English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 153

Puran Kavya Stotra Sudha - Page 153

Puran Kavya Stotra Sudha - Page 153


१३८
पुराणकाव्यस्तोत्रसुघा |
आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोहितस्य ||
यं यं तु कल्पयन्ति सुपुण्ययुक्ता देवोपमा देववराश्च देवि ॥ ३८ ॥
तं तं हि वृक्षः प्रददाति तेभ्यः फलाद्रसानां स च वृक्ष एकः ||
तस्माच्च सर्वे प्रभवन्ति पुण्या दुष्प्राप्य मत्रैव तपोधिकास्ते ॥ ३९ ॥
जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महाप्रधानाः ॥
शुश्राव देवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिन्त्य ॥ ४० ॥
तस्यानुमत्या परिकल्पितं च स्त्रीभावरूपं सुगुणं सुरूपम् ॥
सर्वाङ्गरूपं सुगुणं सुरूपं तस्मात्तदा सा गिरिजा प्रभे ॥ ४१ ॥
विश्वस्य मोहाय यथोपविष्टा सहायरूपा मकरध्वजस्य ||
क्रीडानिधानं सुखसिद्धिरूपं सर्वाभिपन्ना कमलायताक्षो ॥ ४२ ॥
पद्मानना पद्मकरा सुपद्मा चामीकरस्यापि यथा सुमूर्तिः ||
प्रभासु तद्वद्विमला सुतेजा लीलासुतेजाश्च सुकुञ्चितास्ते ॥ ४३ ॥
प्रलम्बकेशा: परिसूक्ष्मबद्धाः पुष्पैः सुगन्धैः परिलेपिताश्च ॥
प्रबद्धकुत्ता दृढकेशबन्धविभाति सा रूपवरेण बाला ॥ ४४ ॥
सोमन्तमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम् ॥
सोमन्तमले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सुतेजाः ॥ ४५ ॥
भाले सुपये मृगनाभिपद्मसमुत्यतेजःप्रकरैविभाति ।।
सोमन्तमूले तिलकस्य तेज: प्रकाशयेद्रूपश्रियं सुलोके ॥ ४६ ॥
केशेषु मुक्ताफलके च भाले तस्याः सुशोभां विकरोति नित्यम् ||
यथा तु चंद्रः परितो विभाति सुरम्यचेष्टेव विभाति तद्वत् ॥ ४७ ॥
सम्पूर्णचन्द्रोऽपि यथा विभाति ज्योत्स्नानिपातेन हिमांशुतेजः ||
तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च ॥ ४८ ॥
हिमांशुरेवापि कलङकयुक्तः संक्षीय ते नित्यकलाविहीनः ॥
संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङकम् ॥४९॥
गन्धं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे ॥
पद्मानना सर्वगुणोपपन्ना मदीयभावः परिनिमितेयम् ॥ ५० ॥
गन्धं स्वकीयं तु विपश्य पद्मं तस्या मुखाद्वापि जगत्समीरः ॥
लज्जाभियुक्तं सहसा बभूव जलं समाश्रित्य सदैव तिष्ठति ॥ ५१ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP