English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 33

Puran Kavya Stotra Sudha - Page 33

Puran Kavya Stotra Sudha - Page 33


पुराणकाव्यस्तोत्रसुधा ।
कथितस्यापि हि धैर्यवृत्ते-
र्न शक्यते सर्वगुणप्रमाथः ॥
अधः खलेनापि कृतस्य वन्हे-
नधः शिखा याति कदाचिदेव ॥ १६ ॥
न सदइवः कशाघातं सिंहो न गजगजितम् ॥
बोरो वा परनिर्दिष्टं न सहेड्रीम निःस्वनम् ॥ १७ ॥
यदि विभवविहीनः प्रच्युतो वाशु ? देवा-
न तु खलजनसेवां काङ्क्षयन्नैव नीचाम् ||
नं तृणमदनकार्ये सुक्षुधात्र्तोऽत्ति सिंह : २
पिबति रुषिरमुष्णं प्रायशः कुञ्जराणाम् ॥ १८ ॥
सकृद्द ष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति ॥
स मृत्युमेव गृह्णोपाद्गर्भमश्वतरी यथा ॥ १९ ॥
शत्रोरपत्यानि प्रियंवदानि
नोपेक्षितव्यानि बुधैर्मनुष्यैः ॥
तान्येव कालेषु विपत्कराणि
विषस्य पात्राव्यतिदारुणानि २० ॥
उपकारगृहोतेन शत्रुणा शत्रुमुद्धरेत् ॥
पादलग्नं करस्येन कण्टकेनैव कण्टकम् ॥ २१ ॥
अपकारपरान्नित्यं चिन्तयेन कदाचन ॥
स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥ २२ ॥
अनर्था ह्यर्थरूपाइच अर्थाश्चातर्थरूपिणः ||
भवन्ति ते विनाशाय वैवायत्तस्य वै सदा ॥ २३ ॥
कार्यकालोचिताऽपापा मतिः सञ्जायते हि वै ॥
सानुकूले तु दैवे शं पुंसः सर्वत्र जायते ॥ २४ ॥
धनप्रयोगकार्येषु तथा विद्यागमेषु च ॥
आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥ २५ ॥
अनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ||
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ २६ ॥
१. 'वा स्वदेशात्' इ.पा. २. 'न तृणमशति सिंहः सुक्षुधात्तोऽपि काले इ.पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP