English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 277

Puran Kavya Stotra Sudha - Page 277

Puran Kavya Stotra Sudha - Page 277


२६४
पुराणकाव्यस्तोत्रसुधा ।
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले | प्रज्ञानघनबोधाय ००० ॥११॥
अवधूत सदानन्द परब्रह्मस्वरूपिणे । विदेहदेहरूपाय ००० ॥१२॥
सत्यरूप सदाचार सत्यधर्मपरायण | सत्याश्रय परोक्षाय ००० ॥१३॥
शूलहस्त गदापाणे वनमालासुकुंधर | यज्ञसूत्रधर ब्रह्मन् ००० ॥१४॥
क्षराक्षरस्वरूपाय परात्परतराय च । दत्तमुक्तिपरस्तोत्र ००० ॥१५॥
दत्तविद्या तु लक्ष्मीश दत्तस्वात्मस्वरूपिणे । गुण निर्गुणरूपाय ००० ॥१६॥
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् । सर्वपापं शमं याति ००० ॥ १७॥
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् । दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥
८७. हनुमत्स्तवः
( नारदीय, पूर्वखण्ड, ७८ )
ऋग्यजु: सामरूपश्च प्रणव स्त्रिवृदध्वरः ||
तस्मं स्वस्मै च सर्वस्मै ततोऽस्म्यात्मसमाधिना ॥३०॥
अनेकान्त ब्रह्माण्डधूते ब्रह्मस्वरूपिणे ||
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥३१॥
नमो हनुमते तस्मै नमो मारुतसूनवे ||
नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ ३२॥
नमो वानरवीराय सुग्रीवसख्यकारिणे ॥
लङका विदहनायाथ महासागरतारिणे ॥३३||
सीताशोकविनाशाय राममुद्राघराय च ।।
रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥३४॥
मेघनादमखध्वंसकारणाय नमो नमः ॥
अशोकवनविध्वंसकारिणे जयदायिने ॥३५॥
वायुपुत्राय वीराय आकाशोदरगामिने ||
वनपालशिरश्छेत्रे लंकाप्रासादभंजिने ॥३६॥
ज्वलत्कांचनवर्णाय दीर्घलांगूलधारिणे ॥
सौमित्रिजयदात्रे च रामदूताय ते नमः ||३७||
अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ॥
लक्ष्मणाङगमहाशक्तिजातक्षतविनाशिने ॥३८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP