English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 219

Puran Kavya Stotra Sudha - Page 219

Puran Kavya Stotra Sudha - Page 219


२०४
पुराणकाव्यस्तोत्रसुधा |
इति स्तुतो महादेवो मार्कण्डेयेन धीमता ॥
आयुः प्रादादपर्यन्त मनेकप्रलयावधि ॥ ९२ ।।
मार्कण्डेयो महातेजा देवदेवप्रसादतः ||
अमृतत्वमनुप्राप्य ददर्श प्रलयान्बहून् ||९३॥
३९. अष्टमूर्त्यष्टकम् (शिव:)
( शिव, रुद्रसं., युद्धखण्ड., ५० )
भार्गव उवाच
स्वं भाभिराभिरभिभूय तमस्समस्त मस्तं नयस्यभिमतानि निशाचराणाम् ॥
देदीप्यसे दिनमणे गगने हिताय लोयत्रयस्य जगदीश्वर तन्नमस्ते ||२४||
लोकेऽतिवेलमतिवेलमहामहोभिनिर्मासिकौ च गगनेऽखिललोकनेत्रः ॥
विद्राविता खिलतमास्सुतमो हिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥२५॥
त्वं पावने पथि सदा गतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह ॥
स्तब्धप्रभञ्जन विवद्धित सर्वजन्तोः संतोषिताहिकुल सर्वग वै नमस्ते ||२६||
विश्वकपावक न तावक पावकैक शक्ते ऋते मृतवतामृतदिव्यकार्य ||
प्राणिष्यदो जगदहो जगवन्तरात्मंस्त्वं पावकः प्रतिपदं शमदो नमस्ते ||२७||
पानोयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्रकरोऽसि नूनम् ||
विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि ॥२८॥
आकाश रूपबहिरन्तरुतावकाश-दानाद्विकस्वरमिहेश्वर विश्वमेतत् ||
स्वत्तस्सदा सदय संश्वसिति स्वभावात्संकोचमेति भवतोऽस्मि नतम्ततस्त्वाम् ॥
विश्वम्भरात्मक बिभषि विभोऽत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोर्जरः
स त्वं विनाशय तमो मस चाहिभूष स्तव्यात्परः परतरं प्रणतस्ततस्त्वाम् ॥
आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत् ॥
सर्वान्तरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥३१॥
इत्यष्टमूर्तिभिरिमाभिरुमाभिवन्द्य युक्तो करोषि खलु विश्वजनीनमूर्ते ॥
एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ||३२||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP