English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 313

Puran Kavya Stotra Sudha - Page 313

Puran Kavya Stotra Sudha - Page 313


पुराणकाव्यस्तोत्रसुधा ।
जाड्यविध्वंसनकरी जगद्योनिर्जलाविला । जगदानन्दजननी जलजा जलजेक्षणा
||६६|| जनलोचनपीयूषा जटातटविहारिणी । जयन्ती जंजनूकनी जनित-
ज्ञानविग्रहा ||६७ || "झल्लरीवाद्यकुशला झलज्झालजलावृता । झिटीशवन्द्वा
झाडकारकारिणी झर्झरावती ॥६८|| टीकिताशेषपाताला टंकिकैनोद्रिपाटने ।
टंकारनृत्यकल्लोला टीकनीयमहातटा ||६९॥ डम्बरप्रवहा डीनराजहंसकुला-
कुला | डमडुमरुहस्ता च डामरोक्तमहाण्डका ||७०|| ढौकिताशेषनर्वाणा
ढक्कानादचलज्जला | ढुंढिविघ्नेशजननी ढणड्ढुणितपातका ॥७१॥ तर्पणी-
तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी । त्रिलोकगोपत्री तोघेशी त्रैलोक्यपरिवन्दिता
॥७२॥ तापत्रितयसंहर्त्री तेजोबलविवधिती | त्रिलक्ष्या तारणी तारा तारा-
पतिकरांचिता ॥७३॥ त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी । तृष्णास्त्रो
तीर्थमाता त्रिविक्रमपदोद्भवा ॥७४|| तपोमयी तपोरूपा तपःस्तोमफलप्रदा |
त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥७५ || त्रैलोक्य सुन्दरी तुर्या
तुर्यातीतपदप्रदा। त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥७६॥ तेजोगर्भा
तपःसारा त्रिपुरारिशिरोगृहा । त्रयीस्वरूपिणी तन्वी तपनांगजभीतिनुत ॥७७॥
तरिस्तरणिजामित्रं तपिताशेषपूर्वजा । तुलाविरहिता तीव्रपापतूलतनूनपात्
||७८॥ दारिद्रचदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डता । दीक्षावती दुरावाप्या
द्राक्षामधुरवारिभृत् ॥ ७९ ॥ दर्शितानेककुतुका दुष्टदुर्जयदुःखहृत् | देन्य
हृद्द रितघ्नी च दानवारिपदाब्जजा ||८०॥ दंदशूकविषघ्नी च दारिताघौध-
संततिः । द्रुता देवद्रुमच्छता दुर्वारघविधातिनी ॥ ८१॥ दमग्राह्या देवमाता
देवलोकप्रदर्शिनी । देवदेवप्रिया देवी दिक्पालपददायिनी ||८२॥ दीर्घायु:का-
रिणो दीर्घादोग्धो दूषणर्वाजता | दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा
||८३|| धुनदी दीनशरणं देहिदेहनिवारिणी | द्राघीयसी दाघहन्त्री वितपातक-
सन्ततिः ||८४|| दूरदेशान्तरचरी दुर्गमा देववल्लभा । दुर्वृत्तघ्नी दुबिगाह्या
दयाघारा दयावती ||८५॥ दुरासदा दानशीला द्राविणी द्रुहिणस्तुता | दैत्य-
दानवसंशुद्धिकर्त्री दुर्बद्धहारिणी ||८६|| बानसारा दयासारा द्यावाभूमि विगा-
• हिदी। दृष्टादृष्ट फलप्राप्तिर्देवतावृन्दवन्दिता ||८७|| दीर्घव्रता दीर्घदृष्टिदर्दीप्त
तोया दुरालभा । दण्डयित्री दण्डनीतिर्दुष्टदण्डधराचिता ॥८८|| दुरोदरघ्नी
दावाचिर्द्रवद्रव्ये कशेवधिः । दोनसन्तापशमनी दात्री दवथुवैरिणी ||८९१||
दरोविदारणपरा दान्ता दान्तजनप्रिया | दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी
३००

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP