English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 76

Puran Kavya Stotra Sudha - Page 76

Puran Kavya Stotra Sudha - Page 76


व्यवहारचातुर्यंयोगः–नीच
स्वभावः - जनः
२९६ शोकहर्ष भयद्वेषलोभमोहमदान्विताः ॥
मिथो घ्नन्तं न पश्यन्ति भावैभवं पृथग्दृशः ॥ २७ ॥ Tbid, १०,४.
२९७ आयुः श्रियं यशो धर्म लोकानाशिष एव च ॥
हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६॥
Ibid.
श्रीकृष्ण अजगरके मुखमें प्रवेश करते समय कहता है:
कृत्यं किमत्रास्य खलस्य जीवनं
२९८
न वा अमीषां च सतां विहिंसनम् ॥
द्वयं कथं स्यादिति संविचिन्त्य त-
२९९
ज्ज्ञात्वाविशत्तुण्डमशेषदूगरिः ॥ २८ ॥
नैतद्विचित्रं मनुजार्भमायिनः
परावराणां परमस्य वेधसः ||
अघोsपि यत्स्पर्शनधौतपातकः
प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥
कालिया कहता है:
३०० वयं खलाः सहोत्पत्या तामसा दीर्घमन्यवः ॥
Ibid, १०, १२
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥ ५६॥
Ibid.
Ibid, १०, १६.
३०१ नूनं नानामदोन्नद्धाः शान्ति नेच्छन्त्यसाधवः ॥
तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ ३१ ॥ Ibid, १०, ६८.
३०२ योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ॥
नाssचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ २० ॥
Ibid, १०, ७२.
३०३ अदान्तस्याविनीतस्य वृथा पण्डितमानिनः ॥
न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ २६ ॥ Ibid, १०, ७८.
यस्यात्मबुद्धिः कुणपे त्रिधातु के
३०४
स्वधी: कलत्रादिषु भौम इज्यधीः ॥
यत्तीर्थबुद्धिः सलिले न कहिचि-
ज्जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥
Tbid, १०, ८४.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP