English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 104

Puran Kavya Stotra Sudha - Page 104

Puran Kavya Stotra Sudha - Page 104


व्यवहारचातुर्ययोगः– साधुवृत्तिः
६२३ वित्तंषणां यज्ञदानैर्गृहेर्दारसुतैषणाम् ||
आत्मलोकंषणां देव कालेन विसृजेद्वषः ॥ ३८॥
६२४ भूतैराक्रम्यमाणोऽपि धोरो दैववशानुगैः ||
तद्विद्वान चलेन्मार्गादन्वशिक्षं क्षितेर्वृतम् ॥ ३७ ॥
६२५ प्राणवृत्त्यैव संतुष्येन्मुनिवेन्द्रियप्रियैः ||
ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ ३९ ॥
६२६ गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ॥
न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ॥ ५० ॥
६२७ मुनिः प्रसन्नगम्भीरो दुविगाह्मो दुरत्ययः ||
अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५॥
६२८ देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद्यथोत्थितः ॥
अदेहस्थोऽपि देहस्थ: कुमतिः स्वप्नदुग्यथा ॥८॥
६२९ अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ॥
६३०
मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥
समाहितं यस्य मनः प्रशान्तं
दानादिभिः कि वद तस्य कृत्यम् ॥
असंशयं यस्य मनो विनश्य-
छानादिभिश्चेदपर किमेभिः ।। ४७ ।।
६३१ सन्तो विशन्ति चक्षूंषि बहिरकः समुत्थितः ॥
देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४ ॥
६३२ एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणम् ||
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥
६३३ पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च ॥
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ १० ॥
६३४ ये नैनमभिजानन्ति वृत्तेनाभिजनेन च ॥
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ ११ ॥
शत्रुजितने ऋतध्वजसे कहा:
६३५ [ पराक्रमवता वीर त्वया तढहुलीकृतम् ॥
यदुपात्तं यशः पितृधनं वीर्यमथापि वा ॥ ९४ । ]
१२
८९
Ibid.
Ibid, ११, ७.
Ibid, ८.
Ibid, ११.
Ibid, १४
lbid, २३.
Ibid, २६.
Tbid, २८.
मत्स्य, २८.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP