English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 86

Puran Kavya Stotra Sudha - Page 86

Puran Kavya Stotra Sudha - Page 86


व्यवहारचातुर्ययोगः—दैव-कर्म
४०८ विपर्ययो वा किन स्याद्गतिर्वातुर्दुरत्यया ||
उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥
४०९ एवं लोकं परं विद्यानश्वरं कर्मनिर्मितम् ||
स तुल्यातिशयध्वंसं यथा मण्डलवर्तनाम् ॥ २० ॥
४१० देवाधीने शरीरेऽस्मिन्गुणभाव्येन कर्मणा ॥
वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते ॥ १० ॥
४११ जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा ॥ २५ ॥
४१२ देवं पुरुषकारश्च कालश्च पुरुषोत्तम ||
त्रयमेतन्मनुष्यश्च पिण्डितं स्यात्फलाबहम् ॥ ८॥
४१३ कृषेर्वृष्टिसमायोगाद् दृश्यन्ते फलसिद्धयः ॥
तास्तु काले प्रदृश्यन्ते नैवाकाले कथंचन ॥ ९॥
४१४ तस्मात्सदैव कर्तव्यं सघमं पौरुषं नरैः ॥
४१६
विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥ १० ॥
४१५ नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ॥
[ तस्मात्सर्वप्रयत्नेन आचरेद्धर्ममुत्तमम् ।। ११ ।। |
त्यक्त्वालसान्दैवपरान्मनुष्यान्
उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः ।।
अन्विष्य यत्नादृणुयानूपेन्द्र
तस्मात्सदोत्थानवता हि भाव्यम् ।। १२ ।।
४१७ विपाककटु यत्कर्म तन्न शंसन्ति पण्डिताः ॥ ४४ ॥
अर्जुन कहता है:
४१८ अहोऽतिबलवदैवं विना तेन महात्मना ||
यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदम् ॥ ३१ ॥
४१९ तौ बाहू स च मे मुष्टि: स्थानं तत्सोऽस्मि चार्जुनः ॥
पुण्येनैव विना तेन गतं सर्वमसारताम् ॥ ३२ ॥
४२० भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ॥
प्रारब्धाधीनमेवात्र प्रारब्धः स शिवः स्मृतः ॥ ९ ॥
७१
Tbid, १०, १.
Ibid, ११, ३.
Ibid, ११, ११
Tbid, १२, ६
मत्स्य, २२१.
विष्णु, ५, ३०.
विष्णु, ५, ३८.
शिव, कोटिरु. सं., २१.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP