संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५७२ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! महातीर्थं कुब्जाम्रकं प्रमोक्षदम् ।नर्मदायां समागत्य कुब्जारेवासमागमे ॥१॥व्यवस्थितं ध्रुवं साप्तकल्पं वै शंकरोऽवदत् ।पार्वत्यै तीर्थयात्रायामृक्षपर्वतसंस्थितः ॥२॥अथान्यान्यपि तीर्थानि कथयामि निशामय ।माहिष्मत्याः पश्चिमे वै तीर्थं शोकविनाशनम् ॥३॥अशोकवनिकाख्यातं मातंगाश्रमशोभितम् ।तत्र या पूजयेद् गौरीं तृतीयायां पतिव्रता ॥४॥कन्या लभेत् पतिं स्वेष्टं द्रव्यरूपबलान्वितम् ।मातंगो नाम देवर्षिस्तपस्तेपेऽत्र दुष्करम् ॥५॥प्राग्जन्मनि निषादः स जातिस्मरो ह्यभूत् सदा ।पापनाशकरे स्थाने महर्षीणां समागमात् ॥६॥धर्मज्ञाताऽभवच्छ्रेष्ठो रागहीनश्च बोधवान् ।नर्मदासेवनाच्चापि पुण्यवानभवद्धि सः ॥७॥निर्विण्णश्च जटावल्कलाऽम्बरः श्वपचोऽपि ह ।अशोकवनिकासंस्थः कन्दमूलफलाशनः ॥८॥वर्षाणां स सहस्रं वै तपस्तेपेऽतिदारुणम् ।एवं वै तपतस्तस्य जटाग्रेभ्यो विनिःसृताः ॥९॥यक्षिण्यः श्यामवर्णाश्च तेजस्विन्यो विभूषिताः ।एकाशीतिसहस्राणि सस्नुस्ता नर्मदाजले ॥१०॥स्नानमात्रेण ताः प्रापुर्यक्षलोकान् सुवाहनैः ।मन्त्रयन्त्रविहीनोऽपि नमः शिवाय संगृणन् ॥११॥सिद्धिमानभवत्तस्य पुरः शंकर आययौ ।भक्तं प्राह वरं स्वेष्टं वृणीष्व शंकरोऽस्म्यहम् ॥१२॥मातंगः प्राह मन्नाम्ना तीर्थं ख्यातमिदं भवेत् ।चाण्डालाः श्वपचाश्चर्मकारा ये पापयोनयः ॥१३॥अत्राऽऽगत्य पवित्राश्च मुक्तिमाप्नुयुरेव च ।मातंगेश्वरलिंगं च नत्वेयुर्मोक्षणं तथा ॥१४॥एनं वरं प्रदेह्यत्र यद्यहं तेऽस्मि भक्तिमान् ।श्रुत्वा तच्छंकरः प्राह तथाऽस्त्विति पुनस्ततः ॥१५॥ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।इत्येनं जप मातंग! मुक्तिस्ते वैष्णवी परा ॥१६॥भविष्यति न सन्देहस्तथा त्वज्जातिवर्तिनाम् ।अस्य मन्त्रस्य योगेन वैकुण्ठे मोक्षणं भवेत् ॥१७॥देहि मन्त्रं मयोक्तं च कुरु सर्वांश्च वैष्णवान् ।इत्युक्त्वा शंकरश्चान्तर्धानं ययौ ततः परम् ॥१८॥मतंगो निजवर्णेभ्यो देहिभ्यः प्रददौ मनुम् ।प्रेषयामास स बहून् चाण्डालान् वैष्णवान् पुरा ॥१९॥गोलोकं श्रीहरेर्धाम स्वयं यानं च कामिकम् ।समारुह्य ययौ चैत्रे मोक्षं वै परमं शुभम् ॥२०॥अशोकवनिकं चैतन्मातंगतीर्थमुच्यते ।तिलपिष्टादिदानेन सक्तूदानेन तर्पणे ॥२१॥पितरो जलपानेन मुक्तिं यान्ति न संशयः ।तत्रैव दक्षिणे भागे तीर्थं मृगवनाभिधम् ॥२२॥तत्र स्नात्वाऽर्चयेद् विष्णुं शंखचक्रगदाधरम् ।एकादश्यां निराहारः पूजयेत् परमेश्वरम् ॥२३॥पतिव्रता पतिं कृष्णनारायणं प्रपूजयेत् ।स्नानदानप्रभावेण लोकं प्राप्नोति वैष्णवम् ॥२४॥व्याधः कश्चिद् दुराचारो निर्दयश्च पुराऽभवत् ।सधनुष्को मृगाँस्तत्र जघान च तृषाकुलः ॥२५॥विना जल द्रुमच्छायामाश्रित्य क्षणमास्थितः ।निद्रां ययौ च तत्पश्चाद् वनसंघर्षजोऽनलः ॥२६॥उत्थितश्च ददाहाऽसौ वनं व्याधमृगान्वितम् ।अथ मासान्तरे वर्षा जाता भस्मास्थिखण्डकाः ॥२७॥नर्मदायां गताः सर्वे वृष्टिपूरेण वाहिताः ।मृगास्ते नर्मदायोगाद् गान्धर्वा देवकोटयः ॥२८॥अभवँश्च स वै व्याधो राजाऽभवद्धि भूतले ।तदन्ये प्राणिनश्चापि नर्मदाजलयोगतः ॥२९॥यक्षाद्या अभवन् देवा दशवर्षसहस्रकम् ।स्वर्गं भुक्त्वा ततस्तेऽपि तथा राजाऽस्य गायकाः ॥३०॥वैष्णवेनैव यानेन संप्राप्ता वैष्णवं पदम् ।अवशः स्ववशो वापि प्राणाँस्त्यजति नार्मदे ॥३१॥दिव्यवर्षसहस्रं स विष्णुलोके प्रमोदते ।अङ्गारावर्तसंभेदो गोसहस्रफलप्रदः ॥३२॥अङ्गारेश्वरदेवश्च तत्र तिष्ठति संगमे ।स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥३३॥चतुर्थ्यां मंगले वारे हिरण्यपुरुषं शुभम् ।कृत्वा रक्तेन वस्त्रेण वेष्टयेत् सघृतं तथा ॥३४॥गूढं दद्याद् ब्राह्मणाय मंगलं पुरुषं ददेत् ।दानतीर्थप्रभावेण शक्रार्धासनभाग्भवेत् ॥३५॥युवनाश्वः पुरा राजा कोसलाया ह्यभून्महान् ।,चक्रवर्ती कृतयुगे सर्वधर्मपरायणः ॥३६॥अभिवाद्य वशिष्ठं स समुवाच पुरोहितम् ।कस्मिन् स्थाने यजेद् यज्ञं तीर्थे देशे सुरालये ॥३७॥वशिष्ठस्तं समुवाच नैमिषं तीर्थमुत्तमम् ।सफलो हयमेधश्च कोटिकोटिगुणोत्तरः ॥३८॥मत्स्येन विष्णुना चोक्तं सूर्येणापि तथोदितम् ।मनुपुत्राय यज्ञार्हं युवनाश्व! तवोदितम् ॥३९॥श्रुत्वा राजा गुरोर्वाक्यं समादिदेश मन्त्रिणः ।यज्ञोपस्करमादाय समागच्छत सत्वरम् ॥४०॥घोषणा च कृता लोके आहूताश्च सुराः क्रतौ ।ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा ॥४१॥शंभुश्च वसवश्चापि रुद्रा आदित्यकास्तथा ।अश्विनौ च दिशां पाला लोकपालाश्च सर्वशः ॥४२॥धेनूनां दशलक्षाणि हेमरत्नान्वितानि हि ।लक्षमेकं वाजिनां सद्दन्तिनामयुतत्रयम् ॥४३॥मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम् ।नानाविधानि द्रव्याणि भक्ष्यभोज्यानि सर्वशः ॥४४॥यज्ञद्रव्यं च यच्चान्यत् तत्सर्वसहितो नृपः ।नानासहस्रयानैश्च नानावाद्यसहस्रकैः ॥४५॥वेदघोषेण महता गीतिकैर्नादयन् दिवम् ।विवेश नैमिषं तीर्थं यत्र श्रीहरिदर्शनम् ॥४६॥अनादिश्रीकृष्णनारायणं दृष्ट्वा ततो नृपः ।दीनानामयुतायाऽसौ ददौ सुवर्णलक्षकम् ॥४७॥भूषणानि ददौ स्नात्वा रूप्यकाण्यमितानि तु ।ओं नमो विष्णवे प्रोक्त्वा जलदर्भौ निधाय वै ॥४८॥संकल्प्य स्वर्णपात्रे स यज्ञवाटमकारयत् ।दशकोशमितां भूमिं यज्ञयूपमयीं नृपः ॥४९॥हेमयूपसुशोभाद्यामकारयच्च मण्डपान् ।वेदिका यज्ञकुण्डानि मुख्यकुण्डान्वितानि च ॥५०॥ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः ।मुदिता देवताः सर्वा जयशब्दान् वदन्ति वै ॥५१॥यज्ञं समाप्य च राजा सान्तःपुरपरिच्छदः ।यावद् यानं समारुह्य निःसृतो नैमिषाद् वनात् ॥५२॥तावत् कश्चिद् वानरस्त्वागत्योवाच नृपं मुहुः ।तिष्ठ तिष्ठ शृणु राजन् मिथ्याहंकारवान् भवान् ॥५३॥किं ते यज्ञविधानेन फलं मन्ये न चाधिकम् ।पुराऽमरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः ॥५४॥वर्जयित्वा मुखं मेऽभूत् कण्ठाऽधो हेमवर्णकम् ।अस्माकं शिशवः सर्वे तत्राऽभवन् हिरण्मयाः ॥५५॥कपिलानर्मदायोगे यज्ञतोयप्रभावतः ।स्नानाऽवगाहनात्पानाल्लुण्ठनात्कर्दमे क्रतोः ॥५६॥गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः ।अथाऽहं लुलितो यज्ञे तव नैमिषसंभवे ॥५७॥पंकेन लिप्तं गात्रं मे क्षालितं यज्ञवारिणा ।न किञ्चित् फलमासीन्मे न गात्रं स्वर्णतां गतम् ॥५८॥अहंकारगतो यज्ञस्तव सर्वो निरर्थकः ।गवां त्वयाऽयुतं दत्तं धनं धान्यमनन्तकम् ॥५९॥स्वर्णं रूप्यं तथा दत्तं किन्तु सर्वं निरर्थकम् ।एतत्ते कथितं राजन् क्रतुस्ते नहि तादृशः ॥६०॥सत्यधर्मस्य नृपतेर्यथाऽभून्नर्मदातटे ।स्वस्ति वोऽस्तु गमिष्यामि नर्मदां स्वर्णरूपदाम् ॥६१॥श्रुत्वा त्वदीयं यज्ञं वै नैमिषारण्यमागतः ।निराशोऽहं प्रगच्छामि नाऽभून्मे कांचनं मुखम् ॥६२॥वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीत् तदा ।कोऽसि वानररूपस्त्वं वद मे श्रेयसां निधे ॥६३॥कपिः प्राह कदम्बाख्यो जाबालिपुत्र आत्मवित् ।जातिस्मरः फलचौर्याद् वानरत्वमुपागतः ॥६४॥कृतानि सर्वतीर्थानि वेषेणानेन भूपते ।न श्रेयो मेऽभवत् किंचित्तीर्थेषु त्वल्पमित्यपि ॥६५॥केवलं नार्मदे क्षेत्रे सत्यधर्ममखोत्तमे ।वपुर्हिरण्मयं सर्वं मुखवर्जं ममाऽभवत् ॥६६॥वानरस्य वचः श्रुत्वा राजा तु नैमिषं पुनः ।ययौ श्रीपरमेशं तं ह्यादिदेवं विभुं हरिम् ॥६७॥तुष्टाव परया प्रीत्या भगवन्तं नरायणम् ।भगवन्नैमिषे क्षेत्रे मया यज्ञः प्रसाधितः ॥६८॥अत्रान्ते श्रावयामास ह्येको वानररूपधृक् ।न यज्ञे ते मम लाभो वृथा यज्ञस्ततस्तव ॥६९॥स त्विच्छति मुखं स्वस्य हिरण्मयं क्रतूत्तरम् ।हिरण्मयं मुखं तस्य यथा स्यात् तत् तथा कुरु ॥७०॥श्रुत्वा श्रीभगवानाह मूर्तिस्थो युवनं नृपम् ।नर्मदायां पुनर्यज्ञं सत्यधर्मः करिष्यति ॥७१॥तत्र तस्य मुखं स्वर्णं भविष्यन्ति न संशयः ।वदैनं वानरं याहि राजँस्त्वं कोसलां पुरीम् ॥७२॥राजा श्रुत्वा तु नैमिषं हरिं नत्वा पुरीं ययौ ।वानरश्च ययौ रेवाकपिलासंगमं पुनः ॥७३॥तत्र गत्वा सत्यधर्मं नैमिषाख्यानमाह सः ।सत्यधर्मश्च तच्छ्रुत्वा हरेर्वचः प्रमाणयन् ॥७४॥प्रचकार पुनर्यज्ञं वानरोऽवभृथोत्तरम् ।कर्दमे स्वमुखं लुण्ठन् प्रावेशयन्मुहुर्मुहुः ॥७५॥हेमीभूतवपुर्जातो मुखं सर्वं च कानकम् ।अभवच्च तदा त्यक्त्वा शरीरं वानरस्य सः ॥७६॥देवदुन्दुभिनादेन सत्कृतश्चाप्सरां गणैः ।हंसयुक्तेन यानेन ययौ वैकुण्ठमेव सः ॥७७॥तत्र यज्ञे श्वापदाद्याः कणं भुक्त्वा दिवं गताः ।एवं वै नार्मदं तीर्थं सर्वोपरि प्रवर्तते ॥७८॥श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं भवेत् ।शंकरः पार्वतीं प्राह मया लक्ष्मि! तवोदितम् ॥७९॥स्वद्रव्येण तु यो यज्ञं करोति नार्मदे तटे ।भुक्त्वा स पुष्कलान् भोगान् विष्णुलोके महीयते ॥८०॥धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् ।नर्मदातीरमाश्रित्य विष्णुलोके महीयते ॥८१॥प्रत्यक्षधेनुं यो दद्याद्धेमरत्नविभूषिताम् ।घृतधेनुं गुडधेनुं शर्कराधेनुमित्यपि ॥८२॥रेवाकपिलयोर्योगे विष्णुलोके महीयते ।शृणु चान्यां कथां चापि पापतापप्रणाशिनीम् ॥८३॥वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः ।तेन चायतनं विष्णोः कृष्णनारायणस्य ह ॥८४॥कारितं नर्मदातीरे स्वर्गकलशशोभितम् ।तदायतनपुण्येन नर्मदायाः प्रभावतः ॥८५॥मोदते वैष्णवे लोके मैत्रेयो वै चतुर्भुजः ।अथाऽयं वीरणो राजा शुश्राव देवदूततः ॥८६॥राजँस्तव गुरुः स्वर्गं निम्नीकृत्य गतो हरेः ।वैकुण्ठं त्वं कथं नैव यास्यसि दर्शनाय वै ॥८७॥देवदूतस्य तच्छ्रुत्वा पप्रच्छ च कथं गतिः ।देवदूतस्तदा प्राह यज्ञमाचर नार्मदे ॥८८॥तटे रम्ये हरिं कृष्णं तोषयित्वा प्रयास्यसि ।वीरणोऽपि क्रतुं श्रेष्ठं वैष्णवं प्रचकार ह ॥८९॥देवास्तत्र समायाता मैत्रेयोऽपि नरायणः ।लक्ष्म्याद्या मातरश्चापि राजा सर्वा ह्यतोषयत् ॥९०॥अथाऽवमृथकं स्नानं कृत्वा दत्त्वा च दक्षिणाः ।वीरणो दिव्ययानेन भूत्वा दिव्यो हि वैष्णवः ॥९१॥चतुर्भुजाभिः कन्याभिर्वीज्यमानोऽतिसुन्दरः ।चतुर्बाहुधरः कृष्णनारायणं रटन् मुहुः ॥९२॥देवैश्च पार्षदैर्मार्गे वर्धितः स्वागतीकृतः ।ययौ विष्णोः परं धाम वैकुण्ठं नित्यशान्तिदम् ॥९३॥रन्तिदेवोऽपि राजर्षिः कृत्वा यज्ञाँश्च नार्मदे ।क्षेत्रे बिल्वाँस्तथाऽऽम्राँश्च समर्प्य परमेश्वरम् ॥९४॥तोषयित्वा हरिं देवान् तीर्थं बिल्वाम्रकं तदा ।कृत्वा चाज्ञां समादाय नारायणस्य शार्ङ्गिणः ॥९५॥प्रजाश्च वैष्णवीर्भक्ताः काश्चिन्नीत्वा सहापि च ।तटे चान्ते हरेर्धाम ययौ सकुलबान्धवः ॥९६॥दधीचिर्नाम राजर्षिरवन्तीनृपतिः पुरा ।नर्मदायास्तटे गत्वा दत्वा चेन्द्राय पृष्ठगम् ॥९७॥वंशास्थि च ततो भक्त्या ययौ नारायणं पदम् ।यदस्थिजातशस्त्रैर्वै देवा जिग्युर्महासुरान् ॥९८॥अमासोमसमायोगे स्नात्वा बिल्वाम्रके प्रिये ।भुक्तिं मुक्तिं जना यान्ति नार्मदक्षेत्रयोगतः ॥९९॥विश्वे देवाः परां सिद्धिं बिल्वाम्रके समाप्नुयुः ।पाठकाः श्रावकाश्चापि यास्यन्ति परमां गतिम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽशोकवनिकायां मातंगाश्रमः, अंगारेश्वरम्, सत्यधर्मस्य यज्ञे नकुलस्य स्वर्णरूपता, वीरणस्य मोक्षः, इत्यादिनिरूपणनामा द्वासप्तत्यधिकपञ्चशततमोऽध्यायः ॥५७२॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP