English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 187

Puran Kavya Stotra Sudha - Page 187

Puran Kavya Stotra Sudha - Page 187


१७२
पुराणकाव्यस्तोत्रसुधा ।
ब्रह्मानन्तेशशेषेन्द्र धर्मादीनामधीश्वर ॥
सर्व सर्वेश शर्वेश बीजरूप न० ॥ ४३ ॥
प्रकृते प्राकृते प्रज्ञ प्रकृतीश परात्पर ॥
संसारवृक्ष तद्वीजफलरूप न० ॥ ४४ ॥
सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण ॥
महाविराट्तरोबज राधिकेश न० ॥ ४५ ॥
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः ||
शाखाप्रशाखा वेदाधास्तपांसि कुसुमानि च ॥ ४६॥
संसारा विफला एष प्रकृत्यङ्कुरमेत्य च ||
तदाधार निराधार सर्वाधार न० ॥ ४७ ॥
तेजोरूप निराकार प्रत्यक्षानूहमेव च ॥
सर्वाकारातिप्रत्यक्ष स्वेच्छामय न० ॥ ४८ ॥
[ इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे ॥
प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च ॥ ४९ ॥
पपात तत्र तद्देहः पादपद्मसमीपतः ॥
तत्तेजश्च समुत्तस्थौ ज्वलदग्निशिखोपमः ॥ ५० ॥
सप्ततालप्रमाणं तु चोत्थाय च पपात ह ॥
भ्रामं भ्रामं च परितो लीनं चाभूत्पदाम्बुजे ॥ ५१ ॥
अष्टावऋकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥
परं निर्वाणं मोक्षं च समाप्नोति न संशयः ॥ ५२ ॥
प्राणाधिको मुमुक्षूणां स्तोत्रराजश्च नारद ||
हरिणाऽहो पुरा दत्ता वैकुण्ठे शङकराय च ॥ ५३ ॥ ]
जलोवाच-
२२. मत्स्यावतारस्तोत्रम्
( वराह, ९ )
नमोऽस्तु वेदान्तरगाप्रतर्य नमोऽस्तु नारायण मत्स्यरूप ॥
नमोऽस्तु ते सुस्वर विश्वमूर्ते नमोऽस्तु विद्याद्वयरूपधारिन् ॥२८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP