संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १०५

कृतयुगसन्तानः - अध्यायः १०५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच--
सर्वतीर्थोदकैः रत्नकलशावर्जितैः स्तुतैः ।
स्नापयामास वेदोक्तमन्त्रेण मुनिभिस्तदा ॥१॥
अग्निशुद्धे च वसने ददौ तस्मै सती मुदा॥
गोदावर्युदकैः पाद्यमर्घ्यं गंगोदकेन च ॥२॥
दूर्वाभिरक्षतैः पुष्पैश्चन्दनेन समन्वितम् ।
पुष्करोदकमानीय ददावाचमनीयकम् ॥३॥
मधुपर्कं रत्नपात्रैः सुपेयं शर्करान्वितम् ।
स्नानीयं विष्णुतैलं च स्वर्वैद्याभ्यां विनिर्मितम् ॥४॥
अमूल्यरत्नरचितं चारुभूषाकदम्बकम् ।
पारिजातप्रसूनानामन्येषां शतकानि च ॥५॥
मालतीचम्पकादीनां पुष्पाणि विविधानि च ।
पूजार्हाणि च पत्राणि तुलसीसहितानि च ॥६॥
चन्दनागुरुकस्तूरीकुंकुमानि च सादरम्॥
रत्नप्रदीपनिकरं धूपं च परितो ददौ ॥७॥
नैवेद्यं तत्प्रियं चैव तिललड्डुकपर्वतान् ।
यवगोधूमचूर्णानां लड्डुकानां च पर्वतान् ॥८॥
पक्वान्नानां पर्वताँश्च सुस्वादुसुमनोहरान् ।
पर्वतान् स्वस्तिकानां च सुस्वादुशर्करान्वितान् ॥९॥
गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् ।
शाल्यन्नानां पिष्टकानां पर्वतान् व्यञ्जनैः सह ॥१०॥
पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा॥
लक्षाणि दधिपूर्णानां कलशानां च पूजने ॥११॥
मधुभृत्कलशानां च त्रिलक्षाणि च पार्वती॥
सर्पिःसुवर्णकुंभानां पंचलक्षाणि सादरम् ॥१२॥
दाडिमानां श्रीफलानामसंख्यानि फलानि च ।
खर्जुराणां कपित्थानां जम्बूनां विविधानि च ॥१३॥
आम्राणां पनसानां च कदलीनां फलानि च ।
अन्यानि परिपक्वानि कालदेशोद्भवानि च ॥१४॥
ददौ तानि महादेवी स्वादूनि मधुराणि च॥
स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम् ॥१५॥
गंगाजलं च पानार्थं पुनराचमनीयकम् ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥१६॥
सुवर्णपात्रशतकं भक्ष्यपूर्णं च सा ददौ ।
शैलराजप्रियाऽमात्याः पुपूजुः शैलजात्मजम् ॥१७॥
विष्णुः स्वयं पुपूजैनं ह्युपहारैरनुत्तमैः॥
सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम ॥१८॥
सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम्॥
वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम् ॥१९॥
सर्वसिद्धिं प्रदायैव चकाराऽऽत्मसमं हरिः॥
ददौ द्रव्याणि चारूणि चोपचाराँश्च षोडश ॥२०॥
नामभिः स्तवनं चक्रे मुनिभिश्च समं सुरैः॥
विघ्नेशश्च गणेशश्च हेरम्बश्च गजाननः ॥२१॥
लम्बोदरश्चैकदन्तः शूर्पकर्णो विनायकः ।
एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च ॥२२॥
यद्यत्कार्यं भवेत् किंचिन्महद्वा तत्र सर्वदा॥
पूजनं तु गणेशस्य कार्यं प्रथममेव वै ॥२३॥
ततोऽन्येषां तु देवानां ममापि पूजनं भवेत्॥
गणेशपूजनादीनि विहाय कोपि साधकः ॥२४॥
यद्यन्यत्कुरुते कार्यं न स्यात् सिद्धं ध्रुवं हि तत् ।
ऋषिभिर्मुनिभिः पितृदेवमन्वन्तरादिभिः ॥२५॥
दिक्पालैर्लोकपालैश्च यक्षगन्धर्वकिन्नरैः ।
भुवरन्तरीक्षसद्भिर्मानवैरतलादिजैः ॥२६॥
चतुर्दशस्तरावासैः सर्वैरेव सदा कृतौ॥
गणेशः प्रथमः पूज्य इति ब्रह्मानुशासनम् ॥२७॥
इत्यग्रपूज्यता दत्ता सभायां तत्र वेधसा॥
श्रीकृष्णेन स्वयं तत्र प्रथमं पूजितश्च सः ॥२८॥
अथ पूजोत्तरं तस्याशीर्वादा देवसत्कृताः ।
विष्णुः प्राह शिवतुल्यज्ञानी चिरायुरीश्वरः ॥२९॥
पराक्रमे च मे तुल्यः सर्वसिद्धीश्वरो भव ।
ब्रह्मोवाच यशःकीर्तिख्यातिभिस्त्वतिगो भव ॥३०॥
सर्वेषामग्रतः पूजा जायतां तेऽतिदुर्लभा ।
धर्मः प्राह मया तुल्यो धर्मिष्ठो भव भक्तिमान् ॥३१॥
शंभुः प्राह मया तुल्यो दाता भक्तो हरेर्भव ।
विद्याबुद्धिसुपुण्याढ्यः शान्तो दान्तः सदा भव ॥३२॥
लक्ष्मीः प्राह ममाऽऽवासो गेहे देहे भवेत्तव॥
पतिव्रता मया तुल्या कान्ता तव भवत्विति ॥३३॥
वाणी प्राह मया तुल्या कविता धारणा स्मृतिः ।
विवेचना सुमेधा सच्छक्तिर्भवतु ते सदा ॥३४॥
सावित्र्युवाच वत्स त्वं वेदज्ञानी जपी भव ।
शैलः प्राह हरौ कृष्णे भक्तिर्भवतु ते सदा ॥३५॥
श्रीकृष्णतुल्यो गुणवान् भव कृष्णपरायणः॥
मेनोवाचाऽब्धितुल्यस्त्वं गांभीर्येऽनंगरूपवान् ॥३६॥
श्रीयुक्तः श्रीस्वामितुल्यो धर्मे धर्मसमो भव ।
पृथ्वी प्राह मया तुल्यः क्षमया सर्वरत्नवान् ॥३७॥
शरण्यो विघ्ननिघ्नश्च पारण्यो भव शोभनः ।
उमोवाच महायोगे ताततुल्योऽर्थसिद्धिदः ॥३८॥
मृत्युञ्जयश्च भगवान् भवत्वतिविशारदः ।
ऋषयो मुनयः सिद्धाः सर्वे युयुजुराशिषः ॥३९॥
ब्राह्मणा बन्दिनश्चैव युयुजुः सर्वमंगलम् ।
ब्राह्मणेभ्यो ददौ तत्र कोटिरत्नानि पार्वती ॥४०॥
अश्वानां च गजानां च सहस्राणि शतानि च ।
बन्दिभ्यः प्रददौ तत्र दानानि विविधानि च ॥४१॥
ब्राह्मणान् भोजयामास साधून् साध्वीश्च बालकान् ।
वेदाँश्च पाठयामास कारयामास मंगलम् ॥४२॥
ॐ श्रीं ह्रीं क्लीं गणेशाय ब्रह्मरूपाय चारवे ।
सर्वसिद्धिप्रदेशाय विघ्नेशाय नमो नमः ॥४३॥
इतिमन्त्रेण संपूज्य दत्वा द्रव्याणि भक्तितः ।
सर्वे प्रमुदितास्तत्र ब्रह्मविष्णुहरादयः ॥४४॥
द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामदः ।
धर्मार्थकाममोक्षाणां फलदः सर्वसिद्धिदः ॥४५॥
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्हि मन्त्रिणः॥
विघ्नानि च पलायन्ते तन्नामस्मरणेन वै ॥४६॥
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम्॥
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥४७॥
रात्रौ दृष्टं तु दुःस्वप्नं सुस्वप्नमुपजायते ।
कदापि न भवेत्पाठाद्ग्रहपीडापि दारुणा ॥४८॥
शत्रुनाशो बुद्धिवृद्धिर्लक्ष्मीवृद्धिः सदा भवेत् ।
आधयो व्याधयश्चैव शोकाश्चैव भयावहाः ॥४९॥
नाशं यान्ति न चायान्ति गणेशस्याऽर्चनात्स्तवात् ।
विनायकस्य कवचं सर्वापद्विनिवारकम् ॥५०॥
कथयामि महालक्ष्मि ! सर्वलोकेषु शान्तिकृत्॥
उक्तं कौथुमशाखायां सामवेदे मनोहरम् ॥५१॥
कवचं बिभ्रतां मृत्युर्न भिया याति सन्निधिम् ।
नाऽऽयुर्व्ययो नाऽशुभं च ब्रह्माण्डे न पराजयः ॥५२॥
दशलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
संसारमोहकस्याऽस्य कवचस्य प्रजापतिः ॥५३॥
ऋषिश्छन्दो बृहती च देवो लम्बोदरः स्वयम्॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥५४॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम्॥
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥५५॥
ॐ ह्रीं श्रीं गमिति वै सततं पातु लोचने ।
तालुकं पातु विघ्नेशः सततं च धरातले ॥५६॥
ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिके ।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरौ मम ॥५७॥
दन्ताँश्च तालुके जिह्वां पातु मे षोडशाक्षरः॥
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डौ सदाऽवतु ॥५८॥
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णौ सदाऽवतु॥
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ॥५९॥
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु॥
ॐ क्लीं ह्रीमिति काङ्कलं पातु वक्षःस्थलं परम् ॥६०॥
करौ पादौ सदा पातु सर्वांगं विघ्ननाशकृत्॥
प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्नायकः ॥६१॥
दक्षिणे पातु विघ्नेशो नैर्ऋत्यां तु गजाननः॥
पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मजः ॥६२॥
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥६३॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः॥
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥६४॥
इत्येतत्कवचं कृष्णो गोलोकेऽदात्स्वयं तु मे॥
मया नारायणेनात्र यमादिसुरसन्निधौ ॥६५॥
शनैश्चरायाऽर्पितं तत् सर्वसंकटतारकम्॥
तदेवेदं महालक्ष्मि ! सर्वेभ्यः श्रावितं मया ॥६६॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः॥
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुसमो भवेत् ॥६७॥
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥६८॥
डाकिनीयोगिनीयक्षवेताला भैरवादयः॥
बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ॥६९॥
वर्मणः शब्दमात्रेण पलायन्ते तु भीरवः॥
ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ॥७०॥
अथ गणेशदेवस्याऽष्टकं वक्ष्ये सुखप्रदम्॥
यत्पाठकं स्वयं कृष्णो गणेशोऽवति सर्वदा ॥७१॥
ॐ नमोऽन्तःसुसत्त्वाय शिवसत्त्वाय ते नमः॥
ॐ नमः कृष्णरूपाय शैलजांऽगाय ते नमः ॥७२॥
ॐ नमो वृद्धविप्राय सत्त्वसंस्थाय ते नमः ।
ॐ नमः पिण्डरूपाय न्यस्तचित्ताय ते नमः ॥७३॥
ॐ नमः सिद्ध्यधिष्ठाय सर्वविद्याय ते नमः ।
ॐ नमो गोपुरत्रात्रे मात्राज्ञापाय ते नमः ॥७४॥
ॐ नमोऽस्त्वलक्ष्यपित्रे पितृशस्त्याय ते नमः ।
ॐ नमः स्कन्धरूपाय कर्याननाय ते नमः ॥७५॥
ॐ नमः शिवपुत्राय सर्वपूज्याय ते नमः ।
ॐ नमश्चाग्रजार्चाय लड्डुकाऽऽद्याय ते नमः ॥७६॥
ॐ नमो विघ्ननाशाय मूषकासनिने नमः।
ॐ नमो हेतिलाभाय चिरजीवाय ते नमः ॥७७॥
ॐ नमो दिव्यवर्ष्मणे भव्यवर्मणे ते नमः ।
ॐ नमः कवचाऽऽप्याय वचोऽव्ययाय ते नमः ॥७८॥
ॐ नमो मंगलाढ्याय भक्तिदार्ढ्याय ते नमः।
ॐ नमः श्रीगणेशाय श्रीकृष्णाय नमो नमः ॥७९॥
इति स्तुत्वा नरो भक्त्याऽमरो भवति मोक्षगः ।
गणेशवृत्तमित्युक्तं किं भूयः श्रोतुमिच्छसि ॥८०॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गणेशस्य विशेषाग्रपूजाऽऽशीर्वादमन्त्रकवचस्तोत्रादि प्रदर्शननामा पंचाधिकशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP