संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५९०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अतः परं मम वक्षो लक्ष्मि! तवैव वक्षसि ।
वर्तमानं दिव्यं त्रेतासन्तानकं हि विद्यते ॥१॥
मया श्रीकृष्णरूपेण राधायै ते कथाः शुभाः ।
गोलोके कथितास्ताश्च सन्ति त्रेताप्रतानके ॥२॥
पुरायुगेऽवतारो मे त्वया साकं सुराष्ट्रके ।
ऊर्जकृष्णाष्टमीरात्र्यां बभूव प्रथमे दले ॥३॥
सौराष्ट्रे त्वाश्विनकृष्णदलं जानन्ति तत् सदा ।
पूर्वार्धकाले तत्सर्वं व्यवर्तत मम प्रिये ॥४॥
कृतदेवाः कृतपालाः कृतभक्ताः कृतप्रियाः ।
कृतधर्माः कृतात्मानः पान्तु कृताधिवासिनः ॥५॥
सत्यसत्यः सत्यदेव्यः सत्यव्रताः सतीस्त्रियः ।
सत्यान्तरात्मविधृताः पान्तु सत्यसमर्पिताः ॥६॥
यश्चाऽऽसेक्षणकः स्वविद्रुतिमनु द्रावं गतश्चात्मवान् ।
युक्संज्ञामभिगृह्य लक्ष्मपधरो द्वेधाऽभवन्नरायणः॥
रालक्ष्माधिपतिर्गिरां मनुजनौ कृष्णारभृद् गांगतः ।
सोऽहं ज्यर्थमवैमि भक्तिसुभृतैस्ते यन्तु मद्द्व्यर्थकम् ॥७॥
पूर्णब्रह्मतदीयदिव्यतनवो नारायणाः श्रीः श्रियः ।
ईशा ईशनिकाश्च तत्त्वविभवो देवर्षिपित्रासुराः॥
चैत्याऽचैत्यविभूतयस्तलिगणास्तिर्यग्भवाः सन्त्वमी ।
कृत्सन्तानकृते मदर्पणविधौ पृथ्व्यो मिथः श्रेयसाम् ॥८॥
ये वै काश्यपगोत्रजास्तदितरे मद्धस्तसंस्पर्शगा,
ये वा मद्धृदयंगमा मम सतामाशीर्वचोभूमयः॥
या मामर्पणयाजिका निजगुणैः सम्पद्य सर्वात्मना ।
ब्राह्मीं भूमिमितास्तदीयकुलजान्मोक्षं नयाम्यक्षरे ॥९॥
केचिन्मां प्रयजन्ति यज्ञनिकरैरन्ये प्रसेवादिभि-
र्नित्यं संस्मरणैः परे तदितरे सर्वार्पणैः संयमैः॥
रक्ता मां रतिमार्गणैरपि रुषा रुष्टा वृषस्था वृषै-
स्ते कान्ते मयि दिव्यशाश्वतपदे मज्जन्तु चानन्दिताः ॥१०॥
अथ लक्ष्मि! कुरु शान्तिं कथयिष्ये पुनः कथाः ।
धर्मार्थकाममोक्षाढ्याः सत्योत्तरमुपस्थिताः ॥११॥
सत्ये! सत्यविधानज्ञे! सत्यव्रतधरे! सति! ।
सत्यसन्तानकश्चात्र त्वयि सत्यां समाप्यते ॥१२॥
श्वेतव्यासश्चादिमोऽहं व्यासो व्यासाश्रये हरौ ।
लक्ष्मीनारायणसंहिताऽऽद्यसन्तानमर्पये ॥१३॥
प्रत्यक्षः श्रीहरिः स्वामिस्वरूपः श्रेयसे नृणाम् ।
कृष्णनारायणो नित्यप्रत्यक्षो जयतीह वै ॥१४॥
देहेन्द्रियाऽन्तःकरणात्मसु गुणेषु कर्मसु ।
व्यापको मूर्तिरूपः श्रीहरिर्जयतु सर्वदा ॥१५॥
पञ्चपञ्चाशत्सहस्राण्यपि पञ्चशतान्यपि ।
सप्तविंशतिश्चश्लोका आद्यखण्डस्य सन्ति हि ॥१६॥
 ( ५५,५२७) श्लोका अस्य प्रथमखण्डस्य)
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
त्रेतासन्तानप्रस्तावः, आशीर्वादाः, स्तुतिश्चेतिकथननामा
नवत्यधिकपञ्चशततमोऽध्यायः ॥५९०॥

इतिश्रीलक्ष्मीनारायणसहितायां प्रथमः कृतसन्तानखण्डः समाप्तः
श्रीकृष्णनारायणस्वाम्यर्पणमस्तु
 
यः, ईक्षणकः आस, स्वस्य विद्रुतिं विवृत्तिरूपां सृष्टिम्, अनु द्रावं प्रवेशं गतः ॥आत्मवान् अन्तर्यामी ॥युक् संज्ञाम् युगलसंज्ञाम् ॥अभिगृह्य ॥लक्ष्मपधरः-लक्ष्मीपतिनामधृक् ॥श्रायणः-राधापतिनामभाक् ॥रालक्ष्माधिपतिः - राधापतिः लक्ष्मीपतिः ॥गिरम् मनुभावे ॥कृष्णारभृत्-कृष्णः नारायणश्चेति ॥गां वाणीं गतः ॥स एवाऽहं भक्तिभृज्जनैः ॥ज्यर्थम्-जय जयेति प्राप्नोमि ॥ते भक्ताः ॥मत्तोऽपि द्व्यर्थं द्विगुणं जयं यन्तु ॥७॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP