English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 135

Puran Kavya Stotra Sudha - Page 135

Puran Kavya Stotra Sudha - Page 135


१२०
पुराणकाव्यस्तोत्रसुवा ।
पश्य चार्वङिग सारङ्गं त्वं कटाक्षविभावनैः ॥
सभायं मां हि पश्यन्तं कौतूहलसमन्वितम् ॥ २५ ॥
पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ॥
स्नेहार्द्रभावात्कर्षन्ती भर्तारं शृङगकोटिना ॥ २६ ॥
द्रागिमां चमरीं पश्य सितवालामगच्छतीम् ||
अन्वास्ते चमरः कामी मां च पश्यति गवितः ॥ २७ ॥
आतपे गवयं पश्य प्रहृष्टं भार्यया सह ||
रोमन्यनं प्रकुर्वाणं काकं ककुदि वारयन् ॥ २८ ॥
पश्याजं भार्यया साधं न्यस्ताग्रचरणद्वयम् ॥
विपुले बदरीस्कन्धे बदराशनकाम्यया ॥ २९ ॥
हंसं सभायं सरसि विचरन्तं सुनिर्मलम् ||
सुमुक्तस्येन्दुबिम्बस्य पश्य वै श्रियमुद्वहन् ॥ ३० ॥
सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ॥
करोति पद्मिनों कान्तां सुपुष्पामिव सुन्दरि ॥ ३१ ॥
मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः ॥
इन्धनं न कृतं सुश्रु तत्करिष्यामि सांप्रतम् ॥ ३२ ॥
त्वमस्य सरसस्तीरे द्रुमच्छायां समाश्रिता ||
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥ ३३ ॥
५. त्रिपुरवर्णनम्
(मत्स्य, १३९ )
सूत उवाच
[Siva is said to have darted his arrow against Tripura,
and burnt it to ashes. Here is a fine description of the
magnificient town during night time just before it is set
ablaze.]
Ibid, २०९.
[ तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः ||
उवाच दानवान्भूयो भयः स तु भयावृतान् ॥ १ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP