English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 300

Puran Kavya Stotra Sudha - Page 300

Puran Kavya Stotra Sudha - Page 300


परिशिष्टानि - ललितासहस्रनामस्तोत्रम्
-
२८७
तथा मदनमालिनी। विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥९६॥
वागीशी वरदा विश्वा विभवा विघ्नकारिणी। बीजविघ्नहरा विद्या सुमुखी
सुन्दरी तथा ॥९७॥ सारा च सुमना चैव तथा प्रोक्ता सरस्वती । समया
सर्वगा विद्धा शिवा वाणी च कीर्तिता ॥९८॥ दूरसिद्धा तथा प्रोक्तायो विप्र-
हवती मता । नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ||९९॥ प्राणापाना
समाना च व्यानोदाना च कीर्तिता । नागा कूर्मा च कुकला देवदत्ता धन-
जया ||१००।। फट्कारी किकराराध्या जया च विजया तथा । हुंकारी
खेचरी चण्डा छेदिनी क्षपिणी तथा ॥१०१॥ स्त्रीहुंकारी क्षेमकारी चतुरक्षर-
रूपिणी । श्रीविद्यामतवर्णाऊंगी काली याम्या नृपार्णका ||१०२॥ भाषा
सरस्वती वाणी संस्कृता प्राकृता परा । बहुरूपा चित्तरूपा रम्यानन्दा च
कौतुका ||१०३॥ त्रयाख्या परमात्माख्याप्यमेयविभवा तथा | वाक्स्वरूपा
बिन्दुसर्गरूपा विश्वात्मिका तथा ॥१०४॥ तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रि-
विघात्मिका | आयुर्लक्ष्मी कीर्तिभोगसौन्दर्यारोग्यदायिका ॥ ऐहिकामुहिम-
कज्ञानमयो च परिकीर्तिता। जीवाख्या विजयाख्या च तथैव विश्वविन्मयो ||
हृदादिविद्या रूपादिभानुरूपा जगद्वपुः । विश्वमोहनिका चैव त्रिपुरामृत-
संज्ञिका ॥१०७॥ सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा । क्लेदिनो च
समाख्याता तथैव च महोदया ॥१०८॥ संपत्करी हलक्षार्णा सीमामातृतनू
रतिः । प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥१०९॥ त्रिकूटा
चापि षट्कूटा पञ्चकूटा विशुद्धगा । अनाहतगता चैव मणिपूरकसंस्थिता ॥
स्वाधिष्ठानसमासीनाधारस्याज्ञासमास्थिता । षट्त्रिंशत्कूटरूपा च पञ्चा-
शन्मिथुनात्मिका ॥१११|| पादुकादिकसिद्धीशा तथा विजयदायिनी । काम-
रूपप्रदा वेतालरूपा च पिशाचिका ||११२॥ विचित्रा विभ्रमा हंसी भीषणी
जनरञ्जिका । विशाला मदना तुष्टा कालकण्ठी महाभया ॥११३॥ माहेन्द्री
शंखिनी चैन्द्री मङ्गला वटवासिनी । मेखला सकला लक्ष्मीर्मालिनी विश्व-
नायिका ॥११४॥ सुलोचना सुशोभा च कामदा च विलासिनी | कामेश्वरी
नन्दिनी च स्वर्णरेखा मनोहरा ॥११५॥ प्रमोदा रागिणी सिद्धा पद्मिनी च
रतिप्रिया | कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ||११६॥ विभ्रमा
वाहका वीरा विकला कोरका कविः । सिंहनादा महानादा सुग्रीवा मर्कटा
शठा ॥११७॥ बिडालाक्षा बिडालास्या कुमारी खेचरी भवा । मयूरा

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP