संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १७५

कृतयुगसन्तानः - अध्यायः १७५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! कलहस्य गृहं रुद्रगृहं गतम् ।
द्वयोर्वै गृहयोरैक्ये किमनिष्टं न जायते ॥१॥
नारदो व्योममार्गेण प्राप्य वै धाम शांकरम् ।
क्षणं तत्र महोद्याने कैलासेऽवातरद्भुवि ॥२॥
विशश्राम हरिं ध्यायन् सती तदन्तरे बहिः ।
तस्मिन्नेवोद्यानवर्येऽविहरत् स्वसखीयुता ॥३॥
तया दृष्टानि व्योम्न्येव स्वर्गात्पृथ्वीं पतन्ति वै ।
विमानानि भगिनीनां दासदासीयुतानि च ॥४॥
पतिभिः कृतशृंगारप्रभृतीनां महान्ति हि ।
स्वसखीं विजयां प्राहाऽऽलोक्य सती तु रोहिणीम् ॥५॥
रे सखीप्रवरे पश्य रोहिणी भगिनी मम ।
चन्द्रयुक्ता विमानस्था क्व याति पृच्छ सत्वरम् ॥६॥
शीघ्रं तु विजयाऽऽपृच्छ्य ज्ञात्वा यज्ञोत्सवादिकम् ।
दक्षगृहे वर्ततेऽतस्तत्र यातीति चाह ताम् ॥७॥
तावदन्यविमानानि प्रयान्ति व्योममार्गतः ।
तान्यप्यालोक्य बहुधा सती चेतस्यचिन्तयत् ॥८॥
दक्षः पिता मम माता ह्यसिक्नी वीरिणी तथा ।
आह्वानं मे न कुर्वन्ति विस्मृताः किं सतीं सुताम् ॥९॥
पृच्छेयं कारणं तत्र शंकरं सर्वमादरात् ।
विचार्येत्थं ययौ तूर्णं सती तु शंकरान्वितम् ॥१०॥
सत्कृता शंकरेणाऽथ सत्युवाच प्रभुं तदा ।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ॥११॥
तत्रोत्सवो महानस्ति समवेता महर्षयः ।
तत्र कथय गमनं कस्मात्तव न रोचते ॥१२॥
आवाभ्यां तत्र गन्तव्यं बहूनां दर्शनं भवेत् ।
शंभुः प्राह सति दक्षो मम द्रोही विशेषतः ॥१३॥
पितुस्तवाऽध्वरे प्राप्ता मानिनो ज्ञानवर्जिताः ।
तत्र यजने मे स्थानं नास्ति यावः कथं सति ॥१४॥
अनाहूतास्तु ये यान्ति परगृहं तु ते जनाः ।
प्राप्नुवन्त्यवमानं यन्मरणादतिरिच्यते ॥१५॥
परालयं गतोऽपीन्द्रो लघुर्भवति वै यतः ।
तस्मात् त्वया मया चापि न गन्तव्यं हि तद्गृहम् ॥१६॥
शत्रुशरैः प्रविद्धोऽपि न तथा व्यथते जनः ।
यथा स्वजनरूक्षोक्तैर्मर्मभेदिभिरर्द्यते ॥१७॥
ममोपरि तपस्तप्तं तस्मान्मया विवाहिता ।
न चेत् तप्तं मादृशस्तु कथं पाशेऽत्र संपतेत् ॥१८॥
विद्यैश्वर्यादिभिर्जाते गर्वे खलाः सतां गुणान् ।
गणयन्त्येव नहिते नाऽऽद्रियन्ते महाजनान् ॥१९॥
श्रुत्वैतत्सहसा देवी प्राह स्वप्राणरक्षकम् ।
कथं दक्षेण नाऽऽहूतौ ज्ञातुमिच्छामि तत्त्वतः ॥२०॥
अनुज्ञां देहि मे नाथ गन्तुं दक्षमखेऽद्य वै ।
शंभुः प्राह सतीं साध्वि गन्तुं ते प्रबला रुचिः ॥२१॥
यद्यस्त्यारुह्य वृषभं सज्जं भूषितमेव च ।
महाराज्ञ्युपचाराणि कृत्वा नीत्वा गणान्बहून् ॥२२।
सुभूषिता गच्छ यज्ञं छत्रचामरलक्षिता ।
इत्येतदन्तरे तत्र नारदोऽप्यागतो हरम् ॥२३॥
दृष्ट्वा शिवौ प्रणम्याथ शंभुना सत्कृताऽऽदरः ।
तत्प्रदत्तासने रम्ये ह्युपाविशन्महामुनिः ॥२४॥
शंभुः प्राह कथं दत्तं दर्शनं भवता मुने ।
अस्ति किंचिद्विचित्रं चेद्ब्रूहि शीघ्रं च मा चिरम् ॥२५॥
इत्याज्ञां प्राप्य देवर्षिः वृत्तं तत्प्राह शंकरम् ।
अद्य नीलगिरेश्चाऽहं हरिद्वारसमीपतः ॥२६॥
अपूर्यमिव संवीक्ष्य परिप्राप्तस्तवान्तिकम् ।
त्रैलोक्ये यच्च पुंजातं सकलत्रसुतादिकम् ॥२७॥
सालंकारं समानं च सानन्दमुखपंकजम् ।
दृष्टं दक्षाध्वरे किन्तु भवद्द्वन्द्वं न लोकितम् ॥२८॥
प्रायो विषादजनकं तत्र युष्मददर्शनम् ।
दक्षस्य मर्मभेदीनि वचनानि श्रुतानि वै ॥२९॥
तानि वक्तुं न शक्यानि श्रुत्वा त्वद्गर्हणागिरः ।
मया तु पिहितौ कर्णौ प्रत्युक्तानि दधीचिना ॥३०॥
दक्षः शप्तः क्रतुं त्यक्त्वा दुर्वासः प्रमुखा द्विजाः ।
शंभुनिन्दां समाकर्ण्य कियन्तस्तु विनिर्ययुः ॥३१॥
प्रावर्तत महायागो दक्षपक्षातिपातिभिः ।
भगिन्यस्तत्र यास्ते ताः स्वस्वामिपरिचारिकाः ॥३२॥
दक्षतो गौरवं प्राप्तास्तद्वक्तुं नाहमुत्सहे ।
तत्रोऽत्रार्थे विधेयं तद्विधीयेतां प्रयाम्यहम् ॥३३॥
गते तु नारदे देवी प्रांजलिः प्राह शंकरम् ।
विजयस्वाऽन्धकध्वंसिन्! देह्यनुज्ञां मम प्रभो ॥३४॥
गत्वा पश्यामि दुष्टत्वं कथमावां निराकृतौ ।
शंभुः प्राह प्रियां यज्ञो गन्तव्यार्थो न भाति मे ॥३५॥
किमपूर्णं तवाऽस्त्यत्र मा परीक्षाकृतेऽप्यगाः ।
कुतो मां हातुमिच्छेस्त्यं गमने शं न दृश्यते ॥३६॥
सती प्राह मनो मे ते पादयोः स्थास्यति ध्रुवम् ।
क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित् ॥३७॥
शंभुः प्राहाऽधरेक्षा चेदाहरामि ततः क्रतुम् ।
क्रतुं क्रियां तथा यज्ञपुरुषं लोकपालकान् ॥३८॥
अन्यानाशु विधेहि त्वमृषीनार्त्विज्य कर्मणि ।
सती प्राह निषेधीर्मा द्रष्टव्यः पितुरध्वरः ॥३९॥
शंभुः प्राह तदा देवीं नारीहठाधिरोहिताम् ।
अद्य देवि पश्चिमायां दिक्शूलं वासरोऽशुभः ॥४०॥
तिथिनक्षत्रयोगाश्च विपरीता भवन्ति वै ।
मा गा देवि गताऽद्य त्वं नहि द्रक्ष्यसि मां पुनः ॥४१॥
तदा सती बभाषे यत् यदि नाम्नाऽस्म्यहं सती ।
तदा तन्वन्तरेणापि करिष्ये तव दासताम् ॥४२॥
तदा भवः पुनः प्राह को वा वारयितुं क्षमः ।
हठव्याप्तमनोवृत्तिं स्त्रियं वा पुरुषं च वा ॥४३॥
मा याहि देवि मां हित्वा गता त्वं न मिलिष्यसि ।
परं न देवि गन्तव्यं महामानधनेच्छुभिः ॥४४॥
अनाहूततया कान्ते मातापितृगृहानपि ।
पुनर्न दर्शनं देवि मम सत्यं ब्रवीम्यहम् ॥४५॥
देव्युवाच यदि रक्ता तव पादाम्बुजद्वये ।
तथा त्वमेव मे नाथो भविष्यसि भवान्तरे ॥४६॥
इत्युक्त्वा निर्ययौ देवी हठाऽन्धीकृतमानसा ।
न ननाम तदा शंभुं न च चक्रे प्रदक्षिणम् ॥४७॥
अत एव हि सा देवी गता न पुनरागता ।
देवोऽपि तां सतीं यान्तीं दृष्ट्वा तु विव्यथे हृदि ॥४८॥
गणान्प्राह सह देव्या गच्छन्तु सैन्यशालिनः ।
विमानं शांकरचिह्नमारुह्य यातु वैं सती ॥४९॥
देवी विमानमारुह्य याता यज्ञस्थलांऽगणम् ।
सुछत्रचामरादीनि सद्वस्त्राभरणानि च ॥५०॥
महाराज्ञ्युपचाराणि दत्तानि शंकरेण वै ।
गणाः षष्टिसहस्राणि रौद्रा जग्मुः शिवाज्ञया ॥५१॥
हेतिसज्जाः सयानाश्च कुतूहलोत्सवान्विताः ।
नभोऽङ्गणाद्विमानस्था सा तु वेगादवातरत् ॥५२॥
आविशद्यज्ञवाटं च हर्षस्तस्या व्यवर्धत ।
शिवप्रियायाः सत्कारो वामदेवादिभिः कृतः ॥५३॥
कुतूहलं गणाश्चक्रुः शिवयोर्यश उज्जगुः ।
पुप्लुवुः कूर्दनं चक्रुराकाशे गणपुंगवाः ॥५४॥
जयाऽम्बिके जय शंभो ह्यारावैः पूरितं जगत्॥
दाक्षायणी गता तत्र यज्ञस्थले महाप्रभे ॥६५॥
सुराऽसुरमुनीन्द्रादिकुतूहलसमन्विते ।
नमस्कृत्याऽग्निदेवं च समाजं मण्डपस्थितम् ॥५६॥
जगाम जलपानाय स्वपितुर्भवनं ततः ।
ददर्श सुप्रभं चारु नानाश्चर्यसमन्वितम् ॥५७॥
मातृस्वसृदुहितृतत्सुतासुतादिसंश्रितम् ।
आगतां च सतीं दृष्ट्वाऽसिक्नी च वीरिणी तथा ॥५८॥
चक्रुः समादरं तस्या भगिन्यश्च यथोचितम् ।
ददुः सलिलपानादि चासनं सुखशान्तिदम् ॥५९॥
विश्रम्य च क्षणं नत्वा मातरं भगिनीस्ततः ।
अवरुह्यासनात् शीघ्रमेकैवाऽगच्छदध्वरम् ॥६०॥
तत्र स्वपितरं नत्वा तथाऽन्यान्वृद्धपुंगवान् ।
कृतमंगलनेपथ्याः प्रसूश्चान्याः किरीटिनीः ॥६१॥
सभर्तृकाश्च भगिनीर्नवाऽलंकृतिशालिनीः ।
ज्येष्ठाः कनिष्ठाः साश्चर्याः सानन्दाश्च कुटुम्बिनीः ॥६२॥
सती चाहो समायातेत्याश्चर्येण प्रपश्यतीः ।
सर्वा नत्वा वृद्धमातृसमाश्च हरवल्लभा ॥६३॥
मण्डपस्थसमाजे सा गता दक्षान्तिकं सती ।
पित्रा पृष्टा च मात्रा च भद्रंं जातं तवागमे ॥६४॥
एहि तिष्ठ प्रियपुत्रि! जामाता स्विदनामयः! ।
तेऽपि स्वर्ग्यं सुखं नित्यं निराबाधं स्विदस्ति वै ॥६५॥
सत्युवाच यदि वृद्धौ सुखिनौ चास्मि सुख्यहम् ।
युवयोश्चापि जामाता शिवः सुखी सदाऽस्ति वै ॥६६॥
दुःखमात्रं प्रसंगेऽत्र यददर्शनमेव यत् ।
येन यज्ञः परिपूर्णो भवेत् सोऽत्र न विद्यते ॥६७॥
यदि भद्रं जनेतर्मे समागमनतो भवेत् ।
कथं शंभुरहं नैवाऽऽहूतौ चात्र महोत्सवे ॥६८॥
अन्ये जामातरः पुत्र्यः समाहूताः प्रसंगतः ।
सतीं शंभुं परित्यज्य कुतो भद्रं शुभं तव ॥६९॥
अभद्रं ह्यशुभं चात्र पश्यामि च क्षणान्तरे ।
इति संभाष्य मुमोचाऽश्रुबिन्दून् पितुरन्तिके ॥७०॥
दक्षः प्राह अयि पुत्रि महाधन्येऽतिमंगले ।
तव दोषो मनाङ्नास्ति मा शोकं कुरु मानसम् ॥७१॥
जह्युद्वेगं सुखं तिष्ठ मम दोषोऽस्ति सर्वथा ।
यन्मयाऽबुद्धिना कन्यारत्नं शर्वेऽपवर्जितम् ॥७२॥
यदहं तत्समाज्ञास्यमीशोऽपनीश आन्तरे ।
तदा कथमदास्यं त्वां मायाधिपतये शुभे ॥७३॥
अहं शिवाभिधानेन वञ्चितोऽशिवकर्मणि ।
ब्रह्मणा बहुधा सोऽयं प्रशंसितो ममाऽग्रतः ॥७४॥
शंकरोऽयमयं शंभुः शिवः सार्थकनामवान् ।
देह्यस्मै च सतीं कन्यां तद्योग्या सर्वथाऽस्ति सा ॥७५॥
श्रीकण्ठोऽसौ महेशोऽसौ सर्वज्ञो वृषभध्वजः ।
धन्वी सार्थकनामाऽसौ देह्यस्मै ते सतीं सुताम् ॥७६॥
इति विश्वासमाधाय दापिता त्वं हि वेधसा ।
न ज्ञातः स विरूपाक्ष उक्षगो विषभक्षकः ॥७७॥
पितृकाननसंवासः शूलधृक्च कपालधृक् ।
द्विजिह्वसंगसुभगो जलाधारः कपर्दवान् ॥७८॥
कलंकिकृतमौलिश्च धूलीधूसरचर्चितः ।
क्वचित्कौपीनवसनो नग्नो वातूलवत् क्वचित् ॥७९॥
क्वचित्तु चर्मवसनः क्वचिद्भिक्षाटनप्रियः ।
विरूपभूताऽनुचरः स्थाणुरुग्रस्तमोगुणः ॥८०॥
रुद्रो रौद्रपरीवारो महाकालवपुर्धरः ।
नृकरोटीपरिकरो जातिगोत्रविवर्जितः ॥८१॥
ब्रह्मणा गुणवानुक्तो जानानोऽहं प्रतारितः ।
किम्बहूक्तेन तनये समस्तनयशालिनि! ॥८२॥
क्व पांसुलपटच्छन्नो महाशंखविभूषणः ।
प्रबद्धसर्पकेयूरः प्रधूसरजटासटः ॥८३॥
डमड्डमरुकव्यग्रहस्ताग्रः खण्डचन्द्रभृत् ।
ताण्डवाऽऽडम्बररुचिः सर्वाऽमंगलचेष्टितः ॥८४॥
एवंविधो हरः क्वाऽयमध्वरो मंगलालयः ।
अत एव समाहूतौ युवां न मंगलेऽध्वरे ॥८५॥
दुकूलान्यनुकूलानि रत्नालंकरणानि च ।
हारश्रेष्ठा विभूषाश्च प्रागेव त्वत्कृते मया ॥८६॥
रक्षितास्तान्पश्य पुत्रि! सर्वान् श्रेष्ठान् गृहाण च ।
शंकरार्थमपि पुत्रि यद्यन्नेतुं समीहसे ॥८७॥
तत्सर्वं सह नेतव्यं यज्ञपूर्त्युत्तरं सति! ।
यावदेतास्तव सख्यः स्वसारश्चोषिता मखे ॥८८॥
तावत् ततोऽप्यधिकं त्वं वसात्र तव रोचते ।
श्रुत्वाऽतिदूनहृदया सती वक्तुं प्रचक्रमे ॥८९॥
भागानपश्यद् देवानां हर्यादीनां तदध्वरे ।
शंभुभागमनालोक्य कष्टं वक्तुं प्रचक्रमे ॥९०॥
नाऽऽकर्णितं मया किंचित् प्रब्रूवति पितस्त्वयि ।
पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम् ॥९१॥
मायाऽधिपतिरेवाऽयं जानानोऽपि प्रतारितः ।
एतत्सत्यं त्वयाऽऽख्यायि मायाऽधिपतिरेव सः ॥९२॥
परब्रह्मपरमात्मा शिवरूपेण वर्तते ।
मायान्वितश्च मायाया व्यतिरिक्तः शिवः स वै ॥९३॥
त्वं च प्रतारितः पूर्वमधुनाऽपि प्रतारितः ।
अज्ञात्वा दत्तवान् कन्यां दत्त्वाऽसम्बद्धमुच्यते ॥९४॥
तादृशो मन्यते शंभुः कुतो मामददास्तदा ।
न हेतुस्ते मतिस्तत्र हेतुर्मत्पुण्यगौरवम् ॥९५॥
येन पूतमिदं विश्वं समग्रं सचराचरम् ।
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥९६॥
यज्ञकर्ता स्वयं शंभुस्तं विना तु कथं मखः ।
मखः स्यान्मम देहस्य पश्य दक्ष क्षणान्तरे ॥९७॥
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ।
तं तु शंभुं विना सर्वं कृतं चाऽकृतमेव तत् ॥९८॥
द्रव्यमन्त्रादिकं सर्वं हव्यं कव्यं च यन्मतम् ।
शंभुना हि विना कृतमपवित्रं भविष्यति ॥९९॥
किं शिवं सुरसामान्यं मत्वाऽकार्षीरनादरम् ।
भ्रष्टा बुद्धिस्तव जाता वार्धक्ये इव सर्वथा ॥१००॥
विष्णुब्रह्मादयः सर्वे यं जानन्ति परेश्वरम् ।
त्व न जानासि तं शंभुं मा जानीहि तथोत्तरम् ॥१०१॥
एते कथं समायाता विष्णुब्रह्मादयोऽध्वरे ।
जानन्तोऽपि विना शंभुं लज्जन्ते न मुखदृशः ॥१०२॥
हे विष्णो त्वं महादेवं त्यक्त्वा यज्ञेऽत्र दृश्यसे ।
न लज्जसे सदा मित्रं विस्मृत्याऽत्र प्रवर्तसे ॥१०३॥
रे ब्रह्मँस्त्वं पंचमुखोऽभूर्गर्विष्ठो हरं प्रति ।
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ॥१०४॥
यदि क्रुद्धो महादेवश्चत्वार्यपि विनेष्यति ।
हे सूर्य चन्द्र चेन्द्रादे न स्विज्जानथ शंकरम् ॥१०५॥
वशिष्ठाद्याश्च मुनयो न वै जानथ शंकरम् ।
वज्रं प्रज्वालितं येन कामः प्रज्वालितस्तथा ॥१०६॥
दारुवने लिंगपाते येन प्रज्वालितं जगत् ।
प्राग्भवीयाँश्चमत्कारान् किंस्विद् विस्मरथाऽत्र हि ॥१०७॥
स यदि क्रोधमापन्नो युष्माकं किं भविष्यति ।
सर्वे कां मूर्खतां प्राप्ता विना शंभुं प्रतिष्ठथ ॥१०८॥
इति त्वेकविधा वाचोऽगदन्मखे महेश्वरी ।
कौपान्विता सती तत्र हृद्येन विदूयता ॥१०९॥
मौनी भूतोऽभवच्छ्रुत्वा समाजो भयविह्वलः ।
शृणु लक्ष्मि ततो दक्षः क्रुद्धोऽब्रवीत् क्षयकरम् ॥११०॥
तव किं बहुनोक्तेन न ते कार्यं हि साम्प्रतम् ।
गच्छ वा तिष्ठ वा पुत्रि कस्माच्चात्र समागता ॥१११॥
सर्वपूज्याऽवमानं त्वं करोष्यागत्य चाऽध्वरे ।
गच्छ मौनं वस वाऽत्र नाऽऽहूताऽसि विलज्जिके ॥११२॥
अमंगलस्तु ते भर्ता भूतप्रेतपिशाचराट् ।
अकुलीनो वेदबाह्यः नाऽऽहूतोऽत्र मया तदा ॥११३॥
देवर्षिसंसदि वेधःप्रेरितेन मयाऽर्पिता ।
मन्दभाग्येन रुद्रायाऽविदितार्थाय किं भवेत् ॥११४॥
कोपं मा व्रज रुद्राणि! स्वस्था भव शुचिस्मिते ।
यद्यागताऽसि मे यज्ञे दायं गृह्णीष्व चात्मना ॥११५॥
श्रुत्वाऽथ सा सती शंभोर्निन्दामचिन्तयत् हृदि ।
दायं नीत्वाऽपि किं मे स्यात्कथं वै यामि शंकरम् ॥११६॥
शंकरेण यदि पृष्टा तत्र वक्ष्ये किमुत्तरम् ।
तस्मादत्रैव मर्तव्यं प्राप्स्ये देहान्तरे हरम् ॥११७॥
इति निर्णीय पितरं निःश्वसन्ती ह्युवाच ह ।
किं जीवितेन मे तात! शृण्वन्त्या पतिगर्हणाम् ॥११८॥
यो निन्दति महादेवं निन्द्यमानं शृणोति वा ।
तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥११९॥
यदि शक्तो निन्दकस्य जिह्वां छिन्द्यात्प्रसह्य वै ।
यद्यशक्तः सुपिधाय कर्णौ गच्छेत् स्थलान्तरम् ॥१२०॥
शंभुना तु निषिद्धाऽपि प्रसह्याऽत्र समागता ।
फलं तस्याऽत्र मे प्राप्तं क्व गन्तव्यं मयाऽधुना ॥१२१॥
अस्मरच्छांकरं वाक्यं पश्चात्तापमवाप सा ।
सा संक्रुद्ध्य मुनीन्देवान् दक्षं निःशंकमाह यत् ॥१२२॥
तात त्वं निन्दकः शंभोः पश्चात्तापं गमिष्यसि ।
माऽयं धूम्रो तव याज्ञो वृष्टिहेतुर्भवेदिह ॥१२३॥
अश्रुहेतुर्भवेदेवाऽऽगतानां यज्ञभोगिनाम् ।
स्फुटं भ वन्तः शंभोस्तु प्रतीपा मिलिताः खलु ॥१२४॥
प्रतीपानां प्रतीपं संकरिष्ये यज्ञमार्जनम् ।
शंभुं विना न यज्ञः स्यात् करिष्येऽग्निप्रतोषणम् ॥१२५॥
दक्षः स्वीयं जुहोत्यग्नौ स्वीयेऽपि गणना मम ।
स्वं स्वीयं च जुहोत्यग्नौ करिष्ये हवनं मम ॥१२६॥
किं बहूक्तेन वचसा दक्षो हरे सदा कुधीः ।
तदुद्भवेन देहेन न मे किंचित्प्रयोजनम् ॥१२७॥
तज्जन्म धिक् यन्महतामवज्ञापादकं भवेत् ।
परित्याज्यो विशेषेण जन्मसम्वन्ध एव वै ॥१२८॥
वैमनस्ये सदा शंभुर्दाक्षायणीति वक्ति माम् ।
तस्माद्दक्षांगजं चैतत्कुणपं गर्हितं सदा ॥१२९॥
व्युत्सृष्टव्यं नूनमत्र प्रोज्झितव्यं तु वह्नये ।
यावज्जीवितनाथस्य न श्रोतव्या विगर्हणा ॥१३०॥
सत्यन्तिमं वचः प्राह नश्यन्तु शिवनिन्दकाः ।
अहं तु क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ॥१३१॥
जुहोमि देहसमिधं प्राणरोधविधानतः ।
एवमुक्त्वा सती प्राणायामं चक्रे शनैस्तदा ॥१३२॥
प्राणरोधः कृतः सत्या सुदृढस्तावदेव वै ।
सर्वेषां च सुरादीनां प्राणरोधोऽभवत्तदा ॥१३३॥
नाग्निर्जज्वाल च तथा यथाऽऽज्याहुतिभिः पुरा ।
मन्त्राः कुण्ठितसामर्थ्यास्तत्क्षणादेव चाऽभवन् ॥१३४॥
महाझन्झानिलः प्राप्तः पर्वतान्दोलनक्षमः ।
मखमण्डपभूस्तेन क्षणतः स्थपुटीकृता ॥१३५॥
अकाण्डतडिदापातो जातोऽभूद्भूप्रकम्पनः ।
दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ॥१३६॥
आपतद्ग्रध्रैरुपरि गगने मण्डलायितम् ।
तत्र पुरस्तादशिवं शिवाः क्रूरमरारिषुः ॥१३७॥
मेघा रुधिरवर्षाभिस्तत्राहुश्चात्यमंगलम् ।
निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकम्पनः ॥१३८॥
दिव्यायुधानि च मिथो युद्ध्यन्ति स्माऽतिभीषणम् ।
हवनीयं महाद्रव्यं दूषितं क्रोष्टृभिः श्वभिः ॥१३९॥
सत्याः प्राणनिरोधाश्च सर्वरोधेन तत्तदा ।
श्मशानवाटवज्जातं निष्क्रियं मखभूतलम् ॥१४०॥
यद्यत्राऽभूच्च विन्यस्तं तत्तत्रैव व्यवस्थितम् ।
चित्रन्यस्तमिवाऽऽसीश्च प्राणरोधबलात्तथा ॥१४१॥
सुजडा इव संजातास्तदा चक्रधरादयः ।
देवी प्राणं बहिर्नीत्वा शमयामास भीषिकाम् ॥१४२॥
चमत्कारो दर्शितोऽयं देव्या तथापि दक्षराट् ।
शंकराऽऽह्वानवचनं नोवाच माननष्टधीः ॥१४३॥
मौनीभूता सती स्मृत्वा शंभुं स्वपतिमादरात् ।
पृथ्व्यां पुनः सा सहसा निषसाद प्रशान्तधीः ॥१४४॥
जलमाचम्य विधिवत् संवृता वाससा शुचिः ।
दृङ्निमील्य पतिं स्मृत्वा योगरीतिमुपाददे ॥१४५॥
कृत्वा समाने ह्यनिलौ प्राणापानौ तथा पुनः ।
उत्थाप्योदानसमानौ नाभिचक्रात्परं गता ॥१४६॥
हृदिस्थाप्योरसि नीत्वा नीत्वा कण्ठाद् भ्रुवोः सती ।
मध्यमानीय द्युरन्ध्रं सा जगाम त्वरान्विता ॥१४७॥
अग्निमुत्पादयामास ब्रह्मरन्ध्रस्थिता सती ।
ब्रह्मरन्ध्राग्निना देहो जाज्वल्यमान एव वै ॥१४८॥
आकाशमुत्थितो व्योम्ना चाग्निकुण्डे ह्यवातरत् ।
भस्मसादभवत् कुण्डे सती समाजगोचरा ॥१४९॥
तत्पश्यतां च खे भूमौ हाहाकारो व्यवर्तत ।
हाहाभूच्च जगत्सर्वं भीता विष्णुसुरादयः ॥१५०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्या व्योम्ना स्वसृविमानावलोकनम्, दक्षयज्ञे गमनाय शंभोराज्ञा, कैलासे नारदागमनं, यज्ञाद्दधीचिनिर्गमः,
यज्ञे सती गमनं, शंकराऽऽसनाऽदर्शनं,सतीदक्षवाक्यानि, सतीदेहत्यागइत्यादिनिरूपणनामा पंचसप्तत्यधिकशततमोऽध्यायः ॥१७५॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP