मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
शबलशिखण्डिशिखण्डकमण्डितहा...

केशादिपादश्रवणामृतम् - शबलशिखण्डिशिखण्डकमण्डितहा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


शबलशिखण्डिशिखण्डकमण्डितहाटकरत्नकिरीट, हरे,
विलुलितमञ्जुतरालकरञ्जितमञ्जुलफालककान्तिनिधे, ।
मुरहर, कुङ्कुमसङ्कलनाङ्कितपुण्ड्रकमण्डनहास, हरे
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥१॥

ललितविलासविशेषविमोहनचिल्लि,
दयामृतसल्लहरी-
लुलितविभङ्गमभङुरभङ्गि,
तवाङ्गविलोलविलोचनकम् ।
मिलितलसन्मणिकुण्डलमण्डितगण्डतलं च सदा कलये
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥२॥

तिलकुसुमोपमनासिकया परिशोभितमाननतामरसं
विकसितकुन्दविहासिविहासलसन्मधुराधरकान्ततरम् ।
मुनिजनमानसहंसनिरन्तरसेवितमन्तरुदेतु सदा
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥३॥

कलमुरलीमधुरश्रवणामृतपूरकपूरकपूरककम्बुवरं
ललिततनो तव कण्ठमकुण्ठमनोहरहारविहारपदम् ।
गलितभवज्वरतान्तिभरे हृदि शान्तिधरे कलयेय हरे;
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥४॥

विपुलमिदं वनमालिकयाऽञ्चितमञ्जनवर्ण, सुवर्णमणी-
महितविभूषणभूषितपावनवत्सविशोभितवत्सपदम् ।
मनसि चकास्तु मुनिस्तुतविस्तृतकौस्तुभनिस्तुलकान्तियुतम्
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥५॥

कमलगदारिदराङ्कितदोष्कचतुष्कवितीर्णपुमर्थतते
कृशमुदरं निखिलाण्डनिधानमखण्डमहाद्भुतमाकलये ।
अनलसुतप्तसुवर्णसवर्णनवाम्बरसुन्दररूप्, हरे
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥६॥

पृथुकदलीमृदुलोरुवरं, पुरुषार्थसमुद्गकजानुयुगं
शिखिगलकोमलजङ्घमृषीश्वरनम्यनवाम्बुजरम्यपदम् ।
अयि नरकान्तक, कान्तमिदं तवरूपमनन्त, हृदि
स्फुरतात्
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥७॥

जय जय दुर्जयनिर्जरवैरिजयार्जितनिर्जरकीर्तितते ।
जय जय वञ्जुलमञ्जुनिकुञ्जसमञ्जसखेलनलोलमते, ।
जय जय धर्मसमुद्धरणोद्‍धुर, शर्मविधायककर्मगुरो,
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥८॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP