English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 314

Puran Kavya Stotra Sudha - Page 314

Puran Kavya Stotra Sudha - Page 314


परिशिष्टा नि-गगासहस्रनामस्तोत्रम्
३०१

||१०|| धर्मेंद्रवा वर्मधुरा घेनुवरा घृतिध्रुवा | धेनुदानफलस्पर्शा धर्मकामार्थ-
मोक्षदा ॥९१॥ धर्मोमिवाहिनी बुर्या वात्रो वात्रीविभूत्रम् | घर्मिणो धर्म-
शीलाच घन्त्रिकोटिकृतावना ॥ ९२॥ ध्यातूपापहरा ध्येया धावनी बूतकल्मषा |
धर्मवारा धर्मसारा घनदा घनर्वाधिनो ||९३॥ धर्मावर्मगुणच्छेत्री धतूरकुसुम-
प्रिया | धर्मेशी धर्मशास्त्रज्ञा धनवान्यसमृद्धिकृत् ॥९४|| धर्मलभ्या धर्मजला
धर्मप्रसवधर्मिणी | ध्यानगम्यस्वरूपा च घरणो घातपूजिता ॥९५॥ धूर्जटि-
जटासंस्था धन्याघीर्घारणावती । नन्दा निर्वाणजननी नन्दिनी नुनपालका
॥८६॥ निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी । नभोङगणचरी नूतिर्नम्या
नारायणीनुता ||९७॥ निर्मला निर्मलाख्याना नाशिनो तापसम्पदाम् । नियता
नित्यसुखदा नानाश्चर्य महानिधिः ॥९८॥ नदीनदसरोमाता नायिका नाक-
दोघिका | नष्टोद्धरणधीरा च नन्दनानन्ददायिनी ॥९९॥ निमिक्ताशेषभुवना
निःसङगा निरुपद्रवा | निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ||१००॥
निर्मलज्ञानजननी निःशेषत्राणितापहृत् । नित्योत्सवा नित्यतृप्ता नमस्कार्या
निरञ्जना ॥१॥ निष्ठावती निरातंका निर्लेपा निश्चलात्मिका । निरवद्या
निरोहाच नीललोहितमूर्धगा ||२|| नन्दिभृङ्गिगणस्तुत्या नागानन्दा नगात्मजा |
निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः || ३|| पुण्यप्रदा पुण्यगर्भा पुण्यापुण्य-
तरंगिणी | पृथुः पृथुफला पूर्णा प्रणतातिप्रभञ्जिनी ॥४॥ प्राणदा प्राणिजननी
प्राणेशो प्राणरूपिणी । पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥५॥ परापर-
फलप्राप्तिः पावती च पयस्विनी परानन्दा प्रकृष्टार्था प्रतिष्ठा पालनी परा
||६|| पुराणपठिता प्रोता प्रणवाक्षररूपिणो । पार्वतोत्रेमसंपन्ना पशुपाश-
विमोचनी ॥७॥ परमात्मस्वरूपा च परब्रह्मप्रकाशिनी | परमानन्दनिष्पन्दा
प्रायश्चित्तस्वरूपिणी ॥८॥ पानीयरूपनिर्वागा परित्राणवरायणा पापेन्धन-
दवज्ज्वाला पापारिः पापनामनुत् ॥ ९॥ परमैश्वर्यजननी प्रज्ञा प्राज्ञा परावरा।
प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमाऽमृतस्रवा ॥११०॥ प्रसन्नरूपा प्रणिधिः पूता
प्रत्यक्षदेवता । पिनाकिपरमप्रीता परमेष्ठि कमण्डलुः ||११|| पद्मनाभपदार्येण
प्रसूता पद्यमालिनी | पद्धिदा पुष्टिकरी पथ्या पूतिः प्रभावती ॥ १२॥ पुनाना
पीतगर्भध्नी पापपवंतनाशिनी । फलिनी फलहस्ता च फुल्लाम्बुजविलोचना
||१३|| फालितैनोमहाक्षेत्रा फमिको कविभूषणम् । फेनच्छलत्रणुनैनाः फुल्ल
कैरवगन्विनी ॥१४॥ फेनिलाच्छाम्बुधारामा फुडुच्वाटितपातका । फाणित-

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP