English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 116

Puran Kavya Stotra Sudha - Page 116

Puran Kavya Stotra Sudha - Page 116


व्यवहारचातुर्ययोगः– गोपीचित्तक्षोभ :
उपगीयमान उद्गायन् वनिताशतयूथपः ॥
मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन्वनम् ॥ ४४ ॥
नद्याः पुलिनमाविश्य गोपीभिहिमवालुकम् ॥
रेमे तत्तरलानन्दकुमुदामोदवायुना ॥ ४५ ॥
बाहुप्रसारपरिम्भकरालको रुनीवीस्तनालभननर्मनखाग्रपातैः ॥
क्ष्वेल्यावलोकह सितंर्वजसुन्दरीणामुत्तम्भयन रतिपति रमयाञ्चकार ॥ ४६ ॥
एवं भगवतः कृष्णाल्लब्धमाना महात्मनः ॥
आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥
तासां तत्सौभगमदं वीक्ष्यं मानं च केशवः ॥
प्रशमाय प्रसादाय तत्रैवान्तरघीयत ॥ ४८ ॥
गोपोचित्तक्षोभः
(Ibid, ३०.)
अन्तहिते भगवति सहसैव व्रजाङगनाः ||
अतप्यंस्तमचक्षाणाः करिष्य इव यूथपम् ॥ १ ॥
गत्यानुराग स्मितविभ्रमेक्षित-
मनोरमालापविहारविभ्रमैः ॥
आक्षिप्तचित्ताः प्रमदा रमापते-
स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ २ ॥
गतिस्मित प्रेक्षणभाषणादिषु
प्रियाः प्रियस्य प्रतिरूढमूर्तयः ॥
असावहं त्वित्यबलास्तदात्मिका
न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ ३ ॥
गायन्त्य उच्चैरमुमेव संहता
१०१
विचिक्यु रुन्मत्तकवद्वनाद्वनम् ॥
पप्रच्छुराकाशवदन्तरं बहि-
भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ४ ॥
दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोव नो मनः ॥
नन्दसूनुगंतो हृत्वा प्रेमहासावलोकनैः ॥ ५ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP