English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 263

Puran Kavya Stotra Sudha - Page 263

Puran Kavya Stotra Sudha - Page 263


२४८
पुराणकाव्यस्तोत्रसुधा ।
रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ॥
यज्ञकर्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ॥१८॥
विघ्नवारण साधूनां सर्गकारण सर्वतः ॥
पूर्ण कुरु ममेशान सुतयज्ञ नमोऽस्तु ते ॥१९॥
सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ॥
सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ||२०||
सङ्गीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ॥
सर्वस्थाता विधाता त्वं देवदेवस्सतां गतिः ॥२१॥
भवानीनन्दनश्शंभुतनयो वयुनः स्वराट् ॥
ध्याता ध्येयः पितॄगां हि पिता योनिः सदात्मनाम् ||२२||
७२. स्कन्द - कुमार-स्तवः
( मत्स्य, १५९. )
देवा ऊचु:-
नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दितदानवाय ॥
नवार्कविद्युद्द्युतये नमोऽस्तु ते नमोऽस्तु ते षण्मुख कामरूप ॥१३॥
पिनखनानाभरणाय भर्त्रे नमो रणे दानवदारणाय ||
नमोऽस्तु तेऽर्कप्रतिमप्रभाय नमोऽस्तु गुह्याय गुहाय तुभ्यम् ॥१४॥
नमोऽस्तु त्रैलोक्यभयापहाय नमोऽस्तु ते बालकृपापराय ॥
नमो विशालामललोचनाय नमो विशाखाय महाव्रताय ॥१५॥
नमो नमस्तेऽस्तु मनोहराय नमो नमस्तेऽस्तु रणोत्कटाय ॥
नमो मयूरोज्ज्वलवाहनाय नमोऽस्तु केयूरघराय तुभ्यम् ॥१६॥
नमो घृतोदप्रपताकिने नमो नमः प्रभावप्रणताय तेऽस्तु ॥
नमो नमस्ते वरवीर्यशालिने कृपापरो नो भव भव्यमूर्ते ॥ १७ ॥
क्रियापरा यज्ञपति च स्तुत्वा विनेमुरेवं त्वमराधिपाद्याः ॥
[ एवं तदा षड्वदनस्तु सेन्द्रानुवाच तुष्टश्च गुहस्ततस्तान् ॥
निरीक्ष्य नेत्रैरमलं: सुरेशाञ्शत्रून्हनिष्यामि गतज्वराः स्थ ॥१८॥]

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP