥
तिस्रो भार्यास्त्रयः शालास्त्रयो भृत्याश्च बान्धवाः ।
ध्रुवं शुभविरुद्धाश्च न ह्येते मंगलप्रदाः ॥२८॥
स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ।
निष्फलं जन्म वै तेषामशुभं च पदे पदे ॥२९॥
मुखदुष्टा योनिदुष्टा यस्य भार्या कलिप्रिया ।
अरण्ये तेन वस्तव्यं न स्त्रिया वै कदाचन ॥३०॥
वरो व्याघ्राकुले वासो न दुष्टप्रमदागृहे ।
वरा व्याधिविषज्वाला न दुष्टस्त्रीमुखानलः ॥३१॥
पुंसस्तु स्त्रीजितस्येह जीवितं निष्फलं भवेत् ।
बह्वीनां तु सपत्नीनां नैकत्र श्रेयसी स्थितिः ॥३२॥
एकभार्यः सुखी क्वापि न त्वनेकवधूवरः ।
जीवन्मृतोऽशुचिर्दुःखी बहुभार्यापतिः खलु ॥३३॥
गच्छ गंगे! शिवस्थानं ब्रह्मस्थानं सरस्वति! ।
अत्र तिष्ठतु कमला सर्वंसहा मम कृते ॥३४॥
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ।
इह स्वर्गसुखं तस्य धर्मो मोक्षः परत्र च ॥३५॥
इत्युक्त्वा विररामैव कृष्णस्ता रुरुदुस्तदा ।
ऊचुश्च कम्पिताः साश्रुनेत्रा वियोगदुःखिताः ॥३६॥
तिसृषु नाथ! यद् योग्यं प्रायश्चित्तं प्रदेहि तत् ।
प्रसादं कुरु त्वस्मभ्यं शापान्तश्च यथा भवेत् ॥३७॥
नदीरूपा वयं गत्वा द्रक्ष्यामस्ते पदं कदा ।
कतिकालं स्थितिस्तत्र प्राप्स्यामस्त्वां कदा पुनः ॥३८॥
लक्ष्म्यहं तुलसीनाम्नी धर्मध्वजसुता सती ।
वृक्षरूपा तथा भूत्वा कदा प्राप्स्यामि ते पदम् ॥३९॥
गंगा सरस्वतीशापाद् गंगाशापात्सरस्वती ।
शापमुक्ते कदा स्यातां कदा वा त्वां लभिष्यतः ॥४०॥
तस्मात् क्षमस्व हे नाथ मा प्रेषय स्थलान्तरम् ।
इत्युक्त्वा कमला कान्तपदं धृत्वा रुरोद ह ॥४१॥
उवाच तां प्रभां कृत्वा वक्षसि करुणाकरः ।
तिस्रोऽपि त्वन्यरूपैस्तु भुवं यान्तु यथावचः ॥४२॥
दिव्यरूपाः सदा त्वत्र तिष्ठन्त्विति कृपा मम ।
यन्निमित्तानि कार्याणि कर्तव्यानि भवन्ति वै ॥४३॥
तानि निर्वर्त्य च ततो व आनिष्येऽत्र वै स्वयम् ।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥४४॥
सरस्वती सरिद्रूपा गच्छन्तु भुवनान्तरम् ।
कलेश्चतुःसहस्रे तु गते वर्षे सरिद्वराः ॥४५॥
युगे युगे भूयो भूयो मद्गेहे त्वागमिष्यथ ।
विपत्तिः सम्पदां हेतुर्दुःखं सुखस्य कारणम् ॥४६॥
विना विपत्तेर्महिमा सम्पदां जायते नहि ।
पूर्वे विपत् प्रभोक्तव्या तेन मूल्यं हि सम्पदाम् ॥४७॥
पापिनां पापनाशार्थं मयैताः सरितः कृताः ।
मद्भक्तानां सतां स्नानाद् युष्मत्पापविनाशनम् ॥४८॥
असंख्यतीर्थपूतत्वं मद्भक्तस्पर्शदर्शनात् ।
मद्भक्ताः पृथिवीं सर्वां पावयन्ति पदक्रमैः ॥४९॥
मद्भक्ता यत्र तिष्ठन्ति क्षालयन्ति पदाम्बुजम् ।
तत्स्थानं तु महातीर्थं तारकं पापिनां भवेत् ॥५०॥
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः॥
व्रतघ्नो नास्तिकः पूतो भवेन्मद्भक्तसेवनात् ॥५१॥
विश्वासघ्नो धर्महन्ता मिथ्याकलंकदस्तथा ।
मित्रघ्नो न्यासकर्ता च पूतो मद्भक्तदर्शनात् ॥५२॥
अदीक्षितोऽसंस्कृतश्चाऽशुचिरन्यविनिन्दकः ।
अनिवेदितभोज्यत्र पूतो मद्भक्तसेवनात् ॥५३॥
मातरं पितरं भार्यां भ्रातरं तनयं सुताम् ।
गुरुं कुलं च भगिनीं स्वाश्रितं बान्धवादिकम् ॥५४॥
श्वश्रूं श्वशुरं वृद्धाँश्च पत्नीं पुष्णाति नैव यः ।
स भवेत् पातकी पूतो मद्भक्तस्पर्शदर्शनात् ॥५५॥
देवविप्रादिधनहृत् विक्रेता दुहितुस्तथा ।
रससांकर्यकर्तारः पूता मद्भक्तसेवनात् ॥५६॥
तेषां संगेन सरितः पूता भवन्तु सर्वदा ।
तेषां तु पादरजसा पूता पादोदकान्मही ॥५७॥
पुनन्ति सर्वतीर्थानि सतां स्नानाऽवगाहनात् ।
तेषां सन्दर्शनं स्पर्शं देवा वाञ्च्छन्ति सर्वथा ॥५८॥
लाभानां परमो लाभो वैष्णवानां समागमः ।
न तथा जलतीर्थानि न तथा पार्थिवाः सुराः ॥५९॥
न वा तैजसयज्ञाद्या न वै प्राणसमाधयः ।
ते पुनन्ति चिरं काले विष्णुभक्ताः क्षणादहो ॥६०॥
गुरोर्वक्त्राद् विष्णुमन्त्रो यस्य कर्णे विशेद् वरः ।
वेदवेदांगशास्त्रज्ञो विष्णुभक्तोऽतिसूत्तमः ॥६१॥
यस्य जन्मनि संजाते नारका मोक्षणं गताः ।
भवन्ति स महान् भक्तो विष्णोः सर्वोत्तमोत्तमः ॥६२॥
तिर्यगादिषु जन्मसंग्रहणेनैव जन्तवः ।
मुक्ता भवन्ति यद्योगाद्विष्णोर्भक्तो महोत्तमः ॥६३॥
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।
मद्गुणश्लाघनीयश्च मन्निविष्टश्च मन्मयः ॥६४॥
मद्गुणश्रुतिमात्रेण सानन्द_ पुलकाञ्चितः ।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव च ॥६५॥
न वाञ्च्छति सुखं मुक्तिं सालोक्यादि चतुष्टयम् ।
मत्पादसेवनं ये तु वाञ्च्छत्येव दिवानिशम् ॥६६॥
एतादृशाश्च मे भक्ताः सन्तः साध्व्यो मदर्थिकाः ।
पावयिष्यन्ति सरितो मा शोकं कुरुत प्रियाः ॥६७॥
यान्तु सर्वाश्च तिष्ठन्तु जलवृक्षादिरूपतः ।
सरस्वती तदा दिव्या स्वयं तस्थौ हरेः पदे ॥६८॥
द्वितीयेन स्वरूपेण ब्राह्मी जाता सरस्वती ।
वागधिष्ठातृदेवी सा वेधःप्रियाऽत्र कीर्त्यते ॥६९॥
अथ जलस्वरूपेण ब्रह्मणा नोदिता हि सा ।
सरस्वती नदी जाता तीर्थरूपाऽतिपावनी ॥७०॥
अथ गंगाऽण्डकृचले दिव्यरूपा जलात्मिका ।
ब्रह्मकमण्डलुस्थाना वामनांगुष्ठसंस्पृशा ॥७१॥
भगीरथसमानीता शर्वजटोर्ध्वसंगिनी ।
समाजगाम कलया सरिल्लोकस्य पावनी ॥७२॥
दिव्यरूपा तु युवती स्वयं तस्थौ हरेः पदे ।
पद्मा च कलया पद्मावती जाता शुभाऽऽपगा ॥७३॥
द्वितीयेन स्वरूपेण लक्ष्मीर्धर्मध्वजगृहे ।
पुत्री जाता तुलसीतिनाम्नी कन्यास्वरूपिणी ॥७४॥
दिव्यरूपा तु तत्रैव लक्ष्मीर्वसति नित्यशः ।
इत्येवं कथितं लक्ष्मि! प्राग्भवं तव चेष्टितम् ॥७५॥
या वृन्दा सा रमा लक्ष्मीर्या लक्ष्मीः सा रमा च सा ।
या रमा सा वृन्दालक्ष्मीर्या लक्ष्मीः सा च वृन्दिका ॥७६॥
वृन्दावने वृक्षरूपाऽभवद् रमैव सैव सा ।
गणेशेनाऽथ संशप्ता शंखचूडप्रियाऽभवत् ॥७७॥

इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने तुलसाविवाहाख्याने गोलोके श्रीकृष्णपत्नीनां रतिनिमित्तकपरस्परशापेन द्वेधा भूत्वा गंगासरस्वतीलक्ष्मीनां सरिद्रूपता लक्ष्म्यास्तुलसीरूपतेत्यादिनिरूपणनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥३३२॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP