English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 55

Puran Kavya Stotra Sudha - Page 55

Puran Kavya Stotra Sudha - Page 55


पुराणकाव्यस्तोत्रसुधा |
४७ स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्ककटे ||
गोब्राह्मणायें हिसायां नानृतं स्याज्जुगुप्सितम् ॥ ४३ ॥
Ibid, VIII, १९.
४०
४८
४९
५०
सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः ||
न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥ Ibid, २०.
मेनेऽतिदुर्लभं पुंसां सर्वं तत्स्वप्नसंस्तुतिः ||
विद्वान्विभवनिर्माणं तमो विशति यत्पुमान् ॥ १६ ॥ Ibid, IX, ४.
पुंसां श्लाघ्यतमं मन्ये वण्डमर्हतमापितम् ॥
यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥
Ibid, VIII, २२.
५१
५२
मन एव मनुष्यस्य पूर्वरूपाणि शंसति ॥ ६८ ॥ Ibid, X, २८.
सेवाधर्मो हि गहनो योगिनामपि दुष्करः ॥ ३९ ॥
विनशंत्युपकाराणि तस्मात्सेवा सुदुष्करा ॥
स्वामी सर्पश्च वन्हिश्च तप्तभावं व्रजन्ति हि ॥ ४१ ॥ *
इदानीं तु मया ज्ञातं त्यागान्नास्ति परं सुखम् ॥
नास्ति विद्यासमं चक्षुर्नास्ति चक्षुः समं बलम् ॥ २८ ॥
नास्ति रागसमं दुःखं नास्ति त्यागात्परं सुखम् ॥
५३
५४
यः कामान्कुरुते सर्वान्यश्चेतान्केवलांस्त्यजेत् ॥ २९ ॥ वराह, १५३.
नैकस्यायें बहून्न्यादिति शास्त्रेषु निश्चयः ||
५५
५६
एक हन्याद्वहूनां हि न पापी तेन जायते ॥ ९ ॥ वामन, अ. ५८.
विरोधं नोत्तमैर्गच्छेन्नाघमंश्च सदा बुधः ॥
विवाहश्च विवादश्च तुल्पशीलैर्नृपेष्यते ॥ २२ ॥
५७ नारभेत कॉल प्राज्ञश्शुष्कवरं च वर्जयेत् ॥
अत्यल्पहानिस्सोढव्या वैरेणार्यागमं त्यजेत् ॥ २३ ॥ विष्णु, III, १२.
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्नकम् ॥
५८
न हि प्रतीक्ष्यते मृत्युः कृतं वास्य न वा कृतम् ॥ ८ ॥
Cf. also स्कांद, नागरखण्ड, २६, १८.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP