English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 108

Puran Kavya Stotra Sudha - Page 108

Puran Kavya Stotra Sudha - Page 108


व्यवहारचातुर्ययोगः—गृहेऽपि मोक्षः
६७४ यथा गङ्गा मनुष्याणां पापनाशस्य भाविनी ॥
तथा मन्दसमुद्धारस्वभावाः साधवः स्मृताः ॥ ९ ॥
६७५ सतां साप्तपदो मैत्री तन्मे मैत्र्या प्रणोदितौ ॥ ३५ ॥
६७६ न हि सत्यवतां किञ्चिदशुभं विद्यते क्वचित् ॥ ५८ ॥
bid, वै.खं., वै.मा., १८.
६८१
६८२
६७७ अनुग्रहप्रदानेन क्षमा यस्मात्तपस्विनाम् ॥
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ॥
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ १०८ ॥ Ibid, २७१.
१४. गृहेऽपि मोक्षः
६७८ किमरण्ये त्वदान्तस्य दान्तस्यापि किमाश्रमे ॥ ३१५ ॥
६७९ आर्जवे वर्तमानस्य आश्रमैः कि प्रयोजनम् ॥ ३१६ ।।
वनेsपि दोषाः प्रभवन्ति रागिणां
६८०
६८३
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ||
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥ ३१७ ॥
स्वकर्मधर्माजितजीवितानां
स्वेष्वेव दारेषु सदा रतानाम् ॥
जितेन्द्रियाणामतिथिप्रियाणां
९३
Ibid, काशीखं., ९.
Ibid, नागरखं., ५१.
गृहेऽपि मोक्षः पुरुषोत्तमाताम् ॥ ३१८ ।।
न शब्दशास्त्रे निरतस्य मोक्षो
न वर्णसङ्गे निरतस्य, चैव ॥
न भोजनाच्छादनतत्परस्य
न लोकचित्तग्रहणे रतस्य ।। ३१९ ॥
एकान्तशीलस्य दृढव्रतस्य
सर्वेन्द्रियप्रीतिनिवर्तकस्य ॥
अध्यात्मयोगे गत (कृत ? ) मानसस्य
मोक्षो ध्रुवं नित्यमहसकस्य ।। ३२० ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP