English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 155

Puran Kavya Stotra Sudha - Page 155

Puran Kavya Stotra Sudha - Page 155


१४०
पुराणकाव्यस्तोत्रसुवा ।
१४. स्त्रीप्रभावः
(पद्म, उत्तरखण्ड, २४७ )
[ Be cautious of a woman ! ]
ऋषिकुमार उवाच -
ब्रह्मविष्णुगिरिशादयः सुरा येऽपि सिद्धमुनयः पुराविदः ॥
तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ॥ ४८ ॥
योषितां नयनतीक्ष्णसायकै भ्रूलताकुटिलचापनिर्गतैः ॥
घन्विना मकरकेतुना हतः कस्य नो पतति हा मनोमृगः ॥ ४९ ॥
तावदेव नयधीविराजते तावदेव जनताभयं भवेत् ॥
तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ॥ ५० ॥
तावदेव तपसः प्रगल्भता तावदेव यमसेवनं नृणाम् ॥
यावदेव वनितेक्षणासवैर्माद्यतेऽद् तमदैर्न पूरुषः ॥ ५१ ॥
मोहयन्तु मदयन्तु रागिणो योषितः स्वललितंर्मनोहरैः ॥
मोहयन्ति मदयन्ति मामिमा धर्मरक्षणपरं हि कैर्गुणैः ।। ५२ ॥
मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ ||
कामिनश्च परिकल्प्य चारुतां हा रमन्ति सुविमूढचेतसः ॥ ५३॥
दारुणो हि परिकीर्तितोऽङ्गना संनिधिविमलबुद्धिभिर्नरैः ॥
यावदत्र न समोपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ॥ ५४॥
१५. मदनवर्णनम्
( शिव, रुद्रसंहिता, २, २)
[ Here is the description of Cupid, the God of Love ! }
मानसः पुरुषो मंजुराविर्भूतो महाद्भतः ॥ २३ ॥
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ||
सुवृत्तोरुकटीजंघो नीलवेलितकेशरः ॥ २४ ॥
लग्नभ्रूयुगलो लोलः पूर्णचंद्रनिभाननः ||
कपाटायतसद्वक्षो रोमराजीवराजितः ॥ २५ ॥
अभ्रमातंगकाकारः पोनो नीलसुवासकः ॥
आरक्तपाणिनयनमुखपादकरोद्भवः ॥ २६ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP