English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 139

Puran Kavya Stotra Sudha - Page 139

Puran Kavya Stotra Sudha - Page 139


१२४
पुराणकाव्यस्तोत्रसुघा |
चन्द्रप्रभामरुणसारथिनाऽभिभूय
संतप्तकाञ्चनरथाङ्गसमातबिम्बः ॥
स्थित्वोदय प्रमुकुटे बहुरेव सूर्यो
भात्यम्बरे तिमिरतोयवहां तरिष्यन् ॥ ४७ ॥
६. त्रिपुरदहनम्
( मत्स्य, १४० )
[Here is a graphic description of the towns of Tripura in
flames on account of the arrow darted against it by Siva.
One can have from this, just an idea of the probable effects
of the Hydrogen Bomb on humanity in general.]
अथ नन्दीश्वरस्तूर्णं मनोमारुतवली ||
शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः ॥ ५० ॥
समय प्रेक्ष्य गणपः प्राह काञ्चनसंनिभः ||
विनाशस्त्रिपुरस्यास्य प्राप्तो मय सुदारुणः ॥
अनेनैव गृहेण त्वमपत्राम ब्रवीम्यहम् ॥ ५१ ॥
श्रुत्वा तन्नन्दिवचनं दृढभक्तो महेश्वरे ॥
तेनैव गृहमुख्येण त्रिपुरादपर्सापितः ॥ ५२ ॥
सोऽपीषुः पत्रपुरवद्दग्ध्वा तन्नगरत्रयम् ॥
त्रिघा इव हुताशश्च सोमो नारायणस्तथा ॥ ५३ ॥
शरतेजः परीतानि पुराणि द्विजपुंगवाः ||
दुष्पुत्रदोषा ह्यन्ते कुलान्यूध्वं यथा तथा ॥ ५४ ॥
मेरुकैलासकल्पानि मन्दराग्रतिभानि च ॥
सकपाटगवाक्षाणि बलिभिः शोभितानि च ॥ ५५ ॥
सप्रासादानि रम्याणि कूटागारोत्कटानि च ॥
सजलानि समाख्यानि सावलोकनकानि च ॥ ५६ ॥
बद्धध्वजपताकानि स्वर्णरौप्यमयानि च ॥
गृहाणि तस्मिस्त्रिपुरे दानवानामुपद्रवे ||
दह्यन्ते दहनाभानि वहनेन सहस्रशः ॥ ५७ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP