English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 214

Puran Kavya Stotra Sudha - Page 214

Puran Kavya Stotra Sudha - Page 214


राम उवाच-
स्तोत्र यो गः – उमाघवस्तोत्रम्
३७. उमाधवस्तोत्रम
( ब्रह्म, गौतमीमा, ५३ )
१९९
नमामि शंभुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् ॥
नमामि रुद्रं प्रभुमक्षयं तं नमामि शवं शिरसा नमामि ॥ १९५ ॥
नमामि देवं परमव्ययं तमुमार्पात लोकगुरुं नमामि ॥
नमामि दारिद्रयविदारकं तं नमामि रोगापहरं नमामि ॥ १९६ ।।
नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् ॥
नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ १९७ ॥
नमामि गौरीप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् ॥
नमामि चिद्रूपममेयभावं त्रिलोवनं तं शिरसा नमामि ।। १९८ ।।
नमामि कारुण्यकरं भवस्य भयङ्करं वाऽपि सदा नमामि ||
नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥ १९९ ॥
नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् ॥
नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥ २०० ॥
नमामि विश्वस्य हिते रतं तं नमामि रूपाणि, बहूनि घत्ते ।।
यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपत नमामि ॥२०१॥
यज्ञेश्वरं संप्रति हव्यकव्यं तथा गति लोकसदाशिवो यः ॥
आराधितो यश्च ददाति सर्व नमामि दानप्रिय मिष्टदेवम् || २०२ ॥
नमामि सोमेश्वरमस्वतन्त्रमुमापति तं विजयं नमामि ॥
नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि || २०३ ॥
नमामि देवं भवदुःखशोकविनाशनं चन्द्रघरं नमामि ॥
नमामि गङ्गाधरमोश मोड्यमुमाववं देववरं नमामि ॥ २०४ ॥
नमाम्यजादीशपुरन्दरादिसुरासुरैरचितपादयुम्मम् ||
नमामि देवीमुखवादनानामोक्षार्थमक्षित्रितयं न ऐच्छत् । २०५ ॥
पञ्चामृ तैर्गन्धसुधूपदीपविचित्रपुष्र्ष्वविविधंश्च मन्त्रैः ॥
अन्नप्रकार: सकलोपचार: संपूजितं सोममहंन मामि ।। २०६ ।।

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP