संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ११८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ११८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११८ Translation - भाषांतर श्रीनारायाण उवाच-शंभुः प्राह ततो देवीं ब्रह्मधामविभूतिकाः ।कथयिष्ये समासेन शृणु पर्वतपुत्रिके! ॥१॥अक्षरं धाम परमं ब्रह्मव्योम परं सदा ।राजते तद्धि सर्वत्र श्वेततेजोमयः स्तरः ॥२॥यावन्तस्तारकाः सर्वे सूर्याः स्युर्दिवि संस्थिताः ।पृथ्वी सृष्टिसुयुक्ता च दिव्यकाचमयी भवेत् ॥३॥परस्परं च तद्योगाद्यादृशं तेजउद्भवेत् ।तादृशं तु घनं तेजो महत् सत्ये तु वेधसः ॥४॥तादृग्वेधस्तरात्सत्यात् कोटिगुणं तु तैजसम् ।वैराजैककण्ठमणौ वर्ततेऽथ ततोऽपि वै ॥५॥कोटिगुणं महत्तेजो महाविष्णोः शिरोमणौ ।ततः कोटिगुणं तेजो वासुदेवस्य वै मणौ ॥६॥तादृशाश्चाप्यनन्ताश्च मणयोऽव्याकृते स्तरे ।बदर्याममृते श्वेते श्रीपुरे च विकुण्ठके ॥७॥गोलोके चेति तेजांसि तेषामादाय पिण्डकम् ।कुर्याच्चेत्तत्त्वक्षराख्यधाम्नः पूगीफलस्थले ॥८॥लीनतां तु समीयाद्वै पूर्णं तत्कीदृशं भवेत् ।तादृशाक्षरधाम्नश्च मुक्तानां तेजसां तथा ॥९॥समूहो लीनतां गच्छेच्छ्रीहरेरेकरोम्णि यत् ।तदा पूर्णहरौ तत्र तेजः कीदृग्भवेन्महत् ॥१०॥अपि शक्यं नानुमातुमगम्यं तेज ऐश्वरम् ।अहन्तु नहि साक्षाद्वै द्रष्टा किन्तु समाधिना ॥११॥ब्रह्माण्डपिण्डब्रह्माख्यधामगं श्रीहरिं प्रभुम् ।एकीकृत्यात्मनि स्वस्मिन्पश्याम्यलौकिकेन वै ॥१२।तत्तदा सन्निकर्षेण दृश्यतेऽपारमेव यत्॥मन्तुं चिन्तयितुं बोद्धं नैनं शक्यमगोचरम् ॥१३॥कथं तर्हि भवेद्वक्तुं शक्यं चावैहि सुन्दरि! ।तादृशोऽनन्ततेजस्वी तथाऽसीमगुणार्णवः ॥१४॥सौन्दर्यरूपसौम्येषद्धास्याऽपारमहोदधिः ।कोटिमुक्तचकोराऽक्षिस्थिरवृत्त्येकचन्द्रमाः ॥१५॥राजाधिराजो भगवान् परमात्मा परात्परः ।विराजते महासिंहासने षोडशहायनः ॥१६॥रूपानुरूपावयवो मन्दहास्यलसन्मुखः ।कोटिकोट्यर्कचन्द्राग्निलीनमाणिक्यकुण्डलः ॥१७॥असंख्यमणिरत्नादिनद्धकिरीटकल्गिकः ।दिव्यहीरकसद्रत्नाऽमूल्यहाटकहारधृक् ॥१८॥यावत्तेजःखनिव्रातिकौस्तुभौज्ज्वलकण्ठकः ।नैकतेजःप्रसरत्सत्किरणोद्भवमण्डकः ॥१९॥दिव्यप्रकाशसंराजन्मध्यभालसुभास्वरः ।मेघघट्टसदानीलक्लृप्तकेसरकुन्तलः ॥२०॥नैककामकृतवक्रधनुःप्रान्तभ्रुवान्वित ।स्वर्णसूक्ष्मनिमेषाढ्यपुटरोमालिनेत्रकः ॥२१॥दिव्यश्वेतस्फटिकाग्र्यसत्कोणनेत्रगोलकः ।रक्तसूक्ष्मसुकिञ्जल्कभासवत्पार्श्वनायनः ॥२२॥मध्यदिव्यघट्टरूपस्फुरत्तेजस्विकृष्णिकः ।तत्रापि ग्राह्यसामर्थ्यस्फुरत्कृष्णकनीनिकः ॥२३॥शरत्सरोजपत्राभाऽऽकर्णान्तव्यासनेत्रकः ।कोमलसप्तवलयशष्कुलीपीतकर्णक ॥२४॥दिव्यपुरटसत्फुल्लचम्पकशृंगलाश्रवाः ।गोलफुल्लाढ्यकार्पासपिण्डकोमलगण्डकः ॥२५॥तिलपुष्पपिशंगद्विपुटनतान्तनासिकः।सूक्ष्मस्वर्णतन्तुकल्परेखाराजितश्मश्रुकः ॥२६॥मध्याग्राणिकवक्रान्तधनूरेखोत्तरौष्ठकः ।प्रेमपात्रसरिन्मूर्तिकामस्थानाऽधरौष्ठकः ॥२७॥रक्तस्थलाब्जपत्राभरससेतूभयौष्ठकः ।अबहिरचिपीटाग्रनिम्नसुघटचीबुकः ॥२८॥कुन्दशुभ्रसुतीक्ष्णाग्र्याऽविरलस्थिरदन्तकः ।रक्तरसाढ्यदाडिमबीजचंचद्दंतस्थलिः ॥२॥स्वर्णमुख्यमणिप्राप्तशंखतुल्यकृकाटिकः ।मेरुमूलसमस्थूलारंभद्युधरकन्धरः ॥३०॥युगचन्द्रकलाव्यस्ताऽऽस्कन्धाधिष्ठितजत्रुकः ।तत्त्वपूरबलाऽऽबद्धोन्नतस्कन्धसुपुष्टकः ॥३१॥योगिध्यानसदायोग्यरोमद्रुकुक्षिकन्दरः॥शेषभोगसमाकारस्वर्णपुष्टसुबाहुकः ॥३२चित्सुपुष्टलसद्रक्तकंचनाभोभसद्भुजः ।ध्रुवचक्रभ्रमिबिन्दुस्थिरकीलकफोणिकः ॥३३॥क्रमवृत्तपुष्टतनुसुघटोभयहस्तकः ।धृतकार्तस्वरसौम्यशृंखलाकटकांगदः ॥३४॥रत्नहीरकमण्याढ्योर्मिकाभूषाञ्चितांगुलिः ।नखचन्द्रस्फुरत्कान्तिद्योतिसद्भक्तमण्डलः ॥३५॥सुपेशलसुरंगाढ्यमखमल्लांगरक्षकः ।स्वर्णप्रान्तकृतशोभोत्तरीयाऽभ्यन्वितांऽसकः ॥३६॥दिव्यराजत्स्वर्णरेखश्रीवत्सोरःसुलांछनः ।सप्तविंशतिस्रक्क्लृप्तस्वर्णमण्याढ्यमेखलः ॥३७॥ब्रह्मकूपसमानाभिप्रसरत्त्रिवलोदरः ।क्रमवृत्तकरिशूण्ढोज्ज्वलकामाढ्यसक्थिकः ॥३८॥करिकुंभरचनार्हपुष्टगद्दिकश्रोणिकः ।अष्टसिद्ध्यक्षयवीर्यसमवर्तुललिङ्गकः ॥३९॥युवतीव्रातमध्वत्यानन्दरसरतिप्रदः ।स्वर्णरोमावलीराजत्स्वर्णवर्णपटोदरः ।समवर्तुलशोभाढ्य कठिनोज्ज्वलजानुकः ॥४०॥पुष्टतनुनालीपश्चिमाऽस्थितार्हसुजंघकः ।अन्तरेकबहिःसत्त्रिघूटिकामणिबन्धनः ॥४१॥उपमुक्तिकृतनिम्नोऽधोधनुर्दण्डवक्रपत् ।स्वर्णरक्तनखकान्तिचन्द्रसच्छविशोभनः ॥४२॥पुष्टिपृष्ठः स्वस्तिगुप्तश्चोत्तमोत्तममूर्तिकः ।विराजते महाधाम्नि हरिः सिंहासनस्थितः ॥४३॥सर्वैश्वर्यक्रियाशक्तिज्ञानयोगादिभिर्युतः ।सिंहासनं चतुष्पादं पौरटं च सुशोभितम् ॥४४॥सप्तसोपानकं चास्ते कम्मानिकाऽभितोलितम् ।मखमल्लमहागद्दीपार्श्वतक्कीयराजितम् ॥४५॥उपरि संधृतं छत्रं शलाकाविंशतिवृतम् ।पौरटं कोमलं दिव्यं वस्त्रं छत्रे नियोजितम् ॥४६॥स्वर्णनिर्मितकलशं रत्नाद्यञ्चितदण्डकम् ।परितो मणयो बद्धाः स्वर्णकिंकणिकास्तथा ॥४७॥समन्ततः सप्तरूपिदिव्यझल्लरिकायुतम् ।चामरे तद्भवे श्वेते व्यजनो दर्पणस्तथा ॥४८॥दिव्या मुक्तास्तथा सन्ति सेवाधर्मसुसंस्थिताः ।छत्रोपरिमहामुक्तः सहस्रफणराजितः ॥४९॥महद्रूपं फणी धृत्वा फणाभिः कृद्वितानकः ।सेवते श्रीहरिं पश्चात्तिष्ठन्धामनिभो महान् ॥५०॥तत्र सिंहासने पश्चाद्भागे दिव्यमहापटः ।स्वर्णतन्तुमयो मुक्तश्चित्ररंगादिसेवनः ॥५१॥कमलाकारमग्र्यं यत्स्तंभा दिव्यास्तथा स्थिताः ।मुक्तानां च मणीनां च मण्डलानि च तेषु वै ॥५२॥सच्चिदानन्दरूपाश्च शुकसारसमेनकाः ।वृक्षवल्ल्यादयस्तत्र स्तंभेषु कृतसुस्थलाः ॥५३॥शोभन्ते चेतनाः सर्वे परब्रह्मप्रसंगिनः ।चित्रशिल्पकलारम्यं पीठिकाकोमलास्तरम् ॥५४॥तेजोवार्धिरिव दृश्यं रत्नकोटिविराजितम् ।नखचन्द्रमणिकान्तिद्योतितानन्तमुक्तकम् ॥५५॥सिंहासनं स्वयमक्षराख्यं धाम न चेतरत् ।तत्र मूर्तौ महातेजःपरिधिर्वर्तुलो महान् ॥५६॥मिष्टशैत्यसौम्यतेजोऽनन्तगोव्याप्तपार्श्वकः ।सप्तरूपः सप्तभूमिः परिधिः सोपि मुक्तकः ॥५७॥दशदिक्षु हरेस्तेजो महासिंहासनेऽभितः ।व्याप्नोत्येव न चाऽऽन्तोऽस्ति गावस्ता भूरिशृंगिकाः ॥५८॥यत्र सिंहासने तद्वै मण्डपः समयोजनः ।तत्र दिव्यमहास्तंभा ह्यक्षराः कदलीकृताः ॥५९॥हरिद्वर्णा हरित्पत्रा हरित्कदलमंगलाः ।शतस्तंभाः स्वर्णवर्णा वस्त्रवेष्टितशोभनाः ॥६०॥तेषां कम्मानिकाः शिल्पकलाव्याप्तिविचित्रिताः ।नानाविधा गजाः श्वेताः मकरा हंससारसाः ॥६१॥मेनाशुकश्वेतपारावतचक्रकचातकाः ।सर्वे मुक्ता भवन्त्येव सच्चिदानन्दविग्रहाः ॥६२॥दिव्यसुस्वरमाधुर्यकृतगीतिकमंगलाः ।तत्रत्यसंस्कृतवाण्या गायन्ति गुणकीर्तनम् ॥६३॥नैककोटिमहामुक्तमण्डलानि तु मण्डपे ।प्रतिष्ठन्ति स्थले भूमौ मध्ये चोपरि चान्तरे ॥६४॥सृष्टिसृष्ट्यन्तरे यानि रूपाणि संधृतानि वै ।हरिणा तानि सर्वाणि मण्डपे स्थापितानि हि ॥६५॥शोभन्ते विविधाकारा विविधैश्वर्यचिह्नकाः ।तत्तज्जन्माऽवतारादिचरित्रोद्बोधहेतयः ॥६६॥वृत्तान्तबोधकाकारा भगवन्तो विभूतयः ।सर्वे तिष्ठन्ति तत्रैव मण्डपाग्रोर्ध्वमध्यतः ॥६७॥तत्रत्या मुक्तमूर्धन्याः सूर्यचन्द्रादिदर्पणाः ।भूत्वा भूत्वा तेषु तेषु स्तंभेषु संवसन्ति वै ॥६८॥उल्लेचस्तत्प्रमाणाढ्यो यत्र मुक्तात्मतारकाः ।लग्नाः सम्यक्प्रकाशन्ते शीतकान्तिप्रवर्तकाः ॥६९॥मुक्ताश्च तोरणास्तत्र मणिहीरकरूपकाः ।काचकान्तिकरा नैकदिव्यदीपकचन्द्रकाः ॥७०॥ऊर्ध्वमधस्तथा पार्श्वे दिक्षु सर्वविदिक्षु च ।मण्डपात् किरणा यान्ति प्रोज्ज्वला व्योममार्गगाः ॥७१॥तादृशो मण्डपस्तादृक् सिंहासनमथापि वा ।नान्यधामसु विद्येते का वर्ण्या तच्चमत्कृतिः ॥७२॥शोभा दिव्यापि नान्यत्र न वर्ण्या जायते मया ।मण्डपोपरिप्रासादः श्रीहरेस्तं शृणु प्रिये! ॥७३॥इतिश्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्तानेऽक्षरधामस्थपरब्रह्मतत्सिंहासनतन्मण्डपवर्णननामाऽष्टादशाधिकशततमोऽध्यायः ॥११८॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP