English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 65

Puran Kavya Stotra Sudha - Page 65

Puran Kavya Stotra Sudha - Page 65


५०
पुराणकाव्यस्तोत्रसुधा ।
१६८ कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ॥
कंडूयनाभितापेन यद्भवेत्स्त्रीषु तद्विदः ॥ ५६ ॥
१६९ यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ॥
तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ॥ ५७ ॥
शिव, उमासं., २३.
१७० यथा कुमार्यः पुरुषश्चिन्तान्तं न प्रपद्यते ||
तथैव विमृशंश्चाहं चिन्तान्तं न लभाम्य॑णु ॥ १३ ॥
१७५
स्कांद, मा. खं. कौ. खं., अ. ४.
१७१ जगदाधाररूपा हि त्वयेशोक्ताः पतिव्रताः ॥
गावो विप्राः सनिगमा अलुब्वा दानशीलिनः ||
सत्यनिष्ठा इति स्वामिस्तेषां मुख्यतमा सती ॥ ३४ ॥ Tbid, ११.
१७२ परभुक्ता यथा नारी परभुक्तामिव स्रजम् ॥
यच्च त्रिभुवनेष्वस्ति सारं तन्मम कथ्यताम् ॥ ६४ ॥
१७३ व्यसनार्णवमभ्येति जलयानैरिवार्णवम् ॥
यामाश्रित्यंद्रियारातीदुर्जयायैः ॥ ६५ ॥
१७४ [ गेहिनो हेलया जिग्युर्दस्यून्दुर्गपतिर्यथा ||
न केऽपि प्रभवस्तां चाप्यनुकतुं गृहेश्वरीम् ॥ ६६ ॥]
गृहेश्वरीं सद्गुणभूषितां शुभां
पङग्वंवयोगेन पति समेताम्
न लालयेत्पूरयेन्नैव कामं
स कि पुमान्न पुमान्मे मतोऽस्ति ॥ ९५ ॥
१७६ तथापि वः प्रवक्ष्यामि दुर्घटं च द्वयं ध्रुवम् ॥
शिश्नस्य निग्रहः पुत्रा जिव्हाया अपि नित्यशः ॥ २८ ॥
१७७ द्वयं यद्धि भवेद्यस्य स एव स्याज्जनार्दनः ॥ २९ ॥
Ibid, १४.
१७८ [ अप्रोतां रोगिणों नारीमन्तर्वत्नीं धृतव्रताम् ॥
रजस्वलामकामां चं न कामेत बलात्पुमान् ॥ ३९ ॥
Ibid, १४.
Ibid, वैष्णवखं. वै. मा., २२.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP