मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
वेदान्तवाक्येषु सदा रमन्त...

कौपीनपञ्चकम् - वेदान्तवाक्येषु सदा रमन्त...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥१॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममत्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥२॥
देहादिभावं परिमार्जयन्त
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥३॥
स्वानन्दभावे परितुष्टिमन्तः
स्म्शान्तसर्वैन्द्रियवृत्तिमन्तः ।
अहर्निशं ब्रह्माणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥४॥
पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां ह्रदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥५॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP