English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 56

Puran Kavya Stotra Sudha - Page 56

Puran Kavya Stotra Sudha - Page 56


व्यवहारचातुर्ययोभः – सर्वमान्यनीतिवचनानि
५९ न कालस्य प्रियः कश्चिद्द्वेष्यो वास्य न विद्यते ॥
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ १० ॥
विष्णुधर्मोत्तर, प्र. खं., अ. ११७.
आचारः कुलमाख्याति वपुराख्याति भोजनम् ॥
वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥ १८ ॥
६१ आकारेण तथा गत्या चेष्टया भाषितैरपि ॥
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तहितं मनः ॥ १९ ॥
उज्ज्वलं सरसञ्चैव वक्रमारक्तकं तथा ॥
नेत्रं चतुविधं प्रोक्तं तस्य भावं पृथम्बुधाः ॥ २० ॥
उज्ज्वलं मित्रसंयोगे सरसं पुत्रदर्शने ||
वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने ॥ २१ ॥
शिव, शतरुद्रसं., अ. ३८.
६२
६३
६४
६५
वुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ॥
कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः ॥ ५२ n Ibid, खं. ४, २१९.
पश्चात्तापो हि सर्वेषामघातां निष्कृतिः परा ॥
तेनैव कुरुते सद्यः प्रायश्चित्तं सुधीर्नरः ॥ ८५ ॥
स्कांद, ब्रह्मखं ब्रह्मोत्तरखं., अ. २२.
६६ परेषां प्राणयात्रार्थं तत्कर्तुं युज्यते शुभाः ॥
आत्मप्राणहितार्थाय न साधूनां प्रशस्यते ॥ ४२ ॥
Ibid, नागरखं., अ. ५१.
४१
६७
६८
६९
प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः ॥
तेषामर्थश्च धर्मश्च कुलं चैव च तारितम् ॥ ३८ ॥
प्रसन्नास्त्रिदशास्तेषां प्रभुभक्ताश्च ये नराः ॥
सेवाधर्मो हि गहनो योगिनामपि दुष्करः ॥ ३९ ॥
विनशंत्युपकाराणि तस्मात्सेवा सुदुष्करा ॥
स्वामी सर्पश्च वन्हिश्च तप्तभावं व्रजन्ति हि ॥ ४० ॥ * अ. ७७.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP