English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 152

Puran Kavya Stotra Sudha - Page 152

Puran Kavya Stotra Sudha - Page 152


का व्य यो गः— अशोक सुन्दरीवर्णनम्
यदनुचरितलीला कर्णपीयूषविप्रुट्
सकृदनविधूतद्वन्द्वधर्मा विनष्टाः ॥
सपदि गृहकुटुम्बं दोनमुत्सृज्य दीना
बहव इह विहङ्गा भिक्षुचर्या चरन्ति ॥ १८ ॥
वयमृतमिव जिह्मव्याहृतं श्रद्धधानाः
कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ||
ददृशु रसकृदेतत्तन्नख स्पर्श तीव्र-
स्मररुज उपमंत्रिन् भण्यतामन्यवार्ता ॥ १९ ॥
प्रियसख पुनरागा: प्रेयसा प्रेषितः कि
वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ||
नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपाश्र्वं
सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ २० ॥
अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते
स्मरति स पितृगेहान सौम्य बंधूंच गोपान् ||
क्वचिदपि स कथा नः किझकरीणां गृणीते
भुजमगुरुसुगन्धं मूर्न्यधास्यत्कदा तु ॥ २१ ॥
श्रीशुक उवाच
अयोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ||
सान्त्वयन् प्रियसन्देशैर्गोपोरिदमभाषत ॥ २२ ॥
१३. अशोकसुन्दरीवर्णनम्
( पद्म, भूमिखण्ड, १०२ . )
१३७
[Here is a fine description of the Sri-Nandana tree (or
Tree of Life). It created a beautiful woman, as per wishes
of Pārvati. She named her as Aśoka-Sundarī. All the
womanly refinements are detailed here.]
पावत्युवाच -
गुणांश्च शंभो मम कोर्तयस्व वृक्षाधिपस्यापि शुभान्सुपुण्यान् ॥ ३७ ॥
१८

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP