English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 317

Puran Kavya Stotra Sudha - Page 317

Puran Kavya Stotra Sudha - Page 317


३०४
पुराणकाव्यस्तोत्रसुघा ।
॥६१|| षण्ढताहारिसलिला ष्ट्यायन्नवनदोशता। सरिद्वरा च सुरसा सुप्रभा
सुरदीर्घिका ||६२|| स्वःसिधुः सर्वदुःखघ्नो सर्वव्याधिमहौषधम् । सेव्या सिद्धिः
सती सूक्तिः स्कन्दसूश्च सरस्वती ||६३|| संपत्तरंगिणी स्तुत्या स्थाणमौलि-
कृतालया। स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ||६४|| स्वर्गनिःश्रे-
जिका सूक्ष्मा स्वधा स्वाहा सुवाजला | समुद्ररूपिणो स्वर्ग्या सर्वपातकवैरिणी
॥६५॥ स्मृताघहारिणो सोता संसाराब्धितरण्डिका । सौभाग्यसुन्दरी सन्ध्या
सर्वसारसमन्विता ॥६६॥ हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी | हृताघ-
संघाहितकृद्धेलाहेलाघगवंहृत् ||६७|| क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी
क्षमा इति नामसहस्रं हि गङ्गायाः कलशोद्भव। कोर्तयित्वा नरः सम्य-
ग्गडगास्नानफलं लभेत् ||६८॥ सर्वपापप्रशमनं सर्वविघ्नविनाशनम् | सर्व-
स्तोत्रजपाच्छेष्ठं सर्वपावनपावनम् ॥१६९॥
इति श्रीज्ञानदेवार्पणमस्तु ।

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP