संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५२४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२४ Translation - भाषांतर श्रीनारायण उवाच-आकर्णय महालक्ष्मि! लोमशस्य कथां शुभाम् ।प्रातः समुत्थितो राजा कृताह्निको गुरुं प्रति ॥१॥जगाम दर्शनार्थं च दृष्ट्वा कृष्णनरायणम् ।गुरुणाऽऽशीर्योजितः स पप्रच्छ लोमशम् ऋषिम् ॥२॥भगवन् मोक्षदातस्त्वं मायातीतो जितेन्द्रियः ।वर्तसे च यथा धाम्नि तथैवात्र कराग्रदृक् ॥३॥वद मे भगवद्धाम्नि कालो नास्ति ततः प्रभो ।नित्यः सेवाप्रकारादेर्नियामकः क्षणात्मकः ॥४॥दिनात्मको व्यवहारः कथं भक्तैर्विधीयते ।इति पृष्टो लोमशस्तु राजानं प्राह भूपते ॥५॥कृष्णनारायणमूर्तेः किरणैः सुप्रभान्वितैः ।प्रसरद्भिर्भिन्नरूपैः क्षणाद्याः सन्ति सर्वदा ॥६॥तज्ज्ञास्तत्किरणैः प्रातर्मध्यं सायं विदन्ति च ।कृष्णनारायणस्तेषां सेवां गृह्णाति तत्र च ॥७॥मूर्तौ लीनस्थितिर्निद्रा दास्यसेवा तु जाग्रती ।श्वेतप्रकाशनं चाहः सन्ध्या रक्तप्रकाशनम् ॥८॥मेघश्यामावलोके च मूर्तौ स्थैर्यं निशेति च ।गोलोकेऽपि तथा कृष्णकिरणैर्व्यवहृतयः ॥९॥वैकुण्ठेऽपि तथा नारायणतेजःप्ररीतयः ।अक्षरे तु परे धाम्नि परब्रह्मप्रभादिभिः ॥१०॥इत्येवं तद्गतेभ्यश्च श्रुतं मुक्तेभ्य एव यत् ।कथितं ते चेन्द्रद्युम्न! किमन्यत् प्रष्टुमिच्छसि ॥११॥इन्द्रद्युम्नस्ततो लक्ष्मि! पप्रच्छ लोमशम् ऋषिम् ।कृष्णनारायणश्चात्र क्षेत्रे प्राकट्यमिच्छति ॥१२॥यदा तदा स किं मातृगर्भे तिष्ठति वा न वा ।भौतिकं किं तस्य वर्ष्म उताऽन्यादृशमेव किम् ॥१३॥छिन्धि मे संशयं जातं लौकिकं च कृपां कुरु ।लोमशः प्राह राजर्षे कृष्णस्य परमात्मनः ॥१४॥नारायणस्य सर्वस्याऽवतारादेर्यदा यदा ।सृष्टौ भवति प्राकट्ये तदा गर्भानुसारतः ॥१५॥वायुं गर्भस्थितं त्वाज्ञापयत्येव हरिः सदा ।गर्भकुक्षो त्वया स्थेयं जलेन सह तावता ॥१६॥यथा गर्भवती माता बहिर्दृश्येत वै तथा ।कुक्षिं प्रोच्छ्रयतां प्राप्तां कुरु कालेन यावता ॥१७॥यत्र यत्र यादृशश्च समयः समपेक्ष्यते ।तावत्तत्र दर्शयित्वा गर्भस्याऽप्यभिवर्धनम् ॥१८॥प्रसवस्य समये च वायोर्जलस्य कुक्षितः ।बहिर्निःसारणं तत्र दर्शनीयं च लौकिकम् ॥१९॥मया तत्र तदा तत्रस्थितैरनभिलक्षितम् ।बालरूपं यथा गर्भजन्यं दृश्येत वै तथा ॥२०॥भासमात्रं करणीयं गर्भजलाभियोजितम् ।मायया छन्ननेत्राणामत्र नास्ति गतिर्मयि ॥२१॥दिव्यदृशः प्रपश्यन्ति दिव्यां सूक्ष्मां मम कृतिम् ।स्थूलदृशः प्रपश्यन्ति गर्भाज्जातो हि बालकः ॥२२॥एवमेव हि मुक्ताश्च भवन्त्ययोनिसंभवाः ।मातापित्रोर्न तज्ज्ञानं यतो रतिप्रियौ हि तौ ॥२३॥कामदेवस्य रीत्यैव तयोर्भानं ममोद्भवे ।अकामयोस्तु दिव्यं वै तत्क्षणान्मम दर्शनम् ॥२४॥ततो वायो! न मे गर्भागमो न धातुसंश्रयः ।न च गर्भगृहे वासो योनेर्निष्कासनं न हि ॥२५॥बाल्यभावो न मे त्वस्ति न जन्ममरणे ह्युभे ।न हि देहो भौतिको मे किन्तु दर्शय तत्तथा ॥२६॥एवमाज्ञापयति श्रीकृष्णनारायणः प्रभुः ।राजँस्तदनुसारेण वायुदर्शयति कृतिम् ॥२७॥भोजनादि तथा तस्य नित्यतृप्तस्य वै हरेः ।लौकिकं नैव भवति भक्ताः कुर्वन्ति भावतः ॥२८॥यद्यदात्मन एवाऽस्ति प्रियं भोग्यं मनोहरम् ।तस्मै समर्प्य भोक्तव्यं धर्मश्चायं सनातनः ॥२९॥एवं भक्तकृता सेवा नित्यतृप्तस्य तृप्तिदा ।लक्ष्म्यै पुरा प्रदत्तं च वरदानं तु शार्ङ्गिणा३०॥निवेदितं न वै न्यूनं कथं भवति तत्र वै ।हरिः प्राह मया भुक्तं वर्धेत न क्षयं व्रजेत् ॥३१॥यथा यथाहं भुञ्जे तत् वर्धते च तथा तथा ।जडं चेतनतां याति दिव्यभावं प्रपद्यते ॥३२॥प्रसन्नतां समासाद्य याति प्रफुल्लता तदा ।नवं नवं भवत्येव रसान्वितं शुभप्रदम् ॥३३॥दिव्यदृशः प्रपश्यन्ति पश्यन्ति न बहिर्दृशः ।इत्येतत् कथितं राजन् नैवेद्यस्य प्रवर्धनम् ॥३४॥एवं कृष्णे प्रदत्तानां ह्रासो नास्ति क्वचिन्नृप ।प्रत्युत वर्धते सर्वं किमन्यच्छ्रोतुमिच्छसि ॥३५॥इन्द्रद्युम्नस्ततोऽपृच्छल्लोमशं सद्गुरुं हरिम् ।कस्मात् त्वं ग्रोष्मकालेऽपि मध्यं प्राप्ते दिवाकरे ॥३६॥निवासार्थं गृहं रम्यं किमर्थं न करोषि वै ।लोमशस्तं नृपं प्राह स्वल्पायुश्चास्मि सर्वथा ॥३७॥कस्यार्थं कार्य आवासस्त्वनित्यं जीवितं यतः ।यदि स्याच्छाश्वतं दीर्घं जीवितं गृहमाभजेत् ॥३८॥राजा प्राह च सर्वेषां चिरायुः श्रूयते भवान् ।तेनाऽहमपि संप्राप्तो भवद्दर्शनकाम्यया ॥३९॥लोमशस्तु तदा प्राह शृणु राजन् वदामि तत् ।कल्पे कल्पे प्रसंप्राप्ते रोमैक्यं मम नश्यति ॥४०॥अभावे वक्षसो रोम्णां मम नाशो भविष्यति ।त्रिलक्षं च पञ्चषष्टिसहस्राणि गतानि मे ॥४१॥कल्पानि तत्र वै नष्टा वेधसो दृश मे पुरः ।नाभेरुपरिचाऽऽकण्ठं रोमाणि सन्ति मे नृप ॥४२॥षट्त्रिंशल्लक्षपञ्चाशत्सहस्राणि च तानि वै ।त्रिलक्षं च पञ्चषष्टिसहस्राण्यधिकानि च ॥४३॥तावत्कल्पानुषित्वैव ब्रह्माण्डेषु ततः परम् ।यास्यामि परमं लोकं किं करोमि गृहेण वै ॥४४॥पश्य त्वं मच्छरीरेऽत्र जानोरधोऽङ्गुलायतम् ।यावत्कल्पं प्रतिस्पर्धि संजातं रोमवर्जितम् ॥४५॥जीवितव्यं ध्रुवं नास्ति ज्ञायते रोमनाशनात् ।न करोमि गृहं तेन कारणेन महीपते ॥४६॥राजा प्राह ऋषे! पूर्वं किं कर्म विहितं त्वया ।तपो दानं कृतं कीदृग् येनेदृग्जीवितं चिरम् ॥४७॥लोमशस्तु तदा प्राह शृणु राजन् चिरं मम ।अहमासं पुरा सृष्टौ शूद्रो दारिद्र्यपीडितः ॥४८॥दास्यं कुर्वन् तदाऽऽसं संगतोऽहं बदरीवनम् ।क्षुत्क्षामः सुपिपासार्तो दृष्ट्वा नारायणं नरम् ॥४९॥जलं कमलपुष्पाणि समर्प्यार्चनमाचरम् ।अथ पूजां विनिर्वर्त्य गिरेर्मार्गं समाश्रितः ॥५०॥हिमेन क्षुधया मृत्युं गतो विप्रगृहे ततः ।जातिस्मरोऽभवं तेन मौनं रक्षामि सर्वथा ॥५१॥ईशान इति मे नाम पिता चक्रे प्रहर्षितः ।अन्यैः सम्प्रेर्यमाणोऽपि नैव जल्पामि किञ्चन ॥५२॥वैराग्यं परमं प्राप्तो दृष्ट्वा संसारसंस्थितिम् ।पिता मेऽयोजयद् वाचः प्रकाशार्थं तु भेषजम् ॥५३॥तेन मे जायते हास्यं कृतमन्त्रजनान्प्रति ।अश्वपट्टसरःक्षेत्रे निवसन् भक्तिभावतः ॥५४॥कृष्णनारायणं देवं पूजयामि समाहितः ।शिलोञ्च्छवृत्तिमासाद्य प्राणवृत्तिं समाचरन् ॥५५॥नारंगैर्बदरैः शाकैश्चिर्भटैः फलपत्रकैः ।ततो मे श्रीकृष्णनारायणः प्रत्यक्षतां गतः ॥५६॥उवाच परितुष्टोऽस्मि वरं वरय सुव्रत ।ततोऽर्थितं मया कुरु जरामरणवर्जितम् ॥५७॥कृष्णः प्राह न वै मर्त्येऽमरत्वं कस्यचिद्भवेत् ।मर्यादां कुरु तस्मात्ते जीवितस्य ददामि तत् ॥५८॥ततश्चोक्तो हरिः कल्पे कल्पे रौमैकपातनम् ।भवेन्मे नाभितः कण्ठावधिं रोम्णां प्रपातनम् ॥५९॥तावदायुर्ममैवाऽस्तु वेधोऽब्दानां दशाधिकम् ।शतं यत्र विलीयेत ततो यास्यामि धाम ते ॥६०॥तथाऽस्त्विति हरिः प्राह ययौ चाऽदर्शनं ततः ।तत आरभ्य चैवात्र कुंकुमवापिकाऽन्तिके ॥६१॥अश्वपट्टसरःक्षेत्रे निवसामि तथाऽवधिम् ।कृष्णनारायणसेवाफलं मे चिरजीवनम् ॥६२॥पृथ्वीनां प्रलया दृष्टा जीवनेऽत्र सहस्रशः ।प्रलये यामि वैकुण्ठं जलस्योपरि संस्थितम् ॥६३॥तेजआवरणप्रान्ते पुनःसृष्टौ भुवं प्रति ।आगच्छामि निवसामि कृष्णनारायणाश्रमे ॥६४॥पत्नीव्रतस्तथा विप्रः पतिव्रता च तत्प्रिया ।भवतस्तौ चिरजीवौ प्रतिकेशाऽजपातनौ ॥६५॥तथा श्रीकम्भरालक्ष्मीगोपालकृष्णभूसुरौ ।भवतस्तौ चिरजीवौ प्रतिकेशाऽजपातनौ ॥६६॥कृष्णनारायणस्तस्य बालोऽक्षरपतिः स्वयम् ।प्रतिसृष्टि प्रतिकल्पं जायते च तयोर्गृहे ॥६७॥तमेव श्रीकृष्णनारायणं भजामि सर्वदा ।तेषामायुर्विलोक्यैव मम गर्वो न वर्तते ॥६८॥भजामि श्रीकृष्णनारायणं त्वं भज तं हरिम् ।लोकस्य हरिभक्तस्य वाञ्च्छितं नास्ति दुर्लभम् ॥६९॥इत्येवं मम वृत्तान्तः कथितश्चेन्द्रद्युम्नक ।त्वं जातः कीर्तिमान् लोके गच्छाऽक्षरपदं हरेः ॥७०॥इन्द्रद्युम्नस्ततः प्राह सर्वेषां शापमोक्षणम् ।कच्छपोलूकगृध्रर्षिबकमार्कण्डमोक्षणम् ॥७१॥कदा भावि वद विद्वन् सर्वज्ञस्त्वं हरिर्यथा ।लोमशस्तु तदा प्राह यदा कृष्णनरायणम् ॥७२॥भजिष्यन्ति च ते सर्वे मन्त्रग्रहणपूर्वकम् ।तदा मोक्षोऽत्र वै क्षेत्रे भविष्यति न संशयः ॥७३॥इन्द्रद्युम्नस्तु तान् सर्वान् सस्मारोपकृतो मुहुः ।जातिस्मराश्च ते कामरूपधराः समाययुः ॥७४॥नतास्ते लोमशं कृष्णनारायणं समार्चयन् ।पुपूजुः कम्भरालक्ष्मीं गोपालकृष्णमार्चयन् ॥७५॥चकार स्वागतं त्वश्वपट्टसरस्तटे ऋषिः ।लोमशः प्रददौ मन्त्रं कृष्णनारायणस्य वै ॥७६॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।जेपुस्ते संस्थितास्तत्र लोमशस्याऽऽश्रमेऽनघे ॥७७॥अश्वपट्टसरस्येते स्नात्वा कुंकुमवापिकाम् ।गत्वा चक्रुर्जलपानं जेपुर्मन्त्रं दिवानिशम् ॥७८॥तेषां लोमशकृपया वासना विलयं गता ।मुक्तास्ते श्रीकृष्णनारायणाऽनुग्रहतोऽभवन् ॥७९॥कच्छपर्षिः कच्छदेशे नारायणसरोवरे ।घूकर्षिः श्रीहाटकेशक्षेत्रे नागनदीतटे ॥८०॥गृध्रर्षिः श्रीरैवताद्रौ दत्तात्रेयतपःस्थले ।बकर्षिः श्रीसोमनाथक्षेत्रे समुद्रसन्निधौ ॥८१॥मार्कण्डेयस्तलश्यामस्थलेऽरण्ये वसन्ति च ।दिव्यास्ते चिरजीवाश्च कामरूपधराः सदा ॥८२॥वर्तिष्यन्ते प्रतिकल्पं लोककल्याणहेतवे ।रैवते कार्तिके सर्वे त्वायान्ति प्रतिवत्सरम् ॥८३॥प्रदक्षिणार्थं देवानां कृष्णनारायणस्य च ।लोमशोऽहं प्रगच्छामि दिवसान् पञ्च तत्र वै ॥८४॥श्रीकृष्णनारायणइत्युदारंगृणन्त एवाऽद्रिमनुक्रमन्ते ।तेषां पृथिव्याक्रमणस्य पुण्यंजायेत संवच्मि तु लोमशोऽहम् ॥८५॥अथेन्द्रद्युम्ननृपतेर्भजनेन हरिः स्वयम् ।तुतोष परया भक्त्या लोमशानुग्रहेण च ॥८६॥ददौ दिव्यां परां दृष्टिं निरावरणिकां हृदि ।कृष्णनारायणं विलोकयामास हृदि प्रभुम् ॥८७॥लोमशे दक्षिणां न्यस्य कृत्वाऽऽत्मानं परात्मनि ।ब्रह्मरन्ध्रेण तु पथा निर्यातुं यावदिच्छति ॥८८॥तावद्दिव्याक्षरान्मुक्तैर्जुष्टं विमानमागतम् ।कोटिकोट्यर्कसंकाशं समारुरोह तत् नृपः ॥८९॥कृष्णनारायणं नत्वा ययौ ब्रह्माक्षरं पदम् ।लोमशो विधिवच्चक्रे जलदानादि तत्कृते ॥९०॥एवं ते कथितं लक्ष्मि! लोमशातनतोद्भवम् ।लोमशेतिऋषेर्नामाख्यानं चिरप्रजीविनः ॥९१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भगवद्धाम्नि समयज्ञानपरिचयः, जन्मग्रहणे दिव्यता, नैवेद्येऽभिपूरकता, लोमशस्य प्राग्वृत्तान्तः,मार्कण्डेयादिचिरंजीवानां ततः सौराष्ट्रादौचिरवासश्चेत्यादिनिरूपणनामा चतुर्विंशत्यधिकपञ्चशततमोऽध्यायः ॥५२४॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP