English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 222

Puran Kavya Stotra Sudha - Page 222

Puran Kavya Stotra Sudha - Page 222


स्तो त्र यो गः -
विश्वानरकृतमहेशस्तोत्रम्
शवं शान्तं निर्मलं निविकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ॥
खाध्वप्रख्यं ध्वान्तमार्गात्परस्ताद्रूपं यस्य त्वां नमामि प्रसन्नम् ॥१३॥
एकं शुद्धं दोप्यमानं विनाजां चिदानन्दं सहजं चाविकारी ॥
नित्यानन्दं सत्यभूतिप्रसनं यस्य श्रीदं रूपमस्मै नमस्ते ॥१४॥
विद्याकारोद्भावनीयं प्रभिन्नं सत्वच्छन्दं ध्येयमात्मस्वरूपम् ॥
सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥१५॥
यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ॥
इष्टाभोतो शूलमुण्डं दधानं हस्तैनंमो योगयुक्ताय तुभ्यम् ॥१६॥
४२. विश्वानरकृत महेशस्तोत्रम्
( स्कान्द, काशीखण्ड, पू., अ. १० )
२०७
विश्वानर उवाच -
एक ब्रह्मवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित् ||
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥१२६॥
एक: कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोऽस्यरूपः ॥
यद्वत्प्रत्याप्स्वर्क एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥१२७॥
रज्जो सर्पः शुक्तिकायां च रूप्यं नैरः पुरस्तन्मृगाये मरीची ||
यद्वत्तद्वद्विष्वगेष प्रपञ्चो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ॥१२८॥
तोये शंत्यं दाहकत्वं च वह्वा तापो भानो शोतभानी प्रसादः ।।
पुष्पे गन्धो दुग्धमध्येऽपि सपिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ॥ १२९॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिप्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ||
व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ १३०॥
नो वेदस्त्वामीश साक्षाद्धि वेद नो वा विष्णुन विधाताऽखिलस्य ||
नो योगोन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥१३१॥
नो ते गोत्रं नेश जन्माऽपि नाख्या नो वा रूपं नैव शीलं न देश: ॥
इत्थं भूतोऽपीश्वरस्त्वं त्रिलोक्या: सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥
त्वत्तः सर्वं त्वं हि सर्व स्मरारे त्वं गोरोशस्त्वं च नग्नोऽतिशान्तः ||
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्कि नास्यतस्त्वां नतोऽस्मि ||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP