English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 16

Puran Kavya Stotra Sudha - Page 16

Puran Kavya Stotra Sudha - Page 16


प्रथमो भागः |
व्यवहारचातुर्ययोगः ।
१. शौनकीय नीतिसारः
[ शौनकीयनीतिशास्त्र के बारेमें प्राचीन भारतीय वाङ्मयमें बहुत
कहा जाता है । लेकिन खुद इस विषययर तो अभीतक कोई ग्रन्थ
उपलब्ध नही है । गरुड पुराणमें शौनकीय नीतिसार है। उसमें तो
राजनीतिका कोई भी संबन्ध नही मिलता है। केवल नीतिवचनों का
संग्रह है। यह तो शायद दसवी या ग्यारहवी शताब्दीका होगा | |
धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं
पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ॥
मर्स्या: स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नता:
हा कष्टं खलु जीवितं कलियुगे धन्या जना ये मृताः ॥ १॥
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ॥
परचित्तगतान्दारात्पुत्रं कुव्यसने स्थितम् ||२||
कुभार्यां च कुमित्रं च कुराजानं कुपुत्रकम् ॥
कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ||३||
कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः ॥
कुमित्रे नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ ४॥
परात्र च परस्वं च परशय्याः परस्त्रियः ॥
परवेशमन वासश्च शाप हरेच्छ॥५॥
आलापाद्द्वात्र संस्पर्शात्संसर्गात्सहभोजनात् ॥
आसनाच्छ्यनाद्यानात्पापं संक्रमते नृणाम् ॥६॥
स्त्रियो नश्यन्ति रूपेण तपः क्रोधेन नश्यति ॥
गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥७॥
आसनादेकशय्यायां भोजनात्पंक्तिसकरात् ॥
ततः संक्रमते पापं घटाघट इवोदकम् ॥ ८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP