English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 231

Puran Kavya Stotra Sudha - Page 231

Puran Kavya Stotra Sudha - Page 231


पुराणकाव्यस्तोत्रसुधा ।
जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूप ॥
त्वमग्निरेको बहुधाभिपूज्यो बाह्यादिभेदैरखिलात्मरूपः ॥९६॥
स्वामेकमाहुः पुरुषं पुराणमादित्यवर्णं तमसः परस्तात् ॥
त्वं पश्यसोवं परिपास्यजत्रं त्वमन्तको योगिगणानुजष्टः ॥९७॥
एकोऽन्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः ॥
त्वमात्मतत्त्वं परमात्मशब्दं भवन्तमाहुः शिवमेव केचित् ॥९८॥
त्वमक्षरं ब्रह्म परं पवित्रमानन्दरूपं प्रणवाभिधानम् ॥
त्वमीश्वरो वेदविदां प्रसिद्धः स्वायम्भुवोऽशेष विशेषहीनः ॥९९॥
त्वमिन्द्ररूपो वरुणोऽग्निरूपो हंसः प्राणो मृत्युरन्तोऽसि यज्ञः ॥
प्रजापतिभंगवानेकरूपो नीलग्रीवः स्तूयसे वेदविद्भिः ॥२००॥
नारायणस्त्वं जगतामनादि : पितामहस्त्वं प्रपितामहश्च ॥
वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरोऽसि ॥ १ ॥
नमः परस्मै तमसः परस्तात्परात्मने पञ्चनवान्तराय ||
त्रिशक्त्यतीताय निरञ्जनाय सहस्रशक्त्यासनसंस्थिताय ॥२॥
त्रिमूर्त्तयेऽनन्त पदात्ममूर्त्तये जगन्निवासाय जगन्मयाय ॥
नमो जनानां हृदि संस्थिताय फणीन्द्रहाराय नमोऽस्तु तुभ्यम् ॥ ३॥
मुनीन्द्रसिद्धाचितपादपद्म, ऐश्वर्यधर्मासनसंस्थिताय ॥
नमः परान्ताय भवोद्भवाय सहस्रचन्द्रार्कसहस्रमूर्ते ॥४॥
नमोऽस्तु सोभाय सुमध्यमाय नमोऽस्तु देवाय हिरण्यबाहो ॥
नमोऽग्निचन्द्रार्कविलोचनाय नमोऽम्बिकायाः पतये मृडाय ॥५॥
नमोऽस्तु गुह्याय गुहान्तराय वेदान्त विज्ञानविनिश्चिताय ॥
त्रिकालहीनामलघामधाम्ने नमो महेशाय नमः शिवाय ॥६॥
४८. कालभैरवाष्टकम
( स्कान्द, आवन्त्यखण्ड, अवन्तीक्षे.मा., ६४ )
सनत्कुमार उवाच -
सकलकलुषहारी धूर्तदुष्टान्तकारी सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ||
करकलितकपाली कुण्डली दण्डपाणिः स भवतु सुखकारी भैरवो भावहारी ||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP