English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 99

Puran Kavya Stotra Sudha - Page 99

Puran Kavya Stotra Sudha - Page 99


पुराणकाव्यस्तोत्रसुधा |
५६५ भजन्ति ये यथा देवान्देवा अपि तथैव तान् ॥
छायेव कर्मसचिवाः साघवो दीनवत्सलाः ॥ २७ ॥
पद्म, पातालखं., ८४; भागवत, ११. २,६.
Ioid, १०१.
५६६ कोमलं हृदयं नूनं साधूनां नवनीतवत् ||
वन्हिसन्तापसन्तप्तं तद्यथा द्रवति स्फुटम् ॥ ३२ ॥
i स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी ||
सदाचारविधिप्रज्ञः सर्वेन्द्रियमनोहरः ॥ ४६ ।।
५६८ नृत्यवादित्रगीतज्ञः सुभगः प्रियदर्शनः ||
५६७
नित्यमम्लानकुसुमो दिव्याभरणभूषितः ॥ ४७ ॥
५६९ नीलोत्पलदलश्मामो नीलकुञ्चितमूर्धजः ||
अजघन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः ॥ ४८ ॥
५७० सवैश्वर्यगुणोपेता यौवनेनातिगवताः ||
स्त्रियः सेवन्ति तत्रस्थाः शयने रमयन्ति च ॥ ४९ ।।
५७१ वीणावेणुनिनादैश्च सुप्तः संप्रति बुध्यत || ५० ।।
५७२ वाजिवारणलोहानां काष्ठपाषाणवाससाम् ॥
नारीपुरुषतोयानामंतरं महदंतरम् ॥ ९२ ॥
५७३ अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते ॥
Ibid, सृ. खं., १५.
५७७
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतो नु किम् ॥ ९३ ॥
५७४ तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः ॥
सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव ॥ ९७ ॥ Ibid, १८.
lbid, ५१.
५७५ नवनीतोपमा वाणी करुणाकोमलं मनः ॥
धर्मबीजप्रसूतानामेतत्प्रत्यक्षलक्षणम् ॥ १३३ ॥
५७६ | प्रियं च वाक्यं वक्तव्यं सर्वप्रीतिकरं विभो ॥
कि त्वया न श्रुतौ श्लोकौ यावुक्तो वेघसा पुरा ॥
शृण्वतो देवदेवस्य व्योमकेशस्य भारत || ४६ ॥
यो धर्मशोलो जितमानरोषो
विद्याविनीतो न परोपतापी ||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP