English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 264

Puran Kavya Stotra Sudha - Page 264

Puran Kavya Stotra Sudha - Page 264


स्तो त्र यो गः – मार्कण्डेयकृत - स्कन्दस्तवः
ततश्चिन्ताकुलो दैत्यः शुश्राव कटुकाक्षरम् ॥
सिद्धबन्दिभिरुद्घष्टमिदं हृदयदारुणम् ||१९||
अथ गाथाः -
जयातुलश क्ति दीधितिपिञ्जर भुजदण्डचण्डरणरभस | सुरवदन कुमुदकानन
विकासनेन्दो कुमार जय दितिजकुलमहोदधिवडवानल ॥
૨૪૬
क्षण्मुख मधुररवमयूररथ सुरमुकुटकोटिघट्टितचरणनखाङ्कुरमहासन |
जय ललितचूडाकलापनव विमलदलकमलकान्त दैत्यवंशदुःसहदावानल ॥४१॥
जय विशाख विभो जय सकललोकतारक जय देवसेनानायक ॥
स्कन्द जय गौरीनन्दन घण्टाप्रिय प्रिय विशाख विभो घृतपताकप्रकीर्णपटल |
कनकभूषण भासुरदिनकरच्छय ॥४२॥
जय जनितसंभ्रम लीलालूनाविलाराते जय सकललोकतारक दितिजासुरवर
तारकान्तक । स्कन्द जय बाल सप्तवासर जय भुवनावलिशोकविनाशन ॥४३॥
७३. मार्कण्डेयकृत–स्कन्दस्तवः
( महाभारत, वनपर्व, २३२ )
[ इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ ||
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥२॥]
आग्नेयश्चैव स्कन्दश्च दोप्तकोत्तिरनामयः ॥
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥३॥
कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ||
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥४॥
अमोघस्त्वनधो रौद्रः प्रियश्चन्द्राननस्तथा ॥
दीप्तशक्तिः प्रशान्तात्मा भद्रकृत्कूटमोहनः ॥५॥
षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ॥
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥६॥
प्रभुनेंता विशाखश्च नैगमेयः सुदुश्चरः ॥
सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥७॥
खचारी ब्रह्मचारी च शूरः शरवणोद्भवः ॥
३२

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP