English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 233

Puran Kavya Stotra Sudha - Page 233

Puran Kavya Stotra Sudha - Page 233


२१८
पुराणकाव्यस्तोत्रसुधा |
रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नमः ॥
नमो जगत्प्रतिष्ठायै देव्यं कृत्यै नमो नमः ॥८॥
ज्योत्स्नायं चन्द्ररूपिण्यै सुखायै सततं नमः ॥
कल्याण्यं प्रणतामध्ये सिद्ध कूर्म्ये नमो नमः ॥९॥
नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ||
दुर्गाये दुर्गपारायै साराय सर्वकारिणि ॥
ख्यात्य तथंव कृष्णायै धूत्रांयै सततं नमः ॥१०॥
अतिसौम्याति रौद्रायै नमस्तस्यै नमो नमः ॥
नमो जगत्प्रतिष्ठायै देव्यं कृत्ये नमो नमः ॥११॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ||
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १२॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ॥ नमस्तस्यै ० ॥१३॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ॥ नमस्तस्यै० ॥१४॥
या देवी सर्वभूतेषु मनोरूपेण संस्थिता ॥ नमस्तस्यै० ॥१५॥
या देवी सर्वभूतेषु क्षुत्रारूपेण संस्थिता ॥ नमस्तस्यै ० ॥१६॥
या देवी सर्वभूतेषु छायारूपेण संस्थिता ॥ नमस्तस्यै ० ॥१७॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥ नमस्तस्यै० ॥१८॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥ नमस्तस्यै ० ॥१९॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ॥ नमस्तस्यै ० ||२०||
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ॥ नमस्तस्यै ० ||२२||
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ॥ नमस्तस्यै ० ॥२३॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥ नमस्तस्यै० ॥२४॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥ नमस्तस्यै ० ॥२५॥
या देवी सर्वभूतेष लक्ष्मीरूपेण संस्थिता ॥ नमस्तस्मै ||२६||
या देवी सर्वभूतेषु वृतिरूपेण संस्थिता ॥ नमस्तस्यै ॥२७॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥ नमस्तस्यै ॥२८॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥ नमस्तस्यै ० ॥२९॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥ नमस्तस्यै ॥३०॥

0
O

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP