English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 278

Puran Kavya Stotra Sudha - Page 278

Puran Kavya Stotra Sudha - Page 278


स्तो त्र यो गः – शान्तिकृत अग्निस्तोत्रम्
रक्षोध्नाय रिपुघ्नाय भूतघ्नाय नमो नमः ॥
ऋक्षवानरवीरौघप्रासादाय नमो नमः ॥३९॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ||
विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः ॥४०॥
महारिपुभयघ्नाय भक्तत्राणैककारिणे ॥
परप्रेरितमन्त्राणां मन्त्राणां स्तम्भकारिणे ॥४१॥
पयःपाषाणतरणकारणाय नमो नमः ॥
बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥४२॥
नखायुधाय भीमाय दन्तायुधधराय च ॥
विहङगमाय शर्वाय वज्रदेहाय ते नमः ॥४३॥
प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ॥
करस्यशैलशस्त्राय रामशस्त्राय ते नमः ॥४४॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ॥
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥४५॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ||
स्वाम्याज्ञापार्थसंग्रामसंख्यासंजयकारिणे ॥४६॥
भक्तानां दिव्यवादेषु संग्रामे जयकारिणे ॥
किल्किलावुवकाराय घोरशब्दकराय च ॥४७॥
सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे ॥
सदा वनफलाहारसंतृप्ताय विशेषतः ||
महार्णवशिलाबद्धसेतुबन्धाय ते नमः ॥४८॥
-
८८. शान्तिकृत - अग्निस्तोत्रम्
(मार्कण्डेय, ९६.)
त्वमक्षयो वह्निरचिन्त्यरूपः समृद्धिमान्दुष्प्रसहोऽतितीव्रः ॥
तवाव्ययं भीममशेषलोकसंवर्धकं हन्त्यथ वातिवीर्यम् ॥ ६२॥
त्वमुत्तमं तत्त्वमशेषसत्त्वहृत्पुण्डरीकस्थमनन्तमीडयम् ॥
त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र ॥६३॥
३४
२६५

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP