English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 26

Puran Kavya Stotra Sudha - Page 26

Puran Kavya Stotra Sudha - Page 26


व्यवहारचातुर्थयोगः –बृहस्पतिनीतिसारः
यस्य भार्या विरूपाक्षो कश्मला कलहप्रिया ॥
उत्तरोत्तस्वादा स्यात्सा जरा न जरा जरा ॥ २२ ॥
यस्य भार्या श्रितान्यञ्च परवेश्माभिकांक्षिणी ॥
कुक्रिया व्यक्तलज्जा च सा जरा न जरा जरा ॥ २३ ॥
यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी ॥
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ २४ ॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ॥
ससपें च गृहे वासो मृत्युरेव न संशयः ॥ २५ ॥
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ॥
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ २६ ॥
व्यालीकण्ठप्रदेशा ह्यपि च फणमभृद्भोषणा या च रौद्री
या कृष्णा व्याकुलाङगो रुधिरनयनसंव्याकुला व्याघ्रकल्पा |
क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला
सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विरक्ता ||२७||
सक्तिः सुतोके सुकृतं कृतघ्ने
शीतं च वहनौ (सीतापहौ ह्यतपयैव ? ) हैमे ॥
उत्पद्यते दैववशात्कदाचि-
द्वेश्यासु रागो न भवेत्कदाचित् ॥ २८ ॥
भुजङगमे वेश्मनि दृष्टिदृष्ट
व्याधौ चिकित्सा विनिर्वात्तिते च ॥
देहं च ब्राल्यादिवयोऽन्विते च
कालावृतोऽसौ लभते धृति कः ॥ २९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
वृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्यायः ॥ १०८।
अथ नवोत्तरशततमोऽध्यायः (१०९).
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ॥
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP