मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
किं नाहं पुत्रस्तव मातुः ...

श्रीवाणीप्रश्नमालास्तुतिः - किं नाहं पुत्रस्तव मातुः ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतोऽस्य ।
किं मां दूरीकुरुषे देवि गिरां ब्रूहि कारणं तत्र ॥१॥

किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥२॥

आनीय दूरतो मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥३॥

अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणां ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद वाणि ॥४॥

कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदे तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरोषि वद वाणि ॥५॥

गुरुरूपेणाबाल्यात्सोढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरोषि वद वाणि ॥६॥

जगतां पालनमनिशं कुर्वन्त्यास्ते भवेत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरोषि वद वाणि ॥७॥

पापान्निवार्य सरणौ विमलायां मे प्रवर्तने तरसा ।
कर्तव्ये सति कृपया कस्माद्दूरीकरोषि वद वाणि ॥८॥

यद्यप्यन्यानन्यान्देवानाराधयामि न त्वं ते ।
सर्वात्मिकेति चपलः कस्माद्दूरीकरोषि वद वाणि ॥९॥

यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
पात्रमहेतुकदयायाः कस्माद्दूरीकरोषि वद वाणि ॥१०॥

तव सद्मनि गुरुसदने विद्यातीर्थालये च बहुसुखतः ।
खेलां कुर्वन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥११॥

त्वत्क्षेत्रनिकटराजन्नरसिंहाख्याचलेन्द्र शृङ्गाग्रे ।
स्वैरविहारकृतं मां कस्माद्दूरीकरोषि वद वाणि ॥१२॥

त्वत्पादपूततुङ्गातीरे विजने वने चरन्तं मां ।
अनुघस्रं मॊदभरात् कस्माद्दूरीकरोषि वद वाणि ॥१३॥

तुङ्गातीरे दिनकरनिवेशनिकटस्थले विपुले ।
ध्यायन्तं परतत्वं कस्माद्दूरीकरोषि वद वाणि ॥१४॥

तुङ्गातीरे रघुवरमन्दिरपुरतः सुदीर्घपाषाणे ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥१५॥

जातु च नरसिंहपुरे तुङ्गातीरॆ सुसैकते मोदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरोषि वद वाणि ॥१६॥

यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमोदात् ।
कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरोषि वद वाणि ॥१७॥

शङ्करभगवत्पादप्रणीतचूडामणिं विवेकादिम् ।
शृण्वन्तं नृहरिवनेकस्माद्दूरीकरोषि वद वाणि ॥१८॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP