मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
आर्यासाहस्री

आर्यासाहस्री

श्री वेङ्कटरामभट्टः विरचिता आर्यासाहस्री.
सर्व १००८ श्लोक आर्यावृत्तमध्ये असून, मुळाक्षरांच्या क्रमाने सुरूवात आहे.


वेङ्कटरमणभट्टः     


॥ आर्यासाहस्री ॥


अतिसुखिनि सुन्दराङ्गि श्रितजनमन्दारवल्लरि श्यामे ।

भारति कमलजजाये विद्यां बुद्धिं समुज्ज्वलां दिश मे ॥१॥

असदशसम्पद्भरिते शुभगुरुराजत्वकीर्तिबोधमयि ।

श्रीमातरखिलमातः स्तोतारं मां पुनीहि हे ललिते ॥२॥

अखिलजनमोदहेतोर्देवीश्वरि हे शिवे महाराज्ञि ।

मायाप्रकटितरूपे रूपत्रयभाविते नमो ललिते ॥३॥

अतिगुरुमहिमापूर्णे राज्ञां साम्राज्यदायिनी त्वमसि ।

गतिमतिदात्रि नमस्ते नादश्रीर्नादकोविदे पाहि ॥४॥

अमतांशुमौलिजाये ! हेमासनसुस्थिता महाकल्पा ।

सुखिनि सुखास्पदधाम्नि प्रणमन्तं त्वां सदैव मां पाहि ॥५॥

अमलकरचित्कलाञ्चज्योतिर्मुख्याङ्कुरात् समुद्भूते ।

भूरिमहिम्ना भरिते देवि सुरानन्ददात्रि मां पाहि ॥६॥

असुरगणमखिलमनिशं हन्तुं जातासि देवकार्यार्थम् ।

अहमिति धीरूपाग्नेः कण्डाद्ब्रह्माण्डजननि मां पाहि ॥७॥

अयुताधिकरविदीप्ते पूर्वाम्बुधिशैलतुङ्गशिखराग्रे ।

उद्यद्भानुसहस्रप्रभया विभ्राजिते नमो ललिते ॥८॥

अखिलामरजनयित्री सुगुणैः स्वैरेव शोभितं ललितम् ।

पाशं दधासि या त्वं सा त्वं मामम्ब पालयेरनिशम् ॥९॥

अयि परुषपाशहस्ते पुण्ड्राङ्कुशराजमानकरकमले ।

पुरुषार्थदायिपाणे भारति वाग्देवते नमो ललिते ॥१०॥

अतिसुखदरूपमनिशं दधती हस्तेङ्कुशं सदा महसा ।

विभ्राजमानमूर्ते ललिते मामम्ब सन्ततं पाहि ॥११॥

अमलज्ञानाकारे मानसरूपेक्षुदण्डकोदण्डे ।

ग्रन्थिषु धृतषट्चक्रे ललिते मामम्ब सादरं पाहि ॥१२॥

अभिनवचम्पकसुमसमनासादण्डेभिराममुखकमले ।

शुभकरि करुणामूर्ते मातर्ललिते नमोस्तु ते सततम् ॥१३॥

अरुणरुचिपूरमज्जद्ब्रह्माण्डाखण्डमण्डलोल्लसिते ।

करुणामसृणापाङ्गे मातर्मां पाहि सन्ततं ललिते ॥१४॥

अयि नीलकेशपाशे चाम्पेयाशोकललितपुन्नागैः ।

सौगन्धिकेन रचितं माल्यं दधतीं नमामि देवि त्वाम् ॥१५॥

अतिरुचिरपद्मरागप्रत्युप्तस्वर्णरचितकेयूरे ।

दरहासभूषितास्ये  मातर्मां देवि सन्ततं पाहि ॥१६॥

अतिसुरभिमगमदाञ्चत्‌फाले कोटीरमञ्जुलाभरणे ।

दुष्टसुरारिवधाय व्यापतनानाविधायुधे शिवे पाहि ॥१७॥

अमलतरसुन्दराननमन्दिरमाङ्गल्यतोरणभृकुटि ।

सुभ्रूगणपरिवारे धीरे मां पाहि सन्ततं ललिते ॥१८॥

अतिदुर्भरतरजघने  दरलीलासक्तमीनरुचिराक्षि ।

अयि सुन्दराङ्गि मातर्मातस्त्वां चिन्तये सदा हदये ॥१९॥

अमलतरतारकालिज्योतिर्न्यक्कारिनासिकाभरणे ।

कुमुदवनबन्धुवदने गुणवति मां पाहि ते नमो ललिते ॥२०॥

असुरकम्बकदम्बप्रसवसुकर्णावतंसवत्‌कर्णे ।

कमलापतिसहजाते जाते प्रीता भवाम्ब मयि ललिते ॥२१॥

अमलतररुचिमहोज्वलताङ्कीभूतरविशशङ्कयुते ।

अमरकुलसेविताङ्घ्रे नित्यं मां पाहि वत्सले ललिते ॥२२॥

अमलसुधाकरलाञ्छनसन्निभमगनाभिपङ्कवत्फाले ।

कमलजवदननिवासे तावकमङ्घ्रिद्वयं मुदा वन्दे ॥२३॥

अमलतरपद्मरागादर्शतिरस्कारकारिसुकपोले ।

अतुलास्यहास्यलास्ये कमलाक्षि त्राहि जनमिमं सरले ॥२४॥

अभिनवविद्रुमशोभापरिभविदन्तच्छदेन सङ्कलिते ।

शुभगुणगणसंवलिते  श्रीपतिवन्द्येम्ब पाहि मां ललिते ॥२५॥

अतिविमलसाधुविद्याप्राङ्कुररूपद्विजद्विपङ्कियुते ।

मतिमति विधिहरिमान्ये त्वं कुरु कारुण्यमयि मयीह भृशम् ॥२६॥

अमलतरनागवल्लीकर्पूरक्रमुकसौरभादेव ।

आह्लादयन्त्यशेषाशांस्त्वं जयसि शोभया देवि ॥२७॥

अमतस्यन्दिवचोभिस्त्रपयन्ती कच्छपीं निजां वीणाम् ।

मधुरालापैरपि पिकमम्बुजनयने त्वमेव मां पाहि ॥२८॥

अनलाक्षमात्मरमणं  मन्दस्मितपूरलीनहदयं तम् ।

विदधास्यजस्रमाराद् धीरा त्वं पाहि शैलजे सततम् ॥२९॥

असदृशनिजचिबुकश्रीशोभितकम्बुद्युतिस्फुरत्कण्ठि ।

कुसुमायुधमदहारिणि मातर्मां पाहि विजितकलकण्ठि ॥३०॥

अमलेन्दुधरनिबद्धश्रीमन्माङ्गल्यसूत्रवत्कण्ठि ।

कमलाक्षाब्जजवन्द्ये  पार्वति माङ्गल्यदात्रि मां पाहि ॥३१॥

अनघकनकाङ्गदाढ्ये  श्रीमद्भुजदण्डमण्डिते महिते ।

कनकगिरिचापधर्तुर्भर्तर्वाचि स्थितेम्ब मां पाहि ॥३२॥

अनघमणिघटितहेमग्रीवाचिन्ताकमौक्तिकाभरणे ।

विनयनतमस्तकं मां पालय दीनं च शमय मदमोहौ ॥३३॥

अभिमतनिजपतिहर्षस्फुरितानर्घाश्मनिस्तुयोरोजे ।

अभिजनपूजितचरणे  नतिरियमयि तेस्तु चरणयोर्देवि ॥३४॥

अवनम्रनाभिरूपावालजरोमालिफलककुचयुगले ।

अवहितभुवनत्राणे  शम्भोः प्राणाधिकेम्ब मां पाहि ॥३५॥

अवहितरोमावल्या सूचितवल्लद्वलग्नशुभदेशे ।

अविनयमम्ब मदीयं जहि सुरसन्तोषभाग्यमयकोशे ॥३६॥

अतिघनवक्षोरुहयोर्वहनायाबद्धवलिमहादशने ।

गतिरसि मतिरसि सततं मम माता त्वमेव मां पाहि ॥३७॥

अरुणारुणकौसुम्भश्रीमद्वासःश्रियाढ्यकटिभागे ।

कुरु मां तव करुणायाः  पात्रं गोत्रं मनश्च पावय मे ॥३८॥

अगणितमणिकिङ्किणिकारशनादाम्ना विराजतेद्रिसुते ।

नगवरकुलमणिदीपे  दिश मम काव्याङ्गनाकपामम्ब ॥३९॥

अनलाक्षपाणिपद्मद्वयवेद्या परुषसुरभिललिताङ्गी ।

जनयित्री लोकानां मयि कुरु करुणां स्वभावसुरभितनो ॥४०॥

अनघद्युतिमाणिक्यस्फुरितकिरीटाभजानुयुग्मयुते ।

अनुनय मयि कुरु वाणि त्वयि तु मयि त्वं दयस्व हे ललिते ॥४१॥

अहिरिपुमणिकतमन्मथतूणीराकारजानुयुगलाढ्ये ।

महितगुणराजमाने मम मनसि त्वं वसाम्ब हरवेद्ये ॥४२॥

अतिपीनगूढगुल्फे मतिमति मत्याश्रये सतां सततम् ।

कतिनां समितिषु कुरु मां सुमतिं सम्भावितं च हे ललिते ॥४३॥

अयि कमठपष्ठविजयिप्रपदद्वयराजमानपदकमले ।

नियतिनियामकजाये सपदि कपां धेहि मयि निजे ललिते ॥४४॥

अरुणनखदीप्तिमज्जज्जनहदयध्वान्तनाशसुप्रीते ।

करुणामसणापाङ्गे जननि त्वामाश्रयाम्यहं सततम् ॥४५॥

अयि पदयुगलज्योतिर्न्यक्कृतपाथोजवनरुचे महसा ।

नियमितदीप्तिमदे त्वं जयसि हि दीप्त्यास्व मयि तथा महसा ॥४६॥

अविरतमपि शिञ्जाने मणिमयपादाङ्गदे दधानेम्ब ।

भवभयहारिणि तारिणि संसाराम्भोनिधेः सदा पाहि ॥४७॥

अनुपमहंसवधूटीं जित्वा गत्या विराजमानेम्ब ।

अनुचरचरचरमेनं तव शिवजाये पुनीहि मामम्ब ॥४८॥

अभिनवहेमसवर्णे देवि महारूपशेवधे सविधे ।

जयति च सवर्णसिंही त्वं मां पायाश्च सिंहसंहनना ॥४९॥

आभरणराजिकान्त्या निजतनुदीप्त्यावतारुणच्छाया ।

सौभगपरिपूर्णा त्वं सुभगं कुरु मां दयासुधावष्ट्या ॥५०॥

आपादमौलिदेशादनवद्याङ्गाङ्गबन्धुरे सुकरे ।

श्रीपादशोभमाने जननि त्वामेव याम्यहं शरणम् ॥५१॥

आपादमौलिविलसन्नानाभूषावलीप्रभाच्छन्ने ।

आपादमौलिसुषमापिहिते मां पाहि सन्ततं ललिते ॥५२॥

आशाम्बरवामाङ्के वाल्लभ्यादेव सानुरागमपि ।

आरोपितनिजमूर्ते दुर्गे देवि त्वमेव मां पाहि ॥५३॥

आददति ये पवित्रे हदये तेषां सदा शिवा भासि ।

मोदयसि सन्ततं त्वं तानेवानेकभाग्यदा जयसि ॥५४॥

आधिव्याधिविहीने स्वाधीनात्मप्रिये प्रभावेण ।

अधिगतभुवनध्याने साधीयो मे हितं त्वया ललिते ॥५५॥

आधिनिवारिणि नमतां साधुनुते मेरुशृङ्गमध्यस्थे ।

साधूपकारशीले साधय मत्कार्यमुत्तमं ललिते ॥५६॥

आकाशान्तःकलया निहितश्रीनगरनायिके गौरि ।

साकारभाग्यरूपे  रूपगुणोद्योगभेदवति जयसि ॥५७॥

आपादितसकलाशे श्रीसखि चिन्तामणिप्रिये महादेवि ।

वासोरुचिसंवलिते दासे मयि ते दयस्व हे ललिते ॥५८॥

आर्ये विधिहरिरुद्रेश्वररूपब्रह्मपीठमारूढे ।

नार्यवतारिणि भद्रे मारवधूटीप्रिये नमो ललिते ॥५९॥

आपाटलसरसीरुहकान्तारान्तःस्थिते गुणोल्लसिते ।

श्रीपादजितसरोजे शरणं भव मे भवे भवे ललिते ॥६०॥

कार्याकार्याभिज्ञे शौर्यश्रीमत्कदम्बवनवासे ।

आर्यानन्दिनि मायाकार्यानन्दान्वितेम्ब मां पाहि ॥६१॥

आश्रितपालनचतुरे पीयूषाम्भोधिमध्यगेहस्थे ।

आश्रितसुरपरिवारे दशशतपत्राब्जपीठगे पाहि ॥६२॥

आनतभक्ताभीष्टं मानयितुं दातुमसि च कामाक्षी ।

दीनानाथशरण्ये मानय मामम्ब सादरं ललिते ॥६३॥

आराधयन्ति ये त्वां तेषामानन्ददायिनी नित्यम् ।

नारीकिरीटशोभाराधितचरणेम्ब पाहि मां ललिते ॥६४॥

आनतसुरमुनिबन्दैरनवरतस्तूयमानपदकमले ।

दानवनाशिनि तुभ्यं नतिरियमास्तां जयाम्ब हे ललिते ॥६५॥

आर्ये भण्डवधोद्यतशक्तिचमूभिस्समावते देवि ।

कार्येषु मे सहाया कार्यप्रज्ञाप्रदास्व मयि ललिते ॥६६॥

आश्रितसम्पत्करणीशक्त्यारूढेभसेविते समरे ।

आश्रितसुरपरिवारे धीरे मामम्ब पाहि हे ललिते ॥६७॥

आरूढवाजिसेनावारितकोट्यश्वसेनया सहिते ।

आपीतासवमत्ते चित्ते ते मे नुतिस्सदा भवतु ॥६८॥

आरुह्य चक्रराजस्यन्दनमखिलायुधानि परिगह्य ।

वीरावेशकराले  वैरिषु समरेषु कोपने जय हे ॥६९॥

आरुह्य गेयचक्रस्यन्दनमेकं च सेव्यमानेम्ब ।

श्यामलया मन्त्रिण्या समरससमरे नमोस्तु ते ललिते ॥७०॥

आरुह्य च किरिचक्रस्यन्दनमनघं धुरि प्रतिष्ठितया ।

दण्डाधिपवाराह्या शक्त्या सहिते जयाम्बिके ललिते ॥७१॥

आक्रम्य दिव्यशक्त्या वह्निप्राकारमध्यमभ्येत्य ।

ज्वालामालिन्या त्वं जयसि रुचा समरभूतले ललिते ॥७२॥

आराकाचन्द्रकलिकावद्धिप्रदशक्तिवद्धिसन्तुष्टे ।

उत्साहवद्धिहेतोः शक्तीनां त्वं जयाम्बिके ललिते ॥७३॥

आक्रम्य भण्डपुत्रानखिलान् हत्वा जयेन सन्तुष्टे ।

बालाविक्रममुदिते समरे दुर्गांब ते नमो ललिते ॥७४॥

आसुरविषङ्गदैत्यं मन्त्रिण्यम्बावधीद्रणे येन ।

श्यामज्याङ्कितहस्ते तुष्टे युद्धेन ते नमो ललिते ॥७५॥

आर्ये भण्डभ्रातश्यामलयासीद्धतोंब ते समरे ।

मुदिता त्वमभूर्मातः सुररिपुहनत्यम्ब ते नमो ललिते ॥७६॥

आस्यालोकनमात्रात् पत्युर्विघ्नेशमसज एव त्वम् ।

मायामसुरानपि तानवधीर्विघ्नेश एव कुशलतया ॥७७॥

आसुरमायाविघ्नान् विघ्नेशोनाशयत्तदा ते हि ।

आनन्दयदपि भवतीं यस्ते पुत्रो हि तेन ते ललिते ॥७८॥

आर्ये भण्डविमुक्तान् बाणानखिलान्निजाशुगेनैव ।

सत्वरमखण्डयस्त्वं तस्मात्तुभ्यं नमो नमो ललिते ॥७९॥

आयोधने नियोद्धुं सिद्धे भण्डे कराङ्गुलीभ्यस्त्वम् ।

नारायणावतारानसजत् सहसैव ते नमो ललिते ॥८०॥

आर्या पाशुपताग्निज्वालाभस्मीकतासुरे समरे ।

मूलाधारज्वाला सेयं ननु ते नमो नमो ललिते ॥८१॥

आनीलकोमलाङ्गि श्रीललिते श्रीनिकेतने सवने ।

सौजन्यादिगुणानां त्वं मे सद्बुद्धिमनुगहाणाम्ब ॥८२॥

आसुरबलमवधीस्त्वं कामेशास्त्रेण भण्डदैत्यं तम् ।

फालानलेन गिरिशो मदनमिवाजेयमम्बिके ललिते ॥८३॥

आसुरभण्डवधात् त्वामजहरिशक्रादिदेवता अचलाः ।

भक्त्या शशंसुरम्बां वन्दे त्वामस्तु ते नमो ललिते ॥८४॥

अद्भुतकलावतारे हरनयनप्लुष्टमदनजीवातो ।

आश्रितजनततिसुगमे श्रीदेवि त्वं दयस्व मयि दीने ॥८५॥

इभवदनजननि ललिते शुभकरि परिपूर्णचन्द्रनिभवदने ।

अभयङ्करि जगतां मां देवि त्रायस्व सादरं तमिमम् ॥८६॥

इनशशिपावकनयने कण्ठान्नीचैर्नितम्बपर्यंतम् ।

आकटितटमपि कण्ठान्मध्यमकूटावते नमो ललिते ॥८७॥

इभराजमन्दगमने दढशक्त्याधारशोभिते महिते ।

अभयप्रदकरपद्मे पद्मास्ये पाहि मां मुदा ललिते ॥८८॥

इभराजवाहना त्वं शुभकरमन्त्रात्मिका त्वमेवासि ।

अभयं दिश मे मातः शुभमपि सततं नमोस्तु ते ललिते ॥८९॥

इदमम्ब मन्त्रराज्यं विविधं भागत्रयेण ते भाति ।

आकट्याकन्धरमामस्तकमित्याश्रयाम्यहं तु त्वाम् ॥९०॥

इदमजकतजगदासीत् कुलरूपेणास्थिता श्रिया जयसि ।

हदयनिवासिनि नमतां जलजाक्षि त्वामहं भजे सततम् ॥९१॥

इहकुलपालिनि जगतां सष्टिव्यापारपालिनी त्वमसि ।

महिताम्नायनुतां त्वां शिरसा वन्दे नमोस्तु ते ललिते ॥९२॥

इहकुलहदयनिलीना विहिताशेषक्रियाकलापासि ।

महतामाश्रयदात्री त्वं मे शरणं भवानिशं ललिते ॥९३॥

इदमखिलमेव विश्वं हदये वहसीक्षसे सदा दयया ।

मायातत्त्वमिदं ते गहनाद्गहनं नमो नमो ललिते ॥९४॥

इदमम्ब विश्वतस्ते त्वयि च त्वं चात्र परमकुलरूपा ।

इह कुण्डलिनीपीठा कौलिन्याख्ये नमोस्तु ते ललिते ॥९५॥

इदमम्ब विश्वमखिलं संयोज्यैवात्मनाहिता भवसि ।

हदि करुणामयि मयि ते करुणापातोस्तु ते नमो ललिते ॥९६॥

इह जगति वर्तमाना लीलालीनेव वर्तसे सततम् ।

महितागमनुतचरणे दीनमपायान्निवारयेर्ललिते ॥९७॥

इह ननु समतायुक्ता जीवब्रह्मद्वयेन चाद्वैता ।

विहिताचारविधारे भावय मामात्मनन्दनं ललिते ॥९८॥

इह तु समन्वयितात्मा योगक्षेमाय मुक्तियत्नाय ।

महतामाश्रयरूपे भोगिमहावेणि ते नमो ललिते ॥९९॥

इह भवसि देवि मूलाधारे हि श्रीस्त्वमेव ते प्रभया ।

विहिता चक्रावलिरपि विलसति योगिप्रियाय जय माये ॥१००॥

इह मूलचक्रमध्ये ब्रह्मग्रन्थिच्छिदेव या त्वमसि ।

महिता सा मयि दयतां ब्रह्मवधूटीप्रिया सदा ललिता ॥१०१॥

इह मणिपूरोदयिनी सा त्वं चानाहताश्रया भवती ।

सहिता प्रणवमहिम्ना सात्त्विकरूपे नमोस्तु ते ललिते ॥१०२॥

इदमप्यनाहताब्जं श्रयसि त्वं चोन्नतं च हरिचक्रम् ।

भित्वानाहतचक्रे चक्रेश्वरि ते नमो नमो ललिते ॥१०३॥

इह षट्चक्रजगत्यामाज्ञाचक्राब्जवासिनी भवसि ।

विदितसमस्तविचारे धीरे मातर्नमोस्तु ते ललिते ॥१०४॥

इह तावदम्ब चक्रे त्वं भास्याज्ञाभिदे कतावासा ।

अयि जयसि लोकमातर्जंभारिप्रार्थिते नमो ललिते ॥१०५॥

इह दशशतदलकमले ग्रन्थीन् भित्वा स्थितोपरिष्टात् त्वम् ।

अहितासुरमदनाशिनि जय जय मातर्नमो नमो ललिते ॥१०६॥

इभपतिगतिमतिसमरे देवि सुधासारवर्षिणीन्दुमुखि ।

अभियातदैत्यन्त्रि श्रीमति मातर्नमोस्तु ते ललिते ॥१०७॥

इदमिह सहस्रपत्रं तव पीठं कल्पितं हि सरसिरुहम् ।

इदमारुह्य मनोज्ञं त्वं पीयूषं सतोभिवर्षसि हि ॥१०८॥

इच्छानुरूपकार्ये जीवब्रह्मैकताविधानकरि ।

अच्छस्मितमुखि सदये हदये भव मे नमोस्तु ते ललिते ॥१०९॥

इह चक्रषट्कमूलं मूलाधारं च तत्र कुण्डलिनी ।

आस्ते कण्डलितङ्गी सा त्वं भवसीति ते नमो ललिते ॥११०॥

इनकरविकसितसरसिजललितमणालीयसूत्रसूक्ष्मकटि ।

दिनकरकोटिसमाने जलजमुखि श्रीर्नमोस्तु ते ललिते ॥१११॥

इह भवसि शिववधूस्त्वं मदनवधूटी त्वमेव जातासि ।

नाम्ना प्रपञ्चमाता मातस्त्वामेव चिन्तये सततम् ॥११२॥

इह भवसि भावना त्वं हदये हदयेपि भावनागम्या ।

भावनयानुगतेन ध्यानेन त्वं सतां भवेस्सुलभा ॥११३॥

इह भवसि भववने त्वं परशुर्दावानलोथवा त्वं हि ।

महितकलावति गिरिजे भूयो भूयो नमांसि ते ललिते ॥ ११४॥

इह सकलमङ्गलानां विहिता कर्त्रीति कारणं च तथा ।

महिताम्नायस्तवने विहिता माङ्गल्यमन्दिरे त्वमसि ॥११५॥

इह भवसि भद्रमूर्तिः शिवजायासि त्वमेव जगति शिवा ।

अहिभूषणतनुहारिणि भव भयहारिण्यसि त्वमेव शिवे ॥११६॥

इह भक्तभाग्यधात्री भक्तप्रीता त्वमेव भवसि ननु ।

वहसि शिवभारमखिलं भक्तनिधे ते नमो नमो ललिते ॥११७॥

इह भक्तिरेव शुद्धा भवति कता प्रिया हि सुजनेन ।

विहगेशवाहनेड्ये मातस्तुभ्यं नतिर्मया विहिता ॥११८॥

इष्टादिकर्मगम्या तुष्टै ते सैव यदि कता विमला ।

इष्टार्थदात्रि भजतां तुष्टा मय्यस्व सन्ततं ललिते ॥११९॥

इष्टेतराणि सकलान्यष्टभुजैस्त्वं निवारयेर्ननु ते ।

अहितबलानि सदा त्वं नैजबलेनैव हन्तुमुदितासि ॥१२०॥

इष्टां सर्वेषां नः सृष्टिस्थितिनाशभयतमोहरणम् ।

इष्टां प्रदातुमीशे मुक्तिं मे देहि तां त्वमेवाम्ब ॥१२१॥

इष्टं वितरस्यर्थं नवरात्रान्ते त्वमेव देवानाम् ।

नादज्ञानदवाण्या सेवितचरणे नमोस्तु ते ललिते ॥१२२॥

इह दृश्यमानरूपो भूमूर्तिः शङ्करस्तदर्धाङ्गी ।

त्वमसि हि महिमापूर्णा हैमवति त्राहि मां त्वमेवाम्ब ॥१२३॥

इह चामुत्र च सुखदे महितगुणाढ्ये मुरारिसहजाते ।

सहजारुणमुखकमले जहि मम पापानिसञ्चितान्यम्ब ॥१२४॥

इष्टार्थदानशीले तुष्टा नमतां सपर्यया सतम् ।

इष्टप्रियासि सा त्वं पुष्टिं तुष्टिं च वितर मे ललिते ॥१२५॥

 इच्छारागद्वेषान् अभिहत्यात्मन्यशेषसुजनेच्छाम् ।

यच्छसि तुष्ट्या त्वं मेभीष्टानर्थान् प्रदेहि हे ललिते ॥१२६॥

इभवदनजननि साध्वि श्रीमत्सम्पूजिते जितामित्रे ।

प्रभवसि त्वं तापार्तं त्रातुं जनमम्ब निजकृपापाङ्गैः ॥१२७॥

इभवदनवन्द्यमाने शारदपूर्णेन्दुराजमानास्ये ।

त्रिभुवनजननि दयालो कारुण्यं ते सदास्तु मयि दासे ॥१२८॥

इष्टप्रदात्रि धात्रि त्रिनयनहदयप्रिये सदा ललिते ।

तुष्टस्वान्तसरोजे गुणमयि मां पाहि किन्नरोद्गीते ॥१२९॥

इष्टा हि तेम्ब शान्तिः स्वान्ते शान्तिप्रदासि ननु नमताम् ।

शातोदरि दरहासस्फुरदास्येन्दो नमोस्तु ते ललिते ॥१३०॥

इह च परत्राधारं कमपि विनाधारमात्मनोभ्येत्य ।

त्रिपुटीरहितासि त्वं ब्रह्मैवासीति भावयामि त्वाम् ॥१३१॥

इह च परत्र विशुद्धे चित्ते वाचि क्रियाकलापेषु ।

भुवननिरञ्जनचित्ते चित्तागारे वसाम्ब मे ललिते ॥१३२॥

इह शतपत्रसुपत्रे पतितं वारीव वर्तमाना त्वम् ।

विहरसि सत्तासत्ताभवविषये त्वं तथैव मां पाहि ॥१३३॥

इह परिशुद्धात्मा त्वं सत्यज्ञानाग्निदग्धतिमिरासि ।

अज्ञानमन्धकारं जाने तेनासि विरहिता ललिते ॥१३४॥

इह च परत्र च नाशो न हि ते निहिता पदे स्थिरे सततम् ।

विहितविधायकधात्रा मित्रामित्रादिभेदरहितासि ॥१३५॥

इष्टाकारविहीना ब्रह्मसरूपासि भावनातीता ।

इष्टजनतुष्टिदात्री ब्रह्माणी त्वं रमापि भवसीह ॥१३६॥

इच्चारूपोद्वहने शक्तापि त्वं भवेनुरक्तापि ।

व्याकुलतारहितासि श्रेयस्करि ते नमो नमो ललिते ॥१३७॥

इष्टगुणत्रयरहिते तुष्ट्या लक्ष्म्या च तेजसा कलिते ।

अष्टविधायुधहस्ते दुष्टघ्नी त्वं सदांब मां पाहि ॥१३८॥

इह जगति शान्तरूपा कातरतारहितमानसा सततम् ।

वहसि विचित्राकारा नाकारेणापि विरहिता भवसि ॥१३९॥

इह चामुत्र च नित्या भङ्गुरता ते कदापि नैवास्ति ।

विद्या कालातीता भङ्गासितचारुकुन्तले पाहि ॥१४०॥

इह च विकारविहीना निश्चलचित्तासि कामरहितासि ।

विहससि कामविकारानहितानां त्वं ममापि मातासि ॥१४१॥

इहपरभेदविरहिता त्वं सुधया सिञ्चस्यशेषलोकमपि ।

देहानपि तनुभाजां मधुरालापे त्वमेव मां पाहि ॥१४२॥

इच्छोपाधिविहीने मुक्त्या सत्यात्मनापि सङ्गते महिते ।

स्वच्छायाञ्चद्वसने भक्त्याश्लिष्टं कुरुष्व मां ललिते ॥१४३॥

इच्छाविकारहीने स्वच्छायाच्छाद्यमानभुवनतले ।

स्वच्छाययाभिरामे स्वच्छात्मानं विधेहि मामम्ब ॥१४४॥

इह च परत्र च चिन्तारहिते द्वैताभिमानहीनेंब ।

अहितविनाशिनिकान्ताक्रान्तस्वान्ते नमोस्तु ते ललिते ॥१४५॥

इष्टाधारविहीने तुष्टात्माधारसङ्गते महिते ।

पुष्टिः कतनतकष्टिश्रेष्ठे नित्यं नमोस्तु ते ललिते ॥१४६॥

इच्छार्जितपदकमले नित्यविशुद्धे सदाहवे सिद्धे ।

शिष्याभीष्टदहस्ते नित्यं वस मे हदम्बुजे शुद्धे ॥१४७॥

इच्छारूपिणि मातर्नित्यविबुद्धे स्वभावपरिशुद्धे ।

इच्छामि विश्वमातस्तव करुणापाङ्गपातमिह देवि ॥१४८॥

इष्टिपरितुष्टचित्ते दुष्टाविद्यातमोविनिर्मुक्ते ।

तुष्टा मयि भव चित्तेभीष्टं मे देहि करुणया युक्ते ॥१४९॥

इच्छानुकूलवेषे सततं चोङ्काररूपिणी त्वमसि ।

अच्छाम्बरपरिधाने चिन्तितफलदात्रि ते नमो ललिते ॥१५०॥

इदमिति निश्चितरूपं तुभ्यं प्रादान्न कोपि ननु रूपम् ।

तत्‌त्वमपावतरूपा प्रणतिस्तुभ्यं निरन्तरं भवतु ॥१५१॥

इह तु न भवति कलङ्कस्त्वयि तव वदनेन्दुमण्डले नापि ।

अहिता नासि सतां त्वं त्वं तव रूपेण निर्जितेवासि ॥१५२॥

इह भवति नान्तरायो नोपाधिर्नापि नैजवेषो वा ।

विहितागमपरतन्त्रा जगती विहिता त्वया नमो ललिते ॥१५३॥

इह भवति तव नियन्ता नैकोपीशानमेकमपहाय ।

श्रेयस्यथवा श्रेयानम्ब श्रेयो न हि त्वदत्रापि ॥१५४॥

ईशान्नाशासेहं दैवीं सम्पत्तिमन्वहं दधतीम् ।

ऐहिकमथवामुष्मिकसौख्यं प्राप्तुं मनस्सतर्कं मे ॥१५५॥

ईशानासि सुराणां विषयाशानाशकारिणी त्वमसि ।

ईशार्धाङ्गहरा त्वं श्रीशाद्यमरालिसेविता जयसि ॥१५६॥

ईशापि सर्वजगतां मदरहिता मानिनी त्वमेवासि ।

ईशानाज्ञाधीना हदयसरोजाधिरूढकरुणासि ॥१५७॥

ईश्वरि जगतामाशाधीशाभीष्टप्रदायिनी त्वमसि ।

ईश्वरकार्यकरी त्वं पाशान्मामाशु मोचयेरेव ॥१५८॥

ईश्वरनियमितसरणौ चिन्तारहिताभिवर्धयस्व शमे ।

आयुश्चेष्टापूर्तप्रणयिनि कुरु मङ्गलानि च मे ॥१५९॥

ईश्वरसममहिमाढ्ये न्यूनाधिकसाम्यभेदवद्भिन्ना ।

धीश्वरि वागीश्वरि मे मानसरङ्गे रमस्व धीनुन्ना ॥१६०॥

ईश्वरि दारसुतादिप्रापञ्चिकविषयमोहरहितासि ।

शाश्वतसुखदात्री त्वं शाश्वति जहि मे शुचं नमो ललिते ॥१६१॥

ईशप्रियकरि ललिते पुत्रकलत्रादिमोहपाशकरी ।

शाश्वतसुखदात्री त्वं शाश्वतसुखमेव देहि मे गिरिजे ॥१६२॥

ईक्षेथा न ममत्वं त्वं ममतारहितमानसा भवसि ।

अभिमानहीनहृदये सदया हृदयेन गिरिसुते जयसि ॥१६३॥

ईहाभिमानममताबोधनविच्छेदकारिणी त्वमसि ।

देहाभिमानमुक्ता मुक्ताताटङ्कमण्डिता जयसि ॥१६४॥

ईक्षणरसनाश्रोत्रत्वङ्निसाग्राह्यपापनिर्मुक्ता ।

राक्षसबलमिव पापं नाशयसीहाम्ब ते नमो ललिते ॥१६५॥

ईशाननयनदहनज्वालादग्धस्मरा सकरुणासि ।

पापविनाशकरी त्वं पुण्यमयी चासि ते नमो ललिते ॥१६६॥

ईश्वरि कोपविहीने शाश्वतशान्तिप्रसादसङ्कलिते ।

शश्वन्नमतामिष्टं शाश्वतमसकृत् प्रदातुमर्हा त्वम् ॥१६७॥

ईश्वरि कोपदवाग्निप्रशमकरी त्वं समस्तजन्तूनाम् ।

शाश्वतशान्तिसुखे मे वितर दयापाङ्गभङ्गि हे ललिते ॥१६८॥

ईशार्धाङ्गसुयोगादन्याशापाशविरहिताभिहिता ।

क्लेशापायविहीना भवसि भवाम्भोधितारिणी त्वमसि ॥१६९॥

ईहारहिता भवती लोभवतां लोभनाशिनी भवसि ।

देहिषु दयसे सततं त्वमिहामुत्रापि भाग्यदा भवसि ॥१७०॥

ईतिभयनाशिनी त्वं संशयरहितासि साधुनिवहेषु ।

भूतेशहदयदयिते संशयभूतं जहि त्वमखिलेषु ॥१७१॥

ईशो न देवनामा कोपि न सत्यं न धर्म इति नैव ।

दोषैकदर्शिनां त्वं प्रतिवदतां चाशयं निवारयसि ॥१७२॥

ईशो ब्रह्म तथा त्वं कथिता जन्मादिबन्धरहितासि ।

केसरिकिशोरि समरे हिमगिरिकान्तारचारिणी त्वमसि ॥१७३॥

ईश्वरगहिणी भूत्वा जननं मरणं च देहिनां कुरुषे ।

शाश्वतसुखेच्छुकानां शरणं सा त्वं महात्मनां भवसि ॥१७४॥

ईश्वरि जगतां हृदये भ्रान्तिविकल्पादिभावनारहिता ।

ऐश्वर्यदानशीले नमतां प्रालेयशैलजे भवसि ॥१७५॥

ईशानवल्लभा त्वं दोषविहीना च बाधया रहिता ।

क्लेशानुपशमय त्वं भवभीतानां भवाश्रयं देहि ॥१७६॥

ईशार्धदेहघटिता क्लेशकरद्वैतभावनारहिता ।

द्वेषासूयारहिता क्लेशापायघ्नि पालय त्वं माम् ॥१७७॥

ईश्वरतत्त्वाभिज्ञा  ज्ञातव्यार्थप्रकाशिका सदया ।

ईश्वरि विध्यण्डानां भेदमतिघ्नि प्रियं सतां देहि ॥१७८॥

ईश इव नाशरहिते शाश्वतसुखदात्रि देहिनां भजतां ।

ईशानतोषहेतो शश्वच्छश्वन्नमोस्तु ते ललिते ॥१७९॥

ईशानवल्लभात्वान्मृत्युं सर्वासुहारिणं जेतुं ।

ईशा त्वमेव नूनं मृत्युं जयसि त्वमेव मे शरणम् ॥१८०॥

ईहामोहविहीने क्रियया रहिता च कर्मणा जगते ।

देहानिव वहसि त्वं शक्तित्रयमप्यवश्यमेव ननु ॥१८१॥

ईरयसि दातुमखिलं सुजनं नादातुमीहसे दानम् ।

कस्मादपि भुवि तस्मात् परिजनरहितेव भाससे ललिते ॥१८२॥

ईश्वरि निरुपमरूपे निरुपमशौर्यॆऽम्ब निस्तुलाभिख्यो ।

ईश्वरकतचिरतपसामनुपमफलरूपिणी त्वमसि ॥१८३॥

ईक्षणचिकुरसुनीले नीलाकाशोपमे रमे देवि ।

राक्षसमर्दनधीरे बाले बालेन्दुराजिते पाहि ॥१८४॥

ईश्वरि निरपाया त्वं दारयसीहार्थिसम्भवापायम् ।

ईश्वरभक्तिमतां ते चरणं शरणं सदा स्थिरं देवि ॥१८५॥

ईश्वरि रूपगुणेषु व्यत्ययरहिते हिते सतां सततम् ।

कोपि कदाचिदपायो न भवति कस्माच्च तेम्बिके ललिते ॥१८६॥

ईश्वररविगणनाथश्रीनाथैस्त्वं हि सेविता सुजनैः  ।

धीराराधनसुलभा भवसि खलानां तु दुर्लभा त्वमसि ॥१८७॥

ईतिमयजटिलसंसतिविहितव्यवहारपाशमुच्छिद्य ।

पश्यति यस्स तु भवतीं तदितरजनतातिदुर्लभा त्वमसि ॥१८८॥

ईश्वरदुरितनिहन्त्री त्वमसि च दुर्गा च दुर्गमा भवसि ।

दुर्गैकसेवकानां सात्त्विकरूपा नमोस्तु ते ललिते ॥१८९॥

ईतय इव हृदि नानाशोकावेगा भवन्ति कतिनां च ।

इह जगति देहभाजां लोकानां तान्निवारयेस्त्वं हि ॥१९०॥

ईप्सितवैदिकमपि तत्सुखमिह यत्पारमार्थिकं सत्यं ।

ईप्सितसेवाकर्त्रे सा त्वं दत्से हि पाहि मां ललिते ॥१९१॥

ईश्वरि दुष्टारीणां भीषणरूपा त्वमेव सम्भवसि ।

दुर्लभरूपे दुर्गे दुर्गमदुर्गाद्विमोचयेरम्ब ॥१९२॥

ईशानासि हि जगतां लोकायतिकाद्यधर्ममार्गस्थान् ।

नाशयितुमम्ब दुर्गे सकलदुराचारनाशमपि कुरुषे ॥१९३॥

ईश्वरि दोषविहीने शाश्वतसौभाग्यदात्रि सावित्रि ।

शाश्वतिकसम्पदं त्वं करुणारक्षां च देहि मे ललिते ॥१९४॥

ईश्वरि करुणापूर्णे सर्वज्ञा त्वं च चक्रराजस्था ।

सृष्टिस्थितिलयमर्मज्ञात्री धात्री च नस्सदा भवसि ॥१९५॥

ईड्ये सतां गुणाढ्ये मातः कारुण्यवारिधे भजताम् ।

करुणापाङ्गपयोदैः प्लावय दीनान्तरङ्गवसुधां च ॥१९६॥

ईश्वरि सदशाधिकतारहिता सहिता च करुणया सततम् ।

जगति भवत्या सदशी व्यक्तिर्नहि कापि दृश्यते ललिते ॥१९७॥

ईश्वर्याद्या शक्तिर्जगतां त्वं तावदखिलभीतिहरा ।

युक्त्या शक्तिसमष्ट्या जयसि त्वं देवि तेजसा रुचिरा ॥१९८॥

ईश्वरि मङ्गलमूर्ते कात्यायनि सर्वमङ्गले ललिते ।

पात्रं कुरु करुणायास्तव मां मातर्नमामि ते चरणम् ॥१९९॥

उडुराजसुन्दरास्ये सन्मतिदात्री प्रणामनिरतानम् ।

मडरमणि हसितलास्यस्फुरदाननचन्द्रिके नमो ललिते ॥२००॥

उडुराजचूडदयिते ब्रह्माण्डग्रामशासने रसिके ।

मडनाट्यमार्दवेड्ये ब्रह्मानन्दप्रदे नमो ललिते ॥२०१॥

उरगाधिपधतवसुधाद्यखिलधरालोकशासने दक्षे ।

सरसीरुहदलनयने मातस्तुभ्यं नमो नमो ललिते ॥२०२॥

उरगेशकेशपाशे सकलालङ्कारशोभिते ललिते ।

द्विरदारिवाहने ते चरणं सर्वात्मना भजे सततम् ॥२०३॥

उपरि तथोच्चैर्जगतां शासकवर्गे त्वया समं महिता ।

शासितुमपरा नास्ति त्वय्ययत्तानि सकलभुवनानि ॥२०४॥

उपनतसकलसुतन्त्रे विस्तारिणि विश्वमण्डलस्यापि ।

तपनीयभूषणाढ्ये सा त्वं सर्वत्र पाहि मां सततम् ॥२०५॥

उन्मग्नमग्नचित्ते संसाराम्भोनिधौ मनस्सु सताम् ।

मुक्तिस्थितिमति सततं माहेश्वरि ते नमो नमो ललिते ॥२०६॥

उपमानविरहिता त्वं सकलब्रह्माण्डनायिका भवसि ।

माहेश्वरि मयि करुणां कुरु हे मातङ्गवंशजे ललिते ॥२०७॥

मडविजयकारिणि त्वं निजविजयादेव ते नमो ललिते ॥२०८॥

उज्ज्वलतेजोराशे न भवत्युपमा जगत्‌त्रयेपि तव ।

प्रज्वलति कीर्तिलक्ष्मीस्तव सौन्दर्यं तथा महालक्ष्मि ॥२०९॥

उपवीणयितुमलभ्ये मायावत्तं च दुर्गमं भुवने ।

अपहतसुमनोहदये भूयो भूयो नमोस्तु ते जननि ॥२१०॥

उज्वलरूपवती त्वं ब्रह्माण्डव्यापिनी महारूपा ।

प्रज्वालयसि च धाम्ना ब्रह्माण्डं ते नमो नमो ललिते ॥२११॥

उमया रमया वाण्या सहितैः सम्पूजिते सुराधीशैः ।

हरिहरपरमेष्ठिभिरपि नित्याराध्यासि ते नमो ललिते ॥२१२॥

उपनतपातकनिवहं भजमानानां निवारयेरम्ब ।

उपमातीतमपीदं क्रूरं पापं ममापि जहि जननि ॥२१३॥

उपवर्णयन्ति मायां ज्ञानं कवयोपि सत्प्रशंसन्ति ।

जगतीकारणमायामाये चानन्ददे नमो ललिते ॥२१४॥

उर्वीधरवरजाता त्रिभुवनसारा पयोधिगम्भीरा ।

गर्वितसुररिपुनाशिनि सुभगा सा त्वं नमोस्तु ते ललिते ॥२१५॥

उत्तमशक्तिगरिष्ठे मेरोः पृष्ठे सदा कृतावासे ।

उत्तमगुणवति गिरिशप्रेयसि मां पाहि हे महाशक्ते ॥२१६॥

उत्तमचरिताराध्ये त्रिभुवनसंमोहनाकते महिते ।

चित्तजरमणीकोटिप्रतिमे मां त्वं तु दारकं पाहि ॥२१७॥

उत्तमकमलभवाण्डव्यापिनि सौभाग्यसङ्गते सततम् ।

निजवरभुवनागारे रममाणे ते नमो नमो ललिते ॥२१८॥

उज्वलपिङ्गमहोभी राजितमूर्ते श्रिया युते सततम् ।

प्रज्वालय मयि देवि ज्ञानमहादीपमम्ब हे ललिते ॥२१९॥

उत्तमदेहविभागज्योतिः स्तोमेन दीपयस्यखिलम् ।

जगदिदमम्बुजनयने नयनेनेक्षस्व मामिमं चपलम् ॥२२०॥

उन्माद्यदिन्द्रियाणां जगतां बलमेकमर्दयेस्त्वं हि ।

त्रातुं जगतीं प्रबला धर्मेणेहासि कोविदा ललिते ॥२२१॥

उद्धतदैत्यनिषूदिनि निजबलपरिवद्धिकारिणी त्वमसि ।

सिद्धसुरस्तुतपादे पादे प्रणतं पुनीहि मां ललिते ॥२२२॥

उत्तमबुद्धिमती त्वं सर्वज्ञासि त्वमेव सिद्धिरपि ।

उत्तमफलदात्री त्वं नित्यं नमतां नमोस्तु ते ललिते ॥२२३॥

उत्तमबुद्ध्या सिद्ध्या साधितसंसाररक्षणा त्वमसि ।

कमलमुखि कामदात्रि त्रिभुवनजननि त्वमेव मां पाहि ॥२२४॥

उत्तमयोगिजनेश्वरि सकलामरबन्दशक्तिसंसिद्धे ।

हरिहरविरिञ्चिरूपे शक्तिनियन्त्रि त्वमेव मां पाहि ॥२२५॥

उज्वलरूपिणि नानामुद्राभिज्ञे समस्तबलमूले ।

कर्मक्रियाश्रयत्वं वहसि त्वं देवि ते नमो ललिते ॥२२६॥

उपधीनखिलानसुरैर्विहितानुन्मूल्य विजयिनी त्वमसि ।

बीजाक्षरवरमन्त्रज्ञानाधारे नमो नमो ललिते ॥२२७॥

उद्धतसमस्तविश्वं यन्त्रगणं शक्तिदानपरिपुष्टम् ।

उद्धरसि यन्त्रदूरे यन्त्राधारेम्ब ते नमो ललिते ॥२२८॥

उपगतषोडशवर्णैः स्वररूपैरेव च ते कलाः सकलाः ।

ब्रह्माण्डपालनाय ख्याता जाता हि ते नमो ललिते ॥२२९॥

उत्तमतत्त्वज्ञानप्रदमनुविद्यास्वरूपिणी त्वमसि ।

विद्याकारे हद्ये जगतामाद्ये नमोस्तु ते ललिते ॥२३०॥

उडुपतिमण्डलममतापूरमयं तेन सिञ्चसि क्षोणिम् ।

भवसि हि चन्द्राभिख्या विद्या त्वं ते नमो नमो ललिते ॥२३१॥

उर्व्यादिपञ्चभूतख्यातमहारत्नपीठमध्यगते ।

ब्रह्माण्डमेव पीठं प्रणवसहस्रारपङ्कजं ननु ते ॥२३२॥

उत्तम ओङ्कारस्थे प्रेताख्याताध्वरक्रमाराध्या ।

उत्तमफलदासि त्वं वैश्वानरवर्गसेविता शुद्धा ॥२३३॥

उज्ज्वलमूर्तिं साक्षादम्ब त्वामेव पूजयेत् देवीम् ।

भैरव एव शिवोपि प्रथमोऽभूत्तेन ते नमो ललिते ॥२३४॥

ऊरीकृतनिजकार्यारम्भे नाट्यप्रिये महादेवे ।

नटति सति साक्षिणी त्वं करुणामूर्ते नमोस्तु ते ललिते ॥२३५॥

ऊहातीताकारे कामेशार्धाङ्गयोगविख्याते ।

त्रिभुवनपालिनि जननि प्रीता त्वं देहि मेम्ब कल्याणम् ॥२३६॥

ऊर्ध्वं नीचैर्मध्ये लोकास्सन्ति त्रयोपि ते वपुषि ।

भवनानि वा पुराणि त्वं पुरसुन्दर्यसीह मे जननी ॥२३७॥

ऊहेयस्वरवर्णैः षोडशपूजाश्चतुर्भिरिह गुणिता ।

उपचाराश्च सपर्यास्ता आधत्सेम्ब ! मातकारूपे ॥२३८॥

ऊहापोहो नायं षोडशवर्णाः स्वराः स्वतन्त्राश्च ।

निजभेदसङ्गतास्ते षष्टिकलास्ते चतुष्कलासहिताः ॥२३९॥

ऊरीकताक्षराणां योगादासन् हि शक्तयः सकलाः ।

योगिन्योमूर्नित्यं त्वामेवार्चंति ते नमो ललिते ॥२४०॥

ऊनेतरदथवा सम्पूर्णं चन्द्रस्य मण्डलं यत्त्वम् ।

तन्मध्यवासिनीति ज्योत्स्ना ख्यातासि ते नमो ललिते ॥२४१॥

ऊरीकतसुरसुन्दररूपालङ्कारशोभिते ललिते ।

दूरीकुरु मे दुरितं सकलं सकलात्मिका त्वमेवासि ॥२४२॥

ऊरीकृतनिजकार्ये ! साधितकार्या च सा त्वमेवासि ।

दूरीकृतभवबाधा त्रिभुवनसाम्राज्ञिकासि सा त्वमेवाम्ब ॥२४३॥

ऊरीकृतामतास्ये ! चारुस्मितचारुचन्द्रिकोल्लास्ये ।

दारक इति मां पाहि त्वं ननु विश्वप्रसूतिका जयसि ॥२४४॥

ऊर्ध्वमधस्ताद्देहे सन्ति हि चक्राणि यत्सहस्रारम् ।

चक्रं शिरसि तदेतद्भवनं श्रीदेवि त्वं भवेर्हि तत्रैव ॥२४५॥

ऊहातीतचरित्रे पर्वतराजस्य पुत्रि गायत्रि ।

प्रतिदेहवासिनी त्वं चैतन्यं चासि विश्वरूपा च ॥२४६॥

ऊर्ध्वमयूखैर्भास्वान् हिमवति कमलानि यानि बोधयति ।

तैरर्चंति हि मुनयस्त्वामनिशं देवि ते नमो ललिते ॥२४७॥

ऊरुद्वयेन रम्भां जित्वा त्वं विश्वराज्यसर्गेपि ।

सा रम्भा ननु नारी त्वं तावत्पुरुषकारसम्पन्ना ॥२४८॥

ऊर्जस्विपञ्चपीठान्यनवद्यान्यम्ब ते विराजन्ते ।

प्रेयांसि तानि तं च त्वत्पादाम्भोजपावितान्यम्ब ॥२४९॥

ऊर्जस्वि पञ्चकं ते विधिहरिरुद्रप्रभेदसञ्जातम् ।

त्रयमिदमपि तव पीठं ब्रह्मत्वं तावदेकमेवं हि ॥२५०॥

ऋतमम्ब ते स्वरूपं चिद्वा चैतन्यमेकमेवं हि ।

चिन्मय्यसि च तथा त्वं तव भासा त्वं विराजसे नितराम् ॥२५१॥

ऋतमेव ते प्रियं तत् पदमानन्दाय ते त्वमेव तथा ।

ब्रह्मानन्दाकारे सारसगमने त्वमेव मां पाहि ॥२५२॥

ऋषिमतमेव ज्ञानं विज्ञानं चानुभूतिसञ्जातम् ।

तदसि हि तद्द्वयरूपा त्वामेवं तावदाश्रये ललिते ॥२५३॥

ऋतमसि नित्यं चिन्त्या ध्यानं ध्याता च निश्चितं ध्येयम् ।

त्रिपुटीति चासि या त्वं सा त्वं मां पाहि ते नमो ललिते ॥२५४॥

ऋतरूपासि ऋतं तत् जीवयसि त्वं तदेव रक्षसि च ।

धर्माधर्मविदूरे मदगजगमनेम्ब पाहि मां ललिते ॥२५५॥

ऋतमिह विश्वं जाग्रत् जातं तद्रूपमेव ननु देवि ।

प्रणवस्यादिरकारस्त्वं भवसि त्वं भवानि मां पाहि ॥२५६॥

ऋतमम्ब जाग्रदिति यः कालो जीवस्य कार्यकालो हि ।

कालस्सोपि तवाम्ब स्फुरति हि रूपं नमोस्तु ते ललिते ॥२५७॥

ऋतवाणि देवि ललिते तैजसरूपे मुदैकमरकन्दे ।

ऋतधारिवेदमाता मातास्माकं त्वमेव ननु ललिते ॥२५८॥

ऋक्षाधिपसमवदने रूक्षासुरनाशकारिणी त्वमसि ।

सुप्तावस्थारूपे जागृहि चागरय चेतनान् सकलान् ॥२५९॥

ऋतवादिसेव्यमाने प्रणवे तावन्मकार एवासि ।

तन्मुख्यजीवरूपे श्रीदेवि त्वामहं सदा वन्दे ॥२६०॥

ऋषिहृदयमात्रवेद्ये मुक्तावस्थात्रये त्रयीवेद्ये ।

मगराजवाहने त्वां जीवन्मुक्तिस्वरूपिणीं वन्दे ॥२६१॥

ऋतुराजार्चितपादे वदनाम्बुजचारुताकतामोदे ।

सर्वावस्थारहिते ललिते मां पाहि सामभिर्गीते ॥२६२॥

ऋतमवलम्ब्य सदा त्वं जगतां सृष्टिं करोषि रजसैव ।

त्वमपि चतुर्मुखरूपा रक्षसि भुवनं नमोस्तु ते ललिते ॥२६३॥

ऋषिभिरशेषैरमरैराराधितपादपङ्कजे ललिते ।

निर्मितजगतीमेकां गोपायसि देवि ते नमस्सततम् ॥२६४॥

ऋतुपतिरिव स च नैजं जगदिदमखिलं च रक्षसि त्वं हि ।

तेन च सात्त्विकरूपा गोविन्दासीर्नमो नमो ललिते ॥२६५॥

ऋतपरिपन्थितमो यत् तेन युता त्वं जगद्विनाशाय ।

प्रभवसि हि रुद्ररूपा दीनजने त्वं तु वत्सला भवसि ॥२६६॥

ऋतमपहाय समस्तं भूतग्रामं ततस्तमोरूपे ।

स्थापयसि रुद्ररूपा परुषेव त्वं तिरोहितं कुरुषे ॥२६७॥

ऋतगर्भलीनमेतत् भुवनं तावत् तिरोहितं कुरुषे ।

अणुकणकणमध्ये त्वं भूतानीमानिपुनरपि स्रष्टुम् ॥२६८॥

ऋतमयविधिहरिरुद्रा यावन्न भवन्ति तावदेव त्वम् ।

भवसि जगदीश्वरी वा नित्या सकला शिवात्मिका भवसि ॥२६९॥

ऋतमसि हरिहररूपा श्रीदेवि त्वं कलात्मिका भवसि ।

सा त्वं सदाशिवा वा भवसि भवानी नमोस्तु ते ललिते ॥२७०॥

ऋतमवलम्ब्य जयेस्त्वं जगदिदमखिलं तथानुगृह्णासि ।

नतजनमपि निजकरुणापात्रं कुरुषे नमोस्तु ते ललिते ॥२७१॥

ऋतबलवति गिरितनये सृष्टिव्यापारयोश्च विश्वलये ।

उपसंहारे निरता त्वमसि तथानुग्रहेपि निष्णाता ॥२७२॥

ऋतमतमेव हि सततं भवति च विश्वं तदेव पालयसि ।

उपजीवसीव मन्ये त्वमसि सदा भानुमालिनो मध्ये ॥२७३॥

ऋततपसि वर्तमाना भैरवदयितासि भैरवी त्वं हि ।

ऋतमिह पालय सा त्वं शाश्वति नित्यं नमोस्तु ते ललिते ॥२७४॥

ऋतशक्तिकामसम्पत्सहिता गर्भे जगत्‌त्रयाकलिता ।

ऋक्षशतमालिनी त्वं विविधाकारा भवेर्नमो ललिते ॥२७५॥

ऋतजगदुदयनिदानेदानेनूनेवनेषु निष्णाते ।

सृष्टिलयभूतगमना विद्याविद्याविदम्ब मां पाहि ॥२७६॥

ऋतहेमगर्भगर्भे चिच्छक्तेस्त्वं भवेर्महापूर्वा ।

वाणीति तासु मूर्तित्रयजायास्तथैव सञ्जाताः ॥२७७॥

ऋतशिवसुन्दररूपे शमितसुरस्तोमहदयसन्तापे ।

कमलोदरसहजाते त्रिभुवनगीतेम्ब ते नमो ललिते ॥२७८॥

ऋतचिच्छक्तिरभून्ननु ता एव श्रीरुमेति वाणीति ।

लक्ष्मीर्विधिरिति रुद्रो वाणी गौरी हरितो जाताः ॥२७९॥

ऋतकार्याणि विधातुं वाणीं ब्रह्मा रमां हरिः प्राप ।

त्वां ललितामिह शर्वः सा मां पाहि त्वमेव हे ललिते ॥२८०॥

ऋतमपि भुवनं भ्राता रक्षति भगिनी त्वमस्य किं कुरुषे ।

दुर्गासि दुर्गतिं त्वं संहरसि त्वमेव हरयोषा ॥२८१॥

ऋतमपि जगदुदयति ते नयनाम्भोजे विकस्वरे जाते ।

मुकुलितवदने तस्मिन्मीलति चक्षुष्क्रिया त्वदालम्बा ॥२८२॥

ऋतमयदशशतवदना दशशतनयना च सा त्वमेवासि ।

ऋतमिह किं न तु जाने जानामि त्वां हि केवलं मायाम् ॥२८३॥

ऋतमथवानतमास्तामगणितनयना त्वमेव ननु भवसि ।

मतमभिमतमितरेषां किं वा स्यादत्र सा प्रमाणं त्वम् ॥२८४॥

ऋतमंब सप्तमादपि लोकान्नीचैः पदं तवोल्लसति ।

त्वमसि च वरशतचरणा करुणाभरणे त्वमंब मां पाहि ॥२८५॥

ऋतविधिकीटावधिकब्रह्माण्डैकप्रसूस्त्वमेवासि ।

अतुलितकरुणाभरणे ब्रह्ममयि त्वां भजे सदा मनसा ॥२८६॥

ऋतवर्णाश्रमभेदानकरोस्त्वं देवि लोककुशलाय ।

हितमवधत्तां लोकः सोयं नैजं तथा कुरुष्वांब ॥२८७॥

ऋतवेदवर्गवाणी ता अप्याज्ञास्तवैव ननु देवि ।

का तव वागितरा स्यान्मान्या न स्यादुपेक्षणीया वा ॥२८८॥

ऋतपुण्यपापफलदा दाक्षायणि सा त्वमेव भवसि नृणाम् ।

इति यदि कारय पुण्यं मा कारय पापलेशमप्यम्ब ॥२८९॥

ऋतमम्ब श्रुतिरेषा वनिता ख्यातेति तच्छिरोदेशे ।

पतति तव पादपद्मं सास्त्याज्ञाकारिणी तवादेशे ॥२९०॥

ऋतवच्छ्रुतिरमणीनां सीमन्तेषूल्लसन्ति लीलास्ते ।

धूलिकणास्सिन्दूरं धृतमिव तव पादपद्मरजसां च ॥२९१॥

ऋतसकलागमसंहतिशुक्तिसुसम्पुटकराजमाना सा ।

मुक्तारूपवती त्वं रमयसि तास्त्वां च ताश्च रमयन्ति ॥२९२॥

ऋतजीवजीवनार्थो मोक्षस्सायुज्यमम्ब के ते वा ।

वितरसि तत् तद्वा त्वं प्रियशतजीवेषु भवसि यदि देवि ॥२९३॥

ऋतदेशसमयसुस्थितिभेदवशासि देवि परिपूर्णा ।

सततमपि जगति सकला सर्वत्रापि त्वमम्ब मां पाहि ॥२९४॥

ऋतमस्ति मह्यमेतद्विश्वं विश्वंभरासि सुखभोक्त्री ।

इति ननु भावयसि त्वं भुंक्षे सौख्यं जगच्च भोजयसि ॥२९५॥

ऋतमवति भुवनमखिलं भुवनार्तानामधीश्वरी त्वमसि ।

पतितोद्धारिणि हरिणीचञ्चलनेत्रे सदाशिवे पाहि ॥२९६॥

ऋतलोकलोकजननी सकलब्रह्माण्डशासिका त्वमसि ।

गतिमतिरूपिणि जगतां त्वां तां वन्दे त्वमेव मे शरणम् ॥२९७॥

ऋतमिव चाधिविहीना यासि त्वं सैव जन्मरहिता त्वम् ।

इति सति का च्युतिरथवा भवति तवाप्यम्ब पाहि मां च त्वम् ॥२९८॥

ऋतमिदमम्ब विधाता तज्जनकस्त्वां सदा निषेवेते ।

सकलश्रुतिततिवचनं स्यादिति मन्येम्ब पाहि मां ललिते ॥२९९॥

ऋतविषयबोधदात्री धात्री जगतोपि वल्लरीगात्री ।

मतिशक्तिवर्धिनी त्वं पात्रीकुरु मां तवार्चनापात्रे ॥३००॥

ऋतमूलरूपमेव प्रणवं शंसन्ति पण्डिताश्चान्ये ।

अपि नादवेदरूपा त्वामेवाहं नमामि तां ललिताम् ॥३०१॥

ऋतमस्ति भाति चेष्टं रूपं नामेति पञ्चके नाम्नाम् ।

रूपेण विरहिता त्वं ब्रह्मण एवासि रूपमयि धाम्ना ॥३०२॥

ऋतहितकर एवैको ह्रीङ्कारस्तेऽम्ब भवति बीजेषु ।

भवसि च सा त्वं वर्णस्स च बीजं वा त्वमेव बीजेषु ॥३०३॥

ऋभवः स्तुवन्ति हि त्वां सति सत्प्रीत्यात्मिकां वरां देवीं ।

ह्रीङ्कारबीजरूपां रूपेणानन्दकारिणा सहिताम् ॥३०४॥

ऋभुनुतदिव्यचरित्रे मात्रे तुभ्यं नमो नमो जगतां ।

ह्रीम्बीजपूज्यमाने मानेनाम्बास्तु ते नतिस्सततम् ॥३०५॥

ऋभुमनुजदनुजमूर्तिषु मस्तकदेशेषु राजते यद्वा ।

शुभकरसहस्रपत्रं तत्र त्वं हर्षवर्षिणी जयसि ॥३०६॥

ऋभुगणकतनुतिमुदिते हेयोपादेयवर्जितेऽप्यजिते ।

विभुरिति न हि ते नियतो नरसुरदैत्येषु कोऽपि हे ललिते ॥३०७॥

ऋभुपतिनरपतिदानवपतिगणसम्पूज्यमानपदयुगले ।

अभिवादनपटुहृदयप्रतिफलिताकारशोभिते नम ओम् ॥३०८॥

ऋभुगणनरगणदानवगणराज्यानां त्वमेव साम्राज्ञी ।

अभिहितचरितासीति त्रिभुवनसंसारधूर्वहे धीरा ॥३०९॥

ऋभुपतिदयिताराध्ये ऋभुवनितानां च देवि ते मध्ये ।

ताभिरपि विदितहृदयश्श्रीकाभिस्त्वां भजे मनोमध्ये ॥३१०॥

ऋभुनरदानवजङ्गमहदयानां चान्यजीविहदयानाम् ।

अभिमतरञ्जनकारिणि शुभमयहदये सदाम्ब मां पाहि ॥३११॥

ऋभुवनिताहितकारिणि शुभमयनरयोषिदर्चनप्रीते।

अभयादीप्सितदात्री श्रीमति भजतां कपालिनि त्राहि ॥ ३१२॥

ऋभुपतिनिजपतिकमलानाथाम्भोजासनादिहृदयानि ।

मानवहृदयान्यारात् रञ्जयसि त्वं तथा च रमणी त्वम् ॥३१३॥

ऋक्षपतिपक्षभाजां हृदयानन्दं यथा कला कुरुते ।

इक्षुक्षीरसुरास्ते ताः स्वारस्यं वितन्वते मनसि ॥३१४॥

ऋणभयनाशिनि नृणां रणरणिकानां च मानसे विरसे ।

अणिमादिसिद्धिहेतो रणदुज्वलचारुमेखले पाहि ॥३१५॥

ऋभुवनिताभिर्वलयिता श्रीरूपेण या नन्दयति सर्वान् ।

अपि मम गृहमानन्दय प्रह्वीकतनमनमत्र हे ललिते ॥३१६॥

ऋणभारकतमतितापं मनसः शमयसि त्वं देवि ।

यो ध्यायति त्वां नित्यं तं सुखयसि पूर्णेन्दुवक्त्रभासुरया ॥३१७॥

ऋषिकुलमोदा भवती मनसा मन्त्रैकदर्शिनी त्वमसि ।

रतिरूपासि सवित्री लोकानां त्वं पुनीहि मां ललिते ॥३१८॥

ऋषयोपि पाशबद्धा दयितासहिता रतिप्रिया भुवने ।

विषयाकृष्टमनस्काः तेषां बोद्ध्री त्वमेव ननु भवसि ॥३१९॥

ऋषिमानससरसीरुहवनहंसी त्वं ततस्सतां मार्गे ।

रक्षाकरीह भूत्वा गमयसि मातर्नमोस्तु ते ललिते ॥३२०॥

ऋषिजनमारकराक्षसनाशकरी त्वं बभूविथा ज्ञानम् ।

शमयितुमायुधहस्ता दुर्गे देवी तथा दयादुर्गा ॥३२१॥

ऋषिजनमानसमनिशं यस्यां रमते तथैव दयसे त्वम् ।

तन्मानसानि रमयसि परमब्रह्मरूपिणी त्वमसि ॥३२२॥

ऋतुधर्मशालिनीनां वनितानां त्वं करोषि सुखबोधम् ।

धर्मं पातिव्रत्यं त्वमसि सदा रमणलम्पटा देवि ॥३२३॥

ऋषिहृदयकामिता त्वं काम्या देवैश्च सकलजन्तूनाम् ।

विषयपराङ्मुखमनसां सुलभासुलभा सविषयिणां त्वमसि ॥३२४॥

ऋषभादिस्वरगेया कामकलाबोधिनी महादेवि ।

वृषवाहहृदयवेद्ये मातर्ललिते नमोऽस्तु ते देवि ॥३२५॥

ऋभुपत्युपवनसम्भवनीपद्रुमकुसुमसौरभप्रीते ।

अभिमतमधुमैरेये धूतापाये नमोऽस्तु ते ललिते ॥३२६॥

ऋतमयि मायातीते मायाप्रच्छन्नकान्तिमत्काये ।

प्रतिहतदुरितनिकाये कल्याणी त्वं नमोऽस्तु ते ललिते ॥३२७॥

ऋभवः प्रभवः केचित् जगतीकन्दं न जानते तेऽपि ।

शुभमयि भवतीं तस्मात्त्वं मां प्रणतं पुनीहि जगदम्ब  ॥३२८॥

ऋतमूलविश्ववल्लीकन्दस्त्वं भवसि मूलरूपा वा ।

कन्दस्सोऽपि शरीरे वस्तिविभागे विराजसे नृणाम् ॥३२९॥

ऋतमवसि कुण्डलिन्यां कन्दो देहेऽस्ति यस्त्वमेवासि ।

फणिनीहासि च सा त्वं का मे गतिरत्र वा विना भवतीम् ॥३३०॥

ऋतमेव तावदेतत् करुणारससागरा त्वमेवेति  ।

अत एव देवि भुवनं स्नेहं सौख्यं च भावयेस्त्वं हि ॥३३१॥

ऋक्षाधीश इहास्ते षोडश धृत्वा कलाविकारी च ।

षोडशकलाश्चतुर्भिर्गुणिता धृत्वा निरामया त्वमसि ॥३३२॥

ऋतनुन्नसाधुविद्यानन्दानन्दप्रदा कलालापा ॥

श्रुतिपेयगीतिरसिका त्वं तावद्देवि ते नमो ललिते ॥३३३॥

ऋक्षपतिकोटिकान्ता कान्तारारामचारिणी ललिता ।

रक्षितसुरनरभुवना त्वं तावन्मातराश्रितान् पाहि ॥३३४॥

ऋक्षपतिकोटिनिर्मितिकारणकान्त्या स्फुरन्महारूपे ।

वक्षोजभारनम्रे कम्रे कम्रत्वबन्धुरे पाहि॥ ३३५॥

ऋतपथ्यकारिणी या सुरवनकादम्बसम्भवा मदिरा ।

सा तव मानससुखदा प्रीता त्वं पाहि मामिमं ललिते ॥३३६॥

ऋतमनतमुभयमेतद्दिनकररजनीशशासनीयतया ।

वारुण्ये त्वं द्विविधा प्रेम्णा प्रथमां निषेवतां भवती ॥३३७॥

ऋभवोपि सिन्धुलब्धां कपया ते देवि तां निषेवन्ते ।

दिव्यामेव सुधां तत्प्रियममतं पातुमिच्छसि त्वं हि ॥३३८॥

ऋभुषु च वरुणः प्रेयानमराणां मनुजदानवानां च ।

वरुणप्रियममतं तद्विद्यारूपं तव स्वरूपमपि ॥३३९॥

ऋभुवरुणसेव्यमाना नाडी नाडीश्वरी भवेत्तस्याम् ।

जीवन्मुक्तानन्दा भवसि त्वं देवि ते नमो ललिते ॥३४०॥

ऋभुषु नरेषु च द्विषद्वैरिषु या या विराजमानास्ताः ।

विद्या अतीत्य विद्या त्वं जगदधिकासि ते नमो ललिते ॥३४१॥

ऋतबोधिवेदमार्गौद्वावेवाद्यो भवाय भवमुक्त्यै ।

मार्गो द्वितीय एव त्वं तद्वेद्यासि ते नमो ललिते ॥३४२॥

ऋभुरिपुशुंभनिशुंभौ हत्वा त्रातुं त्वमेव विंध्यगिरौ ।

निवससि नवनववेषा ख्याता सर्वत्र ते नमो ललिते ॥३४३॥

ऋभुनरसुररिपुलोकान् अभयप्रदपाणिपल्लवैरेव ।

त्वमसि ननु पालयित्री मातेवाम्ब स्तुते नमो ललिते ॥३४४॥

ऋतवेदसोदरीणां इच्छाज्ञानक्रियाख्यशक्तीनाम् ।

त्वमसि हि माता ख्याता कमलोदरभगिनी ते नमो ललिते ॥३४५॥

ऋतपालिनि हरिमाये वैष्णवशक्ते समस्तभरणपटुशक्ते ।

मूलप्रकते मातः त्वं मे जगतां च ते नमो ललिते ॥३४६॥

ऋतमात्रवेदशक्ते स्वेच्छामात्रेण सकलकार्यरते ।

अतिदैवतनिजशक्ते कृतिनिपुणे ते  नमो नमो ललिते ॥३४७॥

ऋतनिगमवेद्यरूपे क्षितिजलपवनाग्निगगनमयरूपे ।

धूताखिलविधपापे मातस्तुभ्यं नमो नमो ललिते ॥३४८॥

ऋषिमनुनुतगुणरत्ने क्षितिजलदहनादिदेहिचररूपे ।

मतिमन्मानसहंसी पाहि त्वं मां नमो नमो ललिते ॥३४९॥

ऋतजातभूतजातज्ञातनाकानामीश्वराधीनम् ।

मातेव जातपोतान् पालयसि त्वं नमोऽस्तु ते ललिते ॥३५०॥

ऋतमथवानतमास्तां वद्धिं तनुषेनतं क्षयं तनुषे ।

इति जगति त्वं द्वयमपि कुरुषे मातर्नमोस्तु ते ललिते ॥३५१॥

ऋतवैरिकालदैत्यं क्षततनुमुक्तासुपञ्चकं कर्तुम् ।

काली त्वमभूर्बालं क्षेत्रपमवितुं नमो नमो ललिते ॥३५२॥

ऋतमेव विजयि विजयं क्षतिरहितं विदधती त्वं हि ।

ऋतवेद्यपादपद्मे विजये मातर्नमो नमो ललिते ॥३५३॥

ऋतधर्मपालिनी त्वं मितलोकासि त्वमेव सरसासि ।

ऋतवत्यसि हदि शुचितां विमले मातर्नमो नमो ललिते ॥३५४॥

ऋतमेव वन्द्यमखिलै रजसो दूरं च यत्तमोदूरम् ।

अत एव दुर्गमा त्वं वन्द्ये सेव्ये नमो नमो ललिते ॥३५५॥

ऋतजन्मभाग्यधात्री श्रुतिविद्वद्वृंदवत्सले सकले ।

नुतिपरजनताहृदयोल्लासिनि मातर्नमो नमो ललिते ॥३५६॥

ऋतमयपदयुगयुगलां वाचं वाचंयमत्वमपि वेत्सि ।

बोधय बोधाद् विमलां ऋतवाचं मां नमो नमो ललिते ॥३५७॥

ऋतवादिनि ऋतशीले नरनाथे वामकेशि हे सुभ्रु ।

मेनाहिमगिरिबाले हरिवाहिनि ते नमो नमो ललिते ॥३५८॥

ऋतसिंधुगर्भजाते ऋतपालिन्यम्ब हे महामाये ।

श्रुतिगेयचारुपादे ऋतगेये ते नमो नमो ललिते ॥३५९॥

ऋतपूर्णदहनगर्भे सततं त्वं वससि विश्वमहिगर्भे ।

ऋतमणिशोभितकण्ठी सुतनो नित्यं नमो नमो ललिते ॥३६०॥

ऋतमयि सकलापेक्षाव्रततेस्संपूर्णफलरूपे ।

ऋतभक्तकल्पलतिके ऋतगर्भे ते नमो नमो ललिते ॥३६१॥

ऋतमपि नयसि हि चित्तं व्रतरतिरथवा न वर्तते यस्य ।

अतिकृपणत्वमवश्यं तनुषे त्वं पासि ते नमो ललिते ॥३६२॥

ऋतविमलमानसानां अज्ञानध्वान्तविहितदृष्टीनाम् ।

पाशविमुक्तिं मुक्तिं कुरुषे त्वं देवि ते नमो ललिते ॥३६३॥

ऋतवेदविमुखमार्गानतिकलुषीभूतमानसानधर्मान् ।

प्रतिपन्थिनस्समस्तान् अवधीस्त्वं ते नमो नमो ललिते ॥३६४॥

ऋतविदितमात्मतत्त्वं स्मृतिनिहितं धर्ममोक्षयोर्मार्गम् ।

भजतां स्वरूपिणी त्वं द्विजमुनिवन्द्ये नमोऽस्तु ते ललिते ॥३६५॥

ऋतमतबाधात्रयमपि नितरामभ्येत्य दग्धहृदयानाम् ।

आनन्दकारिणी त्वं प्रतिजहि पापानि ते नमो ललिते ॥३६६॥

ऋभुभवबाधाः काश्चिन्नरकतिजाताश्च तास्समासाद्य ।

तप्तानानन्दयसि त्वं तन्मां पाहि ते नमो ललिते ॥३६७॥

ऋतमजरममतमाह श्रुतिरिति वद्धत्वविरहिता तरुणी ।

मतिमलहारिणि मातस्त्वं मे मां पाहि ते नमो ललिते ॥३६८॥

ऋतवचनदानपूजानिरताराध्ये तपस्विगुरुजाये ।

नतिरतमनुजप्रीते मातर्मां पाहि ते नमो ललिते ॥३६९॥

ऋतमयसुषुम्निकाये मध्यं चाध्यास्य शोभिताकारे ।

तनुमध्येऽम्ब सुदायो नुतिरेषा ते नमो नमो ललिते ॥३७०॥

ऋतलोकपूज्यमाने निजतनुमहसा तमोगुणघ्ने त्वम् ।

लसदाभा व्यतिकरिणी ज्ञानान्दप्रदे नमो ललिते ॥३७१॥

ऋतशुद्धबोधरूपे स्वयमेवात्मप्रभासमुल्लसिते ।

नियमितनियतिकलापे धृतिमति वरदे नमो नमो ललिते ॥३७२॥

ऋतमिति तच्चेत्यनुभववेद्यब्रह्मस्वरूपिणी त्वमसि ।

अतिचतुरमतिसुगम्ये गम्ये यमिनां नमो नमो ललिते ॥३७३॥

ऋतसहजदीप्तिरूपे शुद्धज्ञानस्वरूपिणी त्वमसि ।

मतिमपि दिश मे ज्ञानं ज्ञानानन्दे नमो नमो ललिते ॥३७४॥

ऋतविमुखानां तेषां सुरनरगन्धर्वमुख्यभेदानां ।

आनन्दाधिकमेकं वहसि हि हर्षं नमो नमो ललिते ॥३७५॥

ऋतमहितापानन्दादाकाशेऽन्तर्गता विशुद्धसत्त्वमयी ।

सैव परापरकलिता शिवसोपानं त्वमेव ननु ललिते ॥३७६॥

ऋतमत्यगम्यरूपा प्रकृतेश्चिद्रूपशोभिता माता ।

इति भवसि देवि जगतां पाहि त्वं मां नमो नमो ललिते ॥३७७॥

ऋतमयि पश्यन्ती त्वं नाम्ना शब्दार्थभावनारूपा ।

योगविशारदवेद्या ध्येया तेषां नमो नमो ललिते ॥ ३७८॥

ऋतगुणमयदृग्दृश्या सुकृतफलितेऽथ साधकाराध्या ।

भवसि परदेवता त्वं भूयो भूयो नमोऽस्तु ते ललिते ॥३७९॥

ऋतमेव वैखरीति त्वां नादज्ञानिनो वदन्त्यम्ब ।

नादब्रह्म ब्रह्मज्ञानानन्दे नमो नमो ललिते ॥३८०॥

ऋतवेदगोचरा त्वं तन्मात्राद्गेयमध्यमारावा ।

साकारासि तथा त्वं मध्यमरूपे नमोऽस्तु ते ललिते ॥३८१॥

ऋत इव जगति च भक्तस्वान्तसरोवारिमध्यचरहंसि ।

ऋतपथचरहृद्गम्ये देवि त्वं पाहि ते नमो ललिते ॥३८२॥

ऋतशिवहरिविधिपञ्चप्राणाख्यनाडिका त्वमेवासि ।

तेन हि ते बलिनस्ते कार्ये सिद्धा नमो नमो ललिते ॥३८३॥

ऋतमर्मवेदिनी त्वं कतमिहे कार्यं नभिस्तु जानासि ।

नुतिमपि नमतां विहितां तामेकान्ते नमो नमो ललिते ॥३८४॥

ऋतमिह भजतां मार्गे प्रेयसि चरतां मनोज्ञकृतपूजाम् ।

पूर्णामादाय त्वं वितरसि फलमम्ब ते नमो ललिते ॥३८५॥

ऋतपथगामिनि सततं शृङ्गाराम्भोधिसारसम्पूर्णे ।

चंचत्कलास्वरूपे शृङ्गाराख्ये नमोऽस्तु ते ललिते ॥३८६॥

ऋतमिव विजयिनि सततं नतजनहृदयारविन्दमध्यस्थे ।

प्रथितप्रहरणहस्ते मातस्तुभ्यं नमो नमो ललिते ॥३८७॥

ऋतजालन्धरमुद्रावर्तिनि सङ्घातपीठमारूढे ।

मतिमन्मानसहंसी त्वं जय मातर्नमो नमो ललिते ॥३८८॥

ऋतमूलप्रणवङ्कितमोड्याणाख्यं विराजते पीठम् ।

तव तावदास्थिता तत्पीठं महितं नमोऽस्तु ते ललिते ॥३८९॥

ऋतमयि पराख्यशक्त्या मूलाधारस्थकुण्डलिन्या च ।

देवि त्वमेव तेजोबिन्दुश्रीपीठवर्तिनी जयसि ॥३९०॥

ऋतमेव गार्हपत्यं दक्षिणनामा क्रमात्त्रिचक्रेषु ।

आहवनीयो गूढो यागस्त्रियुतेन सेविता त्वमसि ॥३९१॥

ऋतमिह चान्तर्यागस्त्रिषु चक्रेषु त्रिधा स्थितेष्वेव ।

आदाय गार्हपत्ये पश्चात्तेनाम्ब भवति ते ध्यानम् ॥३९२॥

ऋतमूलगार्हपत्ये दक्षिणनाम्नीह पावकेष्वेव ।

आहवनीये निहितव्यापारा देवि तर्पणं ननु ते ॥३९३॥

ऋभुगणकामितफलदे ध्यानाभ्यासप्रियप्रसादकरि ।

बन्धत्रयविद एव न बन्धनभीतिस्तव प्रसादेन ॥३९४॥

ऋभ्वादिजीवगर्भं ब्रह्माण्डं तस्य साक्षिणी त्वमसि ।

त्वयि साक्षिण्यां सत्यं का क्षतिरस्यास्ति देवि ते ललिते ॥३९५॥

ऋभ्य्वादिसाक्षिणी त्वं देवि परं नास्ति कोपि तव साक्षी ।

व्यापारमम्ब गूढं पश्श्येन्नैवात्र कोपि भुवनेषु ॥३९६॥

ऋतधर्मकीर्तितेजोवैराग्यज्ञानषड्गुणैः पूर्णे ।

वेदाङ्गदेवताभिः सहिते तुभ्यं नमो नमो ललिते ॥३९७॥

ऋतषाड्गुण्यवती त्वं पुण्यवतीनां जगत्सु पुण्यवती ।

तव सम्पदोऽप्यगण्याः कस्त्वां स्तोतुं क्षमेत हे ललिते ॥३९८॥

ऋतमयि करुणाभरिते सततमपाङ्गाब्धिगलितसुधया त्वम् ।

जीवयसि जीवलोकं जीवातुं त्वामहं भजे ललिते ॥३९९॥

ऋतमपि भवती सा सा भवती नास्त्येव नो समा तेऽस्ति ।

अत एव नायिका त्वं जगतां जगतां च नायकस्यापि ॥४००॥

ऋतमेतदेव मे स्यात् वपुरनपायीति भावमपनीय ।

वितरतु विदेहमुक्तिं मुक्तापायं विधाय मे भवती ॥४०१॥

ऋतमिव नाशविरहितस्वरषोडशिकाकते तथा तेषाम् ।

संख्यानुरूपपुञ्जा तुष्टाभीष्टार्थदायिनी त्वमसि ॥४०२॥

ऋक्षपतिमण्डलस्थाः पञ्चदशत्वं च षोडशाहत्य ।

अविनाशिन्यो जाता जातानेताननारतं त्रातुम् ॥४०३॥

ऋतमिव च जगदशेषं त्रातुं हालाहलं श्रियं कण्ठे ।

दधतस्तपसार्धां हत्वा धत्सेऽम्ब ते नमो ललिते ॥४०४॥

ऋक्षमणिहारभूते श्रयदणिमाद्यङ्गसिद्धिसङ्कलिते ।

यक्षपतिमित्रदयिते मातस्तुभ्यं नमो नमो ललिते ॥४०५॥

ऋक्षेशदहनदिनकरतेजोराशिं विधातुमिव धत्से ।

द्युतिमयरूपमरूपा सत्यपि तुभ्यं नमो नमो ललिते ॥४०६॥

ऋतमिव चाहं हदि हदि सिद्धा तिष्ठामि भावना चेति ।

श्रीदेवी त्वं विदिता जीविभिरखिलैर्नमोऽस्तु ते ललिते ॥४०७॥

ऋक्षेशमुखि सखी त्वं लक्ष्मीवाणीपुलोमजादीनाम् ।

यक्षेशयोषिदीड्ये मातस्तुभ्यं नमो नमो ललिते ॥४०८॥

ऋतसत्यादिगुणानां सृष्टेः कार्यं यदा न किञ्चिदपि ।

शक्तिस्तदाविरासीः त्वं प्रकृतिर्नमोऽस्तु ते ललिते ॥४०९॥

ऋतवत्यगोचरा त्वं मूलप्रकृतिरिति भवसि यत्सा त्वम् ।

ऋतमव जगति समस्ते मातस्तुभ्यं नमो नमो ललिते ॥४१०॥

ऋतमखिलदर्शि नित्यं त्वमपि तथा तद्विवर्धयस्येव ।

कृतवसतिरसि हि मातः पायास्त्वं नस्सदा नमो ललिते ॥४११॥

एणाक्षि विविधरूपे रूपे रूपे स्थितावहित्था त्वम् ।

भूरुहवह्निरिवासि हि जाग्रत्यव मां नमोऽस्तु ते ललिते ॥४१२॥

एकं ज्ञानमतं तद्भिन्नं त्वज्ञानमेव चैवं त्वम् ।

द्वेधा परापरेति प्रकटितभावासि ते नमो ललिते ॥४१३॥

एणाङ्कमिहिरपावकनयनो यश्शङ्करस्सदा तस्य ।

नयनानन्दकरेन्दुज्योत्स्नारूपासि ते नमो ललिते ॥४१४॥

एकात्मतात्मभक्तस्वान्तलसद्‌ध्वान्तभास्कराकारे ।

तेजस्विनि ते करुणा पायादस्मान् नमोऽस्तु ते धीरे ॥४१५॥

एकाकिनी यदा त्वं हिमवत्यासीर्निशुम्भशुम्भकते ।

शिवमेव दूतमकरोस्त्वं शिवदूती नमोऽस्तु ते ललिते ॥४१६॥

एधित एव हि महिमा तावक ईशान इन्दुलोचनस्ते स्वामी ।

ब्रह्मात्मनात्मनि त्वं स्थित्वाराध्यासि तस्य जगतां च ॥४१७॥

एकं ब्रह्म तथैकः परमात्मायं हितेन सा त्वमसि ।

शिवमूर्तिरेव रमणी सौभाग्यं देहि मे नमो ललिते ॥४१८॥

एधेत ते कपा चेदङ्कोऽप्यायुक्तसम्पदेवेह ।

कीर्त्यारोग्यबलश्रीजीवितकालैश्च ते नमो ललिते ॥४१९॥

एकैश्वर्यवती त्वं लोकेशश्रीशशङ्कराभ्यधिका ।

शाङ्कर्यसि भवभीरोर्भयनाशिन्यम्ब ते नमो ललिते ॥४२०॥

एकीभूतशरीरा वपुषा नाथस्य शङ्करस्यासि ।

प्रीणयसि तं त्वमेवं प्रीणयति त्वां स ते नमो ललिते ॥४२१॥

एकमतेत्र रसानामाचारज्ञानसम्पदां महताम् ।

नित्यं प्रियासि सा त्वं पालय मामम्ब ते नमो ललिते ॥४२२॥

एकासनयमनियमज्ञानालम्बैश्च पूजिते विधिना ।

सात्त्विककर्मठहदये नियतावासे नमोऽस्तु ते ललिते ॥४२३॥

एकान्तवासशीले स्वान्ते स्वान्ते स्थिताप्रमेया त्वम् ।

लोकानतिशेषेऽम्ब त्वामहमीडे नमोऽस्तु ते ललिते ॥४२४॥

एकत्वदीप्तिकोशान् एकेभ्यो दीप्तिदायिनी त्वमसि ।

लोकान्तरङ्गनिलये मातस्तुभ्यं नमो नमो ललिते ॥४२५॥

एधस्सु दहन इव ते काये चैतन्यदीप्तदीप्तिरसि ।

नित्यं समेधमाना दीपयतीदं जगत्‌त्रयं ललिते ॥४२६॥

एणाङ्कचारुवदने सदने माङ्गल्यदेवतानां च ।

भूयान्नतिरिह तुभ्यं वाचां मनसामगोचरे ललिते ॥४२७॥

एकं ब्रह्म च नित्यं जगदिति सा त्वं च चेतनारूपा ।

लोकं रमयसि लोको रमयतु चरितेन सन्ततं भवतीम् ॥४२८॥

एकं तमो गुहाढ्यं चैतन्यविरहितं सततम् ।

शक्तिस्वरूपिणी त्वं तमसो महतोऽपि ते नमो ललिते ॥४२९॥

एकाकृतिरसि न त्वं जडचेतनयोस्तदुभयरूपस्य ।

रूपत्रयं दधासि हि जडरूपायै नमोऽस्तु ते ललिते ॥४३०॥

एकैकवर्णयोगाद्विंशतिसहितानि सन्ति चत्वारि ।

बीजाक्षराणि मन्त्रे गायत्रीति प्रतीतरूपासि ॥४३१॥

एकैकवर्णयोगाद् व्याहतयस्सप्त लोकसामैव ।

शक्त्यवतारास्तव ताः पञ्चाशद्रूपिणी त्वमेवासि ॥ ४३२॥

एका हि राजशक्तिः फणिनीशक्तिः त्रिकालजा शुद्धा ।

शक्तिरिति सान्ध्यशक्तिः तासु त्वं भाससे नमो ललिते ॥४३३॥

एति यमिहोपनयनं द्विजपदमभ्येत्यथात्मसंस्कृत्या ।

तैरेव पूजनीया विप्रैस्संस्कारवद्भिरस्यम्ब ॥ ४३४ ॥

एकीभूतैरखिलैस्तत्त्वैस्तत्त्वं महद्भवेदेकम् ।

पीठमथ तव स्याद्बोधकमिष्टस्य तेजसो देवि ॥४३५॥

एकं तदेव सत्त्वं ब्रह्म च गायत्र्यपीति ललितेति ।

श्रीकण्ठकण्ठहाराधारितकण्ठी त्वमम्ब मां पाहि ॥ ४३६॥

एकासनासि पत्या श्रीकण्ठेनापि निजविहारेषु ।

लोकावनेषु समरे नानापीठायुधाकृतिर्भवसि ॥४३७॥

एकब्रह्मव्याहृतिविषयीभूता त्वमेव भवसीति ।

लोकत्रयं नमेत् त्वामार्यामार्याभिमानिनीं देवीम् ॥४३८॥

एकैकस्यां तन्वां कोशाः पञ्चापि देवि राजन्ते ।

ब्रह्मावासगृहाणि हि भवदावासाश्च ते नमो ललिते ॥४३९॥

एकेनैव न शक्यं वर्णयितुं त्वामहीश्वरेणापि ।

लोकातीतमहिम्ना जयसि हि सततं त्वमिष्टकादम्बा ॥४४०॥

एकावस्था सुलभा भवति नरस्यापि यौवनावस्था ।

नित्या हि तव तु सा त्वं जयसि तया देवि निश्चितावस्था ॥४४१॥

एकैश्वैर्यवतस्त्वं लोकाधीशस्य मानिनी भूत्वा ।

मदमानशालिनी स्याः कामं तुभ्यं नमो नमो ललिते ॥४४२॥

एणीविलोलनयने मदघूर्णितपाटलाक्षि दैत्यवधम् ।

कृत्वाऽसवमपि पीत्वा प्रोन्मत्ते ते नमो नमो ललिते ॥४४३॥

एधितमधुपानमदा पाटलगण्डस्थली त्वमेवाम्ब ।

साधयसि सकलकार्यं साधय मम कार्यमीप्सितं ललिते ॥४४४॥

एति हि चन्दनगन्धद्रवमुख्यानेकचर्चितां देवी ।

भौतिकमूर्तिस्तव तद्भवति हि भूताङ्गसुरभिचार्चिक्यम् ॥४४५॥

एति प्रियता हृदयं तव नवचाम्पेयकुसुमवहनाच्च ।

वाणीप्रियं हि सा गीर्भवति त्वद्धामवासिनी ललिते ॥४४६॥

एतावान्महिमा ते नियतो नैवेति भासि कुशलानि ।

सष्टिस्थितिलयकतिषु त्वं यत्कार्येषु दक्षिणा भवसि ॥४४७॥

एनांसि हन्तुमर्हा सा त्वं श्रीदेवि कोमलाकारा ।

नानाविधजनहदये मद्वङ्गी त्वं विराजसे नितराम् ॥४४८॥

एकातिमहदहङ्कतिसुदृढप्राकारचेष्टिते जगतीम् ।

एकात्मनात्मजठरे वहसि त्वं देवि ते नमो ललिते ॥४४९॥

एको हि ते प्रपञ्चस्तस्य त्वं नायिकासि मातापि ।

मातुरिव मास्त्वनास्था गर्भस्थेस्मिन्नितीरयेत्को वा ॥४५०॥

एकात्मनात्मभूमिं धत्से त्वं देवि भोगिनी भूत्वा ।

देहानपि शतरूपान् भुवनाधारे नमोऽस्तु ते ललिते ॥४५१॥

ऐहिकसुखमिच्छन्तः सेवन्ते त्वां तथैव कैवल्यम् ।

इच्छन्तोऽपि च मार्गो भिन्नस्तेषां फलं तथा दिशसि ॥४५२॥

ऐहिकबाधाहर्तुर्गणनाथस्यापि कार्तिकेयस्य ।

मातासि देवतास्त्वां सेवन्ते चेति ते नमो ललिते ॥४५३॥

ऐश्वरभाग्यमवाप्य श्रेयो दातुं जगत्‌त्रयस्यापि ।

सिद्धासि साधकानां मर्त्या रोचन्त एव ते तेषु ॥४५४॥

ऐहिकमर्थं महतां साधयितुं पारमार्थिकं च तथा ।

यतमानानां सततं फलमिह धत्से समानमेवाम्ब ॥४५५॥

ऐन्द्रियपुष्टिमती त्वं जन्तूनां पुष्टिदायिनी भवसि ।

ईश्वरहरिविधिकार्याण्यादाय त्वं तु जागरूकासि ॥ ४५६॥

ऐन्द्रियमदसंहारिणि मतिरूपे सन्मतिप्रदात्री त्वम् ।

अधिगतशुद्धविवेका त्वमसि हि दद्या विवेकमेकं मे ॥४५७॥

ऐश्वर्यमिव ददासि त्वं शान्तिं शान्तिकान्तरूपासि ।

शान्तिं स्वान्ते मह्यं दद्य्यास्त्वं मे नमो नमो ललिते ॥४५८॥

ऐश्वर्यमतुलमास्तां तव कृपया त्वं जनेषु सकलेषु ।

स्वस्तिमति देहि मह्यं स्वस्ति स्वस्तिप्रदा त्वमेवासि ॥४५९॥

ऐश्वरतेजोधारिणि तेजोरूपे जगत्त्रयाधारे ।

दारय भवभयमखिलं तारय जलधिं नमोऽस्तु ते ललिते ॥४६०॥

ऐहिककष्टनिवारिणि पारत्रिकसौख्यदात्रि सावित्री ।

दैहिकहार्दिकसौख्यं जनय च सख्यं जने जने जननि ॥ ४६१॥

ऐश्वरमौलिविभूषा नन्दागारोद्भवा च सा दुर्गा ।

आनन्दरूपिणी त्वं कल्याणी कामधेनुरपि भवसि ॥ ४६२॥

ऐहिकपारत्रिकयोः सुखयोर्विघ्नान्निवारयस्येव  ।

देहात्मात्मत्वधियां देवि त्वं देहि देहि सुविवेकम् ॥ ४६३॥

ऐश्वर्यवत्यसि त्वं रविशशिपवमानमित्रनेत्रासि ।

नाडीत्रयत्रिमार्गा देवि त्वं पाहि ते नमो ललिते ॥४६४॥

ऐन्द्रियनिवहे नयनं प्रथमं नारी स्मराभदेहानाम् ।

तद्द्वयजयिनी सा त्वं लोलाक्षी कामरूपिणी जयसि ॥४६५॥

ऐशमहिम्ना तुष्टे शिष्टाभीष्टार्थदानसन्तुष्टे ।

अक्षरमालाशक्ते मालिनिमातर्नमोस्तु ते ललिते ॥४६६॥

ऐतिह्याधिकसत्त्वं पञ्चाशद्वर्णमालिकारत्नम् ।

वर्णहंसी सोऽहं सा त्वं द्वयीह नमोऽस्तु ते ललिते ॥४६७॥

ओंकारमूलपीठे व्याहृतिसमसप्तमातृकारूपे ।

स्वरवर्णमातृका त्वं मातस्तुभ्यं नमो नमो ललिते ॥४६८॥

ओघसमाकुलसंसतिसागरगर्भे निमज्जतां देहान् ।

धारयसि जीवयसि सा त्वं मलयाद्रिस्थासि ते नमो ललिते ॥४६९॥

ओघावर्ते सा त्वं भ्रामयसि स्वार्थमप्यनालोच्य ।

कुण्डलिनी त्वं तु तथा बद्धासीहाम्ब ते नमो ललिते ॥४७०॥

ओषधिनिधिमत्तनये सुमुखी गाम्भीर्यशालिनी त्वमसि ।

धीशालिनी चकम्पे समरे सुरवैरिबलमवेक्ष्य त्वाम् ॥४७१॥

ओजस्विनी च फणिनी मूलाधारस्थिता सहस्रारे ।

कुरुते कपाटबन्धं त्वमपि तथैवाम्ब भवसि गणनीया ॥४७२॥

ओढुमशेषं भुवनं सुभ्रु त्वं भवसि जगति कुण्डलिनी ।

मूढानोढ्री सा त्वं प्राज्ञानेतान् कुरुष्व हे जननि ॥४७३॥

औदार्यधैर्यसुभगे मातुर्विश्वम्भरे स्थिरे रुचिरे ।

त्वं शोभनासि नित्यं मातस्तुभ्यं नमो नमो ललिते ॥४७४॥

औपयिककार्यकरिणी करिणीगम्भीरगामिनी त्वमसि ।

सुरनायिकासि सा त्वं दीनानस्मान् सदा मुदा पाहि ॥४७५॥

औदार्यपूर्णचित्ते चित्ते चित्ते सदा नॄणां वससि ।

कलकण्ठमधुरकण्ठी कण्ठीरववाहना त्वमेवासि ॥४७६॥

औदार्यमात्मनीव त्वयि कान्तिः काममस्ति दुर्वारा ।

वारयसि तेन च तया बाह्यान्तर्ध्वान्तसन्ततिं हि नॄणाम् ॥४७७॥

औदार्यं कियदिति ते को वा शंसेत् प्रविश्य तव हृदयम् ।

यत्त्वं सृष्टिविधाने प्रेरयसीशं तमेव निजरमणम् ॥४७८॥

औदार्यवत्यपि त्वं दश्या नैवास्यणोरणुत्वेन ।

मूलाधारगफणिनी यशसि त्वं देवि ते नमो ललिते ॥४७९॥

औषधसञ्जीवनमिव वज्रमणिं दीप्तिशक्तिसंयुक्तम् ।

भासयसि सकलवस्तु द्योतयसि त्वं तदेव ननु ललिते ॥४८०॥

औषधिपनाडिकायां त्वं देहे भवसि वामभागस्था ।

दिनकरनाड्यां दयितस्तव भवतीतीश्वरी त्वमेवासि ॥४८१॥

औषधमिव तव करुणा सुरभिरिवाकाशचारिणी भवति ।

तमसि वयोविहितां तां त्रिविधावस्थां विना स्थिता भवसि ॥४८२॥

औदार्यहार्दकरुणापालितभुवने समस्तगुणसहिते ।

सिद्धेश्वरि परिशुद्धे चित्ते काये वचस्सु मां पाहि ॥४८३॥

औपाधिकोपधीनां नाथा नाथाश्रिता हि कुण्डलिनी ।

जीवन्मुक्तावस्थां दातुं यमिनां सदा स्थिता भवसि ॥४८४॥

औदार्यशीलदेया अणिमाद्या सिद्धयो महादेवि ।

विद्यासिद्धिसुरूपे त्वामुपजीवन्ति सन्ततं ललिते ॥४८५॥

औदार्यशालिनी त्वं सा कुण्डलिनी द्वयीति युवयोस्तु ।

देवीह मुक्तिमार्गे जीवन्मुक्ताद्ध्वदीपिके स्याताम् ॥४८६॥

औषधिपतिधरदयिते मातर्ललिते यशस्सुधाविचले ।

ओजो धेहि मयि त्वं मतिमति शुद्धां च ते नमो ललिते ॥४८७॥

औदार्यदात्रि नमतां नृणां चक्रे विशुद्धनाम्नि त्वं ।

निवससि कतनिजनिलया चक्राराध्ये निधेहि मयि सत्त्वम् ॥४८८॥

औरसपुत्रा ननु ते सर्वे सर्वेश्वरी त्वमेवासि ।

आरक्तवर्णयुक्ता काले काले स्थिते नमो ललिते ॥४८९॥

औडुपदिनकरतारारूपाक्षित्रयसमन्विता गगने ।

तेजोमयि मयि करुणां कुर्वीथास्त्वं नमोऽस्तु ते ललिते ॥४९०॥

औपाधिकभयनाशिनिखड्वाङ्गाद्यायुधोज्वलाकारे ।

निहतसुरवैरिवर्गे त्राहि त्राहि त्वमेव मां ललिते ॥४९१॥

औडुकपथ इह गगने जगतीदं स्यात्कृतं धरावरणं ।

तस्मात्तदेकमास्ते वदनाम्भोजं नमोऽस्तु ते ललिते ॥४९२॥

औषधमिव मधुरसवन्मधुरं परमान्नमम्ब ते प्रीत्यै ।

भवति हि विहितं सततं प्रीता तेनार्जितेन मनसा स्याः ॥ ४९३॥

अंहस्तमसां हन्त्री त्वं तावद्देवि देहिनां भवसि ।

भवसिंधुतारयित्री गात्रे गात्रे त्वमिन्द्रियाधीशा ॥४९४॥

अंहोमयपशुपालननिरता तद्भीतिहारिणी त्वमसि ।

रंहस्तवाम्ब गत्याः समरे समरे सहेत को वाम्ब ॥४९५॥

अम्बुजमेकं दशशतपत्रं वर्णाः स्वरा इह स्वैराः ।

सन्ति हि सन्ततमस्मिन् कृतवसतिस्त्वं विराजसे ललिते ॥४९६॥

अम्बुजमनाहताख्यं पीठं तव चक्रनामकं विहितम् ।

स्वरमध्रुवं दधाना तत्त्वं त्वं वैष्णवी च जय ललिते ॥४९७॥

अम्बरमिव घनसहितं श्यामा त्वं चासि वैष्णवीनाम्नी ।

अम्बुजनाभसखी त्वं भवसि हि सततं नमोऽस्तु ते ललिते ॥४९८॥

अम्भोगतिरपि कुटिला गमनं ते तेन डाकिनी त्वमसि ।

सिंहासनमधिरूढा जीवनदात्रीह देहिनां ललिते ॥४९९ ॥

अम्बुजमधिवससि त्वं तन्नाम्नानाहतं नभस्तत्त्वम् ।

वदनद्वयसम्पन्ना तेन त्वं राजसे नमो ललिते ॥५००॥

अंशुच्छुरितद्विरदभ्राजितवदनाभ्रवृन्दनीलाङ्गी ।

शिंशुपसुमललितोष्ठे नित्यं दंष्ट्रोज्वले ललिते ॥५०१॥

अंहःस्तोमक्षयकरजपमणिमालाभिरामशुभकण्ठी ।

सोऽहं नाहङ्कारी त्वच्चरणाम्भोजभम्भरो ललिते ॥५०२॥

अङ्गेषु रुधिरपूरे स्वामिनिरुधिरासवेन सोन्मत्ते ।

अंशव इव ते दिनकच्छशिताराकारिणो हि ते ललिते ॥५०३॥

अङ्कुशमुख्यप्रहरणभीकररूपाभिरावतासि त्वम् ।

शक्तिभिरुल्लसितासि द्वादशभिस्ते नमो नमो ललिते ॥५०४॥

अंशुमति मातरगजे किंशुकरक्ताम्बरे शुभाकारे ।

त्वं शुभमिह कुरु मयि हे शङ्करि तुभ्यं नमो नमो ललिते ॥५०५॥

अंहांसि मे क्षमस्व त्वं तावल्लोकलोचना भवसि ।

स्निग्धान्नमोदमाना मातर्मां पाहि ते नमो ललिते ॥५०६॥

अंशावतारभाजां  वीराणां शौर्यसाह सन्तुभ्यम् ।

रोचेत रोचमाने  धाम्ना नित्यं नमोऽस्तु ते ललिते ॥५०७॥

अंशुमदनाहताब्जे काकिनीख्यासि सा त्वमेवैका ।

पालनमोक्षसुखस्य त्वं दात्री ते नमो नमो ललिते ॥५०८॥

अङ्गेऽस्ति नाभिदेशे मणिपूरकचक्रमम्बुजाकारम् ।

भवति तदेव हि निलयं तव तत्तुभ्यं नमो नमो ललिते ॥५०९॥

अम्बुजमिव मणिपूरं व्योमानलवायुतत्त्ववल्ललितम् ।

तद्गुणवत्त्रिविधास्यं भवति च तत्र स्थितासि हे ललिते ॥५१०॥

अङ्कुशवज्राद्यायुधधारिणि संसारजलनिधेस्तरणे ।

रणमेदिनीषु धीरे धीराकारे नमोऽस्तु ते ललिते ॥५११॥

अम्बुज इव मणिपूरे दशदलदशवर्णशोभिते ललिते ।

दशभिर्डामर्यादिभिरुल्लसिते ते नमो नमो ललिते ॥५१२॥

अंशुकभूषणभीषणनानायुधयोगचित्रिताकारे ।

आपाटलाङ्गवल्लि त्रिभुवनजननि त्वमेव मे शरणम् ॥५१३॥

अङ्गामिषाभिमाने मङ्गळमूर्ते जितारिकुलकीर्ते ।

माङ्गल्यदानशीले भगवति मातर्नमोऽस्तु ते ललिते ॥५१४॥

कल्याणि कल्पवल्लि प्रणतानां कर्मसाक्षिणी त्वमसि ।

गुडमधुरान्नप्रीते नमदिष्टार्थप्रदे नमो ललिते ॥५१५॥

कमले मणिपूरे च स्थितिमति चाशेषभक्तसुखदात्री ।

जाठर इव दहनोऽङ्गे त्वमसि हि नित्यं नमोऽस्तु ते ललिते ॥५१६॥

कनकाचलतटवासे सकलसुखानां च दात्रि मृदुगात्रि ।

लाकिन्यम्बारूपे सर्वाविद्याविनाशिनि त्राहि ॥५१७॥

कटितटवर्तिनि देहे स्वाधिष्ठानेऽम्बुभूमितत्त्वमये ।

निवससि सकलसुखाय श्रीललिते ते नमोऽस्तु तत्त्वमयि ॥५१८॥

कल्याणि चक्रमध्ये स्वाधिष्ठाने नभोऽम्बुवायुदहनाश्च ।

तत्त्वात्मना स्युरस्मिन् सा त्वं वससीति ते नमो ललिते ॥५१९॥

करवालशूलचक्राद्यायुधविभ्राजमानकरजाले ।

शरभिन्नदैत्यनिवहे मातस्तुभ्यं नमो नमो ललिते ॥५२०॥

कमलदलकेसराभे हेमाभे सूक्ष्ममध्यमे रामे ।

विमलतरहसितवदने मातस्तुभ्यं नमो नमो ललिते ॥५२१॥

कलुषविरहितं चक्रं स्वाधिष्ठानं समस्तनाडीनाम् ।

स्थानं फणिनीशक्त्या दर्पाय स्यान्नमो नमो ललिते ॥५२२॥

कायगरमेदसि त्वं देवी तत्र स्थितासि सा नित्यम् ।

भाययसि धूर्तनिवहं सुजनानुद्धरसि ते नमो ललिते ॥५२३॥

कादम्बरीप्रिया त्वं मधुपानासक्तमानसा भवसि ।

कादम्बमन्दगमने मातस्तुभ्यं नमो नमो ललिते ॥५२४॥

कामचरवरविमाने दध्यन्नासक्तमानसे सततम् ।

सीमातिशायिकरुणे मातस्तुभ्यं नमो नमो ललिते ॥५२५॥

काकिन्यम्बारूपे शोकव्यामोहसाध्वसै रहिते ।

लोकविनोदनशीले मातस्तुभ्यं नमो ललिते ॥५२६॥

कान्तारविन्दमूलाधारारूढेऽ हिचक्रमारूढे ।

शान्तातिकोमलाङ्गी मातस्तुभ्यं नमो नमो ललिते ॥५२७॥

कान्ते स्वाधिष्ठाने षड्दलवत्पद्ममण्डिते महति ।

बन्धिन्यादिसमष्ट्या शक्त्या युक्ते नमोऽस्तु ते ललिते ॥५२८॥

कान्तसुषड्दलपद्मं बभमयरलवर्णसंयुतं ललितम् ।

कान्तक्षितितत्त्वार्थं तत्ते स्थानं भवेद्धि ते ललिते ॥५२९॥

कान्ते मूलाधारे गगनमरुद्वह्निजलधरैः तत्त्वैः ।

पञ्चाननासि शक्तिः कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥५३०॥

कीकससङ्घस्वामिन्यसि भूतत्वेन सुसङ्गता त्वं हि ।

लोकाभ्युदयविधात्री मातस्तुभ्यं नमो नमो ललिते ॥५३१॥

कोमलगात्र्यपि हस्तैरङ्कुशपाशाधिधारिणी भवसि ।

कामचरासुरदमनी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥५३२॥

कामचरि कमलनयने चतसृभिरभिमानदेवताभिश्च ।

वरदादिभिराकलिते मातस्तुभ्यं नमो नमो ललिते ॥५३३॥

कामितमुद्गदलान्ने कामितफलदे समस्तभक्तानाम् ।

सोमसुधामदुहासे मातस्तुभ्यं नमो नमो ललिते ॥५३४॥

काली कुण्डलिनी या शाकिन्याभ्यां समन्वितैव तया ।

नियतेव भासि सा त्वं भासि तया देवि ते नमो ललिते ॥५३५॥

कोमलमाज्ञाचक्रं भ्रूमध्ये बैन्दवाग्निसान्निध्ये ।

अस्ति ननु मातकाया ऋषभाख्यं धाम तेऽपि सल्ललिते ॥५३६॥

कान्तिष्विव रविकान्तिर्वर्णे शुक्लः प्रधान इति सा त्वम् ।

शुक्लासि देहकान्त्या ज्योत्स्नीवेन्दोर्नमोऽस्तु ते ललिते ॥५३७॥

कीर्तित आज्ञाविद्भिः ललिताज्ञाचक्र एव सा त्वमसि ।

तावच्छडानना त्वं तस्यै तुभ्यं नमो नमो ललिते ॥५३८॥

कोमलमज्जासंस्थे धात्रभिमानिन्यपीह सा त्वमसि ।

करुणारुणितापाङ्गे जय जय मातर्नमोऽस्तु ते ललिते ॥५३९॥

कान्तिमति हंसवत्या शक्त्यासि त्वं क्षमावतीनाम्ना ।

दक्षद्व्यक्षरयुक्ते मातस्तुभ्यं  नमो नमो ललिते ॥५४०॥

कामितशाल्यन्नादे कामितफलदानशीलतामान्ये ।

सामजवदनसरोजालोकनमुदिते नमोऽस्तु ते ललिते ॥५४१॥

कोमलहाकिन्याख्या काचन शक्तिर्विराजते चक्रे ।

चक्रेशपूजिताङ्घ्रे विज्ञानस्थे नमोऽस्तु ते ललिते ॥५४२॥

कोमलसहस्रपत्रे कमले कमलोद्भवार्चिते ललिते ।

निवससि सा त्वमजस्रं मातस्तुभ्यं नमो नमो देवि ॥५४३॥

कान्तासि सर्ववर्णैस्तच्छक्त्यालंकतासि मातङ्गि ।

कान्तार्पितार्धदेहे देहे देहेसि शक्तिरेवाम्ब ॥५४४।

कामायुधानि धृत्वा कामितरूपाखिलानि निशितानि ।

रामासेनासहिता जयसि हि मातर्नमोऽस्तु ते ललिते ॥५४५॥

कार्येषु वीर्यरूपा ब्रह्मपदेवासि बीजरूपा वा ।

मायाधारवती त्वं जयसि हि मातर्नमोस्तु ते ललिते ॥५४६॥

कमलारमण इव त्वं भवसि हि विष्वग्विलासिमुखपद्मा ।

सुमुखि प्रसीद मातर्दीनेधीने त्वयीह मयि देवी ॥५४७॥

कामयसे त्वमशेषाण्यन्नानि श्रेष्ठभक्तदत्तानि ।

आस्वादय तदब्रह्म हि सर्वं चान्नं त्वमेव ननु ललिते ॥५४८॥

कल्याणगुणवती त्वं याकिन्यम्बास्वरूपिणी भवसि ।

पर्यायेण च षट्सु त्वं चक्राब्जेषु सञ्चरस्येव ॥५४९॥

कल्याणतारकेषु ज्वलतो वैश्वानरस्य दयितासु ।

स्वाहानाम्नी ब्रह्मज्योतिश्चासि त्वमेव ननु ललिते ॥५५०॥

कामितफलादा लोके पितदेवानां स्वधाभिधाना त्वम् ।

धूमशिखस्य च वह्नेर्जायारूपासि ते नमो ललिते ॥५५१॥

कामान्तकाङ्गतरङ्गे रममाणा त्वं जडानभिज्ञा च ।

भवसि कदाचिदिव त्वं भवसि च मुक्तिस्थिता नमो ललिते ॥५५२॥

कारुण्यामतवष्टिं कुरुतेपाङ्गद्वयं निजेषु सदा ।

मेधा नृणां मनस्सु त्वं ननु लोके नमोऽस्तु ते ललिते ॥५५३॥

कर्णाकर्णिकया ते श्रुतिरिव वदनांशुनिस्सृता वाणी ।

आज्ञाकरी वराज्ञा भवति हि सा त्वं नमोऽस्तु ते ललिते ॥५५४॥

कीर्तितवेदादेशं स्मरति चयार्थं च संहितारूपा ।

धर्मस्य सा स्मृतिस्त्वं शब्दार्थज्ञानबोधिनी ललिते ॥५५५॥

का वास्त्यजाण्डगर्भे त्वत्सदशी को नु किं तुलां याति ।

तव देवि सकलहत्सु त्वमसि हि तद्भद्रमासुव त्वं मे ॥५५६॥

कासादिसर्वरोगान् काये श्लेष्मादिदोषसम्भाव्यान् ।

नाशयसि वैद्यराज्ञी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥५५७॥

कीर्तिरसि पुण्यरूपा लभ्या पुण्येन कीर्तनश्रवणैः ।

पुण्यैर्नंदसि च त्वं मातस्तुभ्यं नमो नमो ललिते ॥५५८॥

कामारिहार्दमूर्ते सुरवनिताभिः पुलोमसुतयापि ।

देव्यार्चितासि बन्धान्मोचयसि त्वं नमोऽस्तु ते ललिते ॥५५९॥

कादम्बिनीव भङ्गी नीलेव च नीलकान्तिकान्तस्ते ।

चिकुरो विभाति धाम्ना मातर्नीराजितासि ते ललिते ॥५६०॥

कार्याकार्यविचारे नित्या नित्यादिवस्तुतत्त्वे वा ।

विदधाति या विचारं सा विद्या त्वं नमोऽस्तु ते ललिते ॥५६१॥

खमपि च नादं बिन्दुं व्याप्य च या भाति तां कलां ललितां ।

आक्रम्य विश्वसृष्टिं कुर्वाणा त्वं विराजसे ललिते ॥५६२॥

खानिलदहनाम्बुधराः पञ्च हि भूतानि दैवकर्माणि ।

जनिमतिहेतव एते सर्वापत्तीर्निवारयेर्मृत्योः ॥५६३॥

गणनीयाग्रे महताममराणां त्वं शिवेखिलानां च ।

भवसि हि नित्यमचिंत्या कलिकल्मषनाशिनि त्वमेवासि ॥५६४॥

गण्याखिलामराणां तेजस्तोमस्तव स्वरूपं हि ।

पुण्यानि तव कृपायाः फलरूपाण्यम्ब ते नमो ललिते ॥५६५॥

गायन्ति गानरसिकास्सेवन्तेन्ये हितार्थिनो भवतीम् ।

नाशयसि कालभीतिं भीतानां ते नमो नमो ललिते ॥५६६॥

गारुडमणिनीलाङ्गीं गुरुरपि विष्णुर्निषेवते भगवान् ।

निजकार्यसाधिकेति त्वां तेनासीत् स विष्णुरेवाम्ब ॥५६७॥

गिरिराजपुत्रि ललिते ताम्बूलादानसेवनोल्लसिते ।

यद्‌द्वादशगुणयुक्तं ताम्बूलं ते प्रियं हि ते ललिते ॥५६८॥

गिरिवनचरमगनयने नयनानन्दप्रदे सतां सुराणां च ।

हरिहरकार्यकरी त्वं रक्षां कुरु मे नमोऽस्तु ते ललिते ॥५६९॥

गिरिशमनोहरि दाडिमकुसुमरुचे देवि देवताजननि ।

चारुतरवसनशोभाभरिते ललिते नमोऽस्तु ते ललिते ॥५७०॥

गिरिमहिबद्धं कत्वा क्षीरपयोधिं च मथितमथ कृत्वा ।

अमतमवापुरर्मर्त्याः त्वमभूस्तेभ्यो हि मोहिनी ललिते ॥५७१॥

गीताखिलगुणभूषे सकलैर्विश्वातिशायिनी त्वमसि ।

गीतागुरुसहजाते मातर्मां पाहि सर्वथा सततम् ॥५७२॥

गुरुतरसुखमानन्दं दद्यास्त्वं देवि योगिनां समताम् ।

गुरुतरमपहर मामकपापं पापघ्नि ते नमो ललिते ॥५७३

गुरुरम्ब तेऽस्ति जगतः तव भर्ता शङ्करो हि सौख्यमिह ।

स ददाति च सा त्वं च श्रेयस्करि ते नमो नमो ललिते ॥५७४॥

गूडार्थबोधिनी त्वं सहदयरूपासि रविरपीहासि ।

सा त्वमसि नित्यतप्ता मातस्सर्वत्र पाहि मां पूर्णम् ॥५७५॥

गूढो भक्तनिधिर्वा मयि नैवास्ति प्रकाश्यमानो वा ।

नाहं भक्त इह स्यां भक्तनिधिं ते कुरुष्व मामम्ब ॥५७६॥

गूहितभुवननियन्त्री स्वस्मिन्नस्मिन्निगूढमज्ञानम् ।

मोहयति यत्तु चित्तं तदपि त्वं प्राग्विनाशयेरम्ब ॥५७७॥

गृहमिव निजमतिरम्यं स्वामी त्वं विश्वमन्दिरं च निजम् ।

रक्षसि हि तेन सा त्वं ब्रह्माण्डस्यासि नायिका ललिते ॥५७८॥

गेहिषु मैत्रीकरुणासन्तोषाद्यास्तु सद्गुणा यत्र ।

तेषु प्रसीदसि त्वं करणविशुद्धः प्रियाय ते ललिते ॥५७९॥

गेयचरित्रे पात्रे करुणावष्टिप्रदे सुधामोदे ।

अन्ते त्रिमूर्तिकार्ये शान्ते त्वं विश्वसाक्षिणी भवसि ॥५८०॥

गैरिकरागवदधरे वचसा मधुरे गलत्कपासारे ।

शक्तिषु चाद्या त्वमसि ब्राह्मीशक्तिश्च ते नमो ललिते ॥५८१॥

गोत्रोदितप्रभावे ब्रह्मासक्ते निरञ्जने सततम् ।

पात्रीकुरु करुणाया मामपि तव देवि मे नतिर्ललिते ॥५८२॥

गौरवकारकमदिरामापीयापीय चालसेवासि ।

ब्रह्मानन्दपयोधौ मग्नोन्मग्ने नमोऽस्तु ते ललिते ॥५८३॥

गन्धादिगुणविदूरे शुद्धज्ञानात्मिके च ते ललिते ।

श्रुत्याधारवचोभिर्गम्ये रम्ये नमोऽस्तु ते ललिते ॥५८४॥

गङ्गाग्रजे द्विजेड्ये ब्राह्मी माहेश्वरीति कौमारी ।

वैष्णव्यथ वाराहींद्राणी चामुंडिका त्वमेवासि ॥५८५॥

गम्भीरे श्रीललिते वर्णावलिवर्णमातकारूपे ।

वर्णेषु धवलवर्णे ब्रह्मानन्दप्रदे नमो ललिते ॥५८६॥

गङ्गेव मूर्ध्नि शम्भोस्तव गृहमुद्योतते महाकूटे ।

ब्रह्मणि लीनं च कलातीतं देहे सहस्रपत्रगतम् ॥५८७॥

घनकरजघनस्तनयोर्भारादानम्रकायकल्पलते ।

बिसमदुलदोस्सुशाखारुचिरे तुभ्यं नमो नमो ललिते ॥५८८॥

घनपथचरसुरवन्दैः सेवितचरणाम्बुजेम्ब महनीये ।

नाथादधिकोदारे पात्री धात्री भव त्वमेव मयि ॥५८९॥

घातुकदानवनिवहं सकलं संहत्य सज्जनेषु दयाम् ।

दधती दयार्द्रमूर्तिस्त्वमसि हि मातर्नमो नमो ललिते ॥५९०॥

घीङ्कृतिमद्गजराजं समरे समरेऽधिरुह्य वैरिबलम् ।

नाशयसि नाशरहिते नाशय मत्पापमम्ब हे ललिते ॥५९१॥

घुष्टं समस्तमुनिभिर्ब्रह्मैकं सत्यशुद्धमेवेति ।

त्वमसि हि तथात्मविद्याहृद्यानाद्या नमोऽस्तु ते ललिते ॥५९२॥

घोषयसि तां हि विद्यां ब्रह्मानन्दप्रदायिनी त्वमसि ।

महती विद्या सा त्वं सारस्वतसाररूपिणी भवती ॥५९३॥

घण्टानिनादमुख्यैर्दशभिर्नादैर्विराजते ललिते ।

सकलमहिमाभिरामे श्रीविद्ये ते नमो नमो देवि ॥५९४॥

चपलाक्षि चारुशीले विद्याविद्यासु सङ्गता भवसि ।

कोट्यधिकशक्तियुक्ता नानारूपा विराजसे ललिते ॥५९५॥

चय एव हि वर्णानां पदमपि कमलं तवापि मञ्जुतमम् ।

शक्तय एव पदानां दासीभूता भवन्ति ते ललिते ॥५९६॥

चतुराम्नायाराध्ये स्वरवर्गीयाश्च योगवाहाश्च ।

नाडीत्रयमपि कोटित्रयमिति ललिते तवैव रूपाणि ॥५९७॥

चतुरे तव मनुग्रमध्ये षोडशवर्णा भवन्ति बीजानि ।

पञ्चदशाक्षरवत्यपि मन्त्रे श्रीबीजसङ्गता भवती ॥५९८॥

चतुरासि देवबृन्दे कामो भवसि स्वरैरशेषैस्तु ।

तत्कोटिसेविता त्वं तत्सदशी चासि ते नमो ललिते ॥५९९॥

चारुतरवर्णयोगात्पवनाद्याः सम्भवन्ति वेदाश्च ।

पदवर्णकोटिशक्तिप्रकटितरूपा त्वमेव ननु ललिता ॥६००॥

चारुस्मितसितवदने दशशतदलसहितकमलमुल्लसति ।

नरवपुषि शिरसि जलजे त्वं तस्मिन् वससि सादरं ललिते ॥६०१॥

चारुतरचन्द्रवर्णे रत्नश्रीमद्विभूषणैः कर्णे ।

भूषितवत्यसि ललिते सा त्वं मां पाहि ते नमो देवि ॥ ६०२॥

चित्रतरतिलकसुन्दरफाले राकेन्दुचारुतरवदने ।

भ्रूमध्यवर्तिचक्रं वपुषि नरस्यापि भवति तव पीठम् ॥६०३॥

चित्रतरमम्बरस्थं शक्रतनुर्भाति तत्समानं ते ।

चित्रतरमम्बरं यद्धारयसि त्वं नमोस्तु ते ललिते ॥६०४॥

चीनाम्बरपरिधाने हृदये चक्रेष्वनाहते वससि ।

तच्छासनमिह नूनं शाश्वतमेवास्त्यनाहतं ललिते ॥६०५॥

चेतनबोधात्तावकभास्वानुल्लसति खे यथा किरणैः ।

कत्वोच्चैस्तान्विलससि देवि त्वं चाप्यनाहते चक्रे ॥६०६॥

चैतन्यशालि चक्रं मूलाधारं त्रिकोणवल्ललितं ।

ध्याने बलवति चित्ते मातर्गगने रविर्यथोल्लससि ॥६०७॥

चोरनिशाचरवीरान्नाशयसि त्वं हि या शरीरे सा ।

अज्ञानरूपभाजस्तेषां शक्तिं विनाशयेर्ललिते ॥६०८॥

चञ्चद्ब्रह्मांडमिव प्रतिपदमभिमान एक एवास्ते ।

मोक्षविरोधे दक्षं तद्यज्ञध्वंसिनी त्वमेवासि ॥६०९॥

चञ्चलमनसां भीतिं नाशयितुं त्वं परिप्लवापाङ्गी ।

विकसितनयना भवसि च कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥६१०॥

छविपूरपूरिताङ्गी दरहासोद्भासितानने ललिते ।

भवतु तवाननकान्तिः स्वान्ते शान्तिप्रदेव मे सततम् ॥६११॥

उन्नामय हृत्कमलं बोधय बोधं त्वमेव मे ललिते ॥६१२॥

छायेव चण्डभानोर्मोक्षप्राप्त्यै स्थिता हि कुण्डलिनी ।

मूलाधारे खनिरिव महसां सा त्वं नमोऽस्तु ते ललिते ॥६१३॥

छिन्नासुरशतदेहे माता त्वं लोकनाददेहानाम् ।

अमतस्य च कुण्डलिनी नाम्नां नित्यं नमोऽस्तु ते ललिते ॥६१४॥

जनमनसि दैत्यरूपं सिद्धमशुद्धं निकाममज्ञानम् ।

तारकबलमिव हन्तुं स्वान्ते गुहजन्मभूरभूर्ललिते ॥६१५॥

जाग्रच्चित्तसरोजे मुद्रायोगेन योगिनामेव ।

आज्ञाचक्रगतास्सध्यानं देवाऽस्तु पाहि मां ललिते ॥६१६॥

जितदैत्यराजचक्रे मार्गे सिद्धासि निग्रहस्य त्वं ।

निग्रहमार्गस्सोयं ध्यानाभ्यासो हि योगिनां ललिते ॥६१७॥

जीविसुखप्रदशीले शुद्धकलारूपधारिणीन्दुमुखि ।

दहराकाशाधारे मातस्तुभ्यं नमो नमो ललिते ॥६१८॥

जेत्री जगतां च त्वं प्रतिपदमारभ्य पौर्णमास्यन्तम् ।

पञ्चदशाहोभिस्त्वं पूजार्हा भवसि ते नमो ललिते ॥६१९॥

जैत्रशरचापहस्ते शुद्धज्ञानात्मिके कलारूपे ।

अहमिति मतिरपि विमला मूर्धनि भात्यम्ब ते नमो ललिते ॥६२०॥

जैत्रसमाधिरतानामहमिति विमला मतिर्यदा सकला ।

देवि कलाकारा त्वं काराकारे भवेऽपि मां पाहि ॥६२१॥

जोषमिदमम्ब हृदयं तिष्ठति नैव क्वचित् परिभ्रमिति ।

काव्यकलादिविनोदैः स्थापय तद्रूपिणी ममापि तल्ललिते ॥६२२॥

जङ्गमबोधिनि कमलावाणी सेव्ये प्रकीर्णकैरम्ब ।

मङ्गलमातनु हि त्वं नमते भजते च मे सदा ललिते ॥६२३॥

जातानुरागहृदया हृदये हृदये रमस्व देहवती ॥६२४॥

झषशिशुतिमिमयजलधिः संसारोयं हि पालिनी त्वमसि ।

द्रष्टुममेया दश्यादश्या मे स्याः कदा शुभम्योर्मे ॥६२५॥

झरकोटिकोटिसिन्धोरन्तः स्यादेव संसतेर्नैव ।

जीवात्मिकास्ति भवती चैतन्यं धन्यमुभयसाम्येन ॥६२६॥

झटिति च जटिले च घटयसि जननी त्वं जीवराशिमिह ललिते ।

परमासि पावनात्मा संपदिदं तेम्ब विश्वगार्हस्थम् ॥६२७॥

टङ्कतिजीवमये त्वं कोशे सञ्चरसि पालयन्तीव ।

प्राणानम्ब शरीरे जीवानां सद्मरूपिणी त्वमसि ॥६२८॥

टीकातीतां भवतीं शंसेद्वक्तापि कस्समग्रतया ।

पावनरूपे ललिते पावय सपरिग्रहं च मामम्ब ॥६२९॥

डयनाटकरतमनसि स्थैर्यं त्वं धेहि मे बधान त्वं ।

औदुम्बरफलसदशब्रह्माण्डान्यम्ब सन्ति ते वपुषि ॥६३०॥

डाकिन्यादिचमूस्ते सविधे जागर्त्यनारतं भवति ।

जगतां कारणमम्ब त्वच्छक्तिस्साहि केवला भवति ॥६३१॥

भानुशतकोटिधाम्नि द्योतयसि द्योतसे त्विषा ललिते ॥६३२॥

डिम्बाडम्बरमुदिते डम्बरममरारिजं न मर्षयसि ।

गुह्यास्यवेद्यरूपा मनसा तुभ्यं नमो नमो ललिते ॥६३३॥

डिम्बानसुराणां त्वं मातत्वादम्ब पालयस्येव ।

कैवल्यदानविषये पश्यसि पात्रं नमोस्तु ते ललिते ॥६३४॥

डोलारोहणशीले समये सञ्चारमखिलमाश्रयसि ।

त्रिपुरा त्रेता चासि त्रित्वविशेषाभिमानिनी ललिते ॥६३५॥

ढक्काद्यायुधहस्ते दिव्यशरीरे स्मितैकशक्ते त्वं ।

जनयसि जगति हि जन्तूनन्तकवैरिप्रिये नमो ललिते ॥६३६॥

ढौकन्ते ये ये ते त्वयि वृद्धिं यान्ति भक्तियोगेन ।

पातालभूमिलोकस्वर्गजनाराध्यमानपदपद्मे ॥६३७॥

तनुगात्रि देवि सृष्टिस्थितिलयकार्यार्थमेव जातासि ।

वाणी ब्रह्मा लक्ष्मीर्विष्णुर्गौरी शिवश्च शिवरूपे ॥६३८॥

तनुषु दशास्तिस्रः स्युः मर्त्यानां पूर्वदेवानां ।

त्रिदशाधीशासि त्वं त्रिदशारहितापि ते नमो ललिते ॥६३९॥

तनिमानमुपनय त्वं दुरितं मे त्रिविधवर्णमयि ।

बीजाक्षरेषु वासे प्रणवत्वेनास्तु ते नमो ललिते ॥६४०॥

तनुमन्मानसगेहे निवसन्ती त्वं सुरप्रियैर्गन्धैः ।

नामाक्षरत्रयेक्षे षडपि भवन्त्यम्ब बीजवर्णास्ते ॥६४१॥

तव ललिततिलकदेशे सीमन्ते चासि मङ्गलायतने ।

सिन्दूरमम्ब तेन त्वं माङ्गल्यप्रदायिनी भवसि ॥६४२॥

तव नामेति वर्णद्वय एवास्ते हरी रमा चेति ।

तद्द्वयरूपासि त्वं प्रणवाकारापि ते नमो ललिते ॥६४३॥

तरणिसमधामपूर्णे पूर्णेन्दूद्योतमानमुखचन्द्रे ।

चन्द्रार्धचूडजाये जायेतात्रापि किं कपामयि ते ॥६४४॥

तन्वा श्यामलवर्णे विष्णोर्भगिनी यदा त्वमेव भवेः ।

प्रालेयशैलजाता जाता गौरी नमोऽस्तु ते ललिते ॥६४५॥

तव गुरुरासीद्दक्षो न्यक्कारात्पत्युरीश्वरस्यापि ।

तेन कृताद्गिरिपुत्री पत्ये शर्वाय सा त्वमेवासीः ॥६४६॥

तपसि च चतुरासि त्वं गाने गन्धर्वसेविता भवसि ।

देवादिविश्वगर्भा देवि त्वं स्थूलसूक्ष्मरूपापि ॥६४७॥

तपनीयचारुगर्भा सवितुस्तेजःस्वरूपिणी ललिता ।

ईश्वरहिरण्यगर्भाकारा कारुण्यवारिधे पाहि ॥६४८॥

करुणाभरणासि त्वं तरुणी दैत्याधमान्निहन्तुमिह ।

त्रिपुरानसुरान् हन्तुं दानवनिवहं तदन्यदपि भवसि ॥६४९॥

तनुमद्वचनचतुष्कं भेदान्नादस्य परिमितं भवति ।

वाग्वादिनां च नाथं त्वं तेषां ते नमो नमो ललिते ॥६५०॥

तपसि रतानां ध्यानैर्गम्या त्वं ध्यानयोगिनामेव ।

मानवमानससुगमा भव भवजाये नमोऽस्तु ते ललिते ॥६५१॥

तनुधरगणनातीते देशकलाकालमानदुर्बोधाम् ।

जानातु कथमयं त्वां लोकश्शोकघ्नि ते नमो ललिते ॥६५२॥

तनुषे ब्रह्मज्ञानं बोधयसि त्वं भवामयं हन्तुम् ।

माता केवलमसि न हि गुरुरपि मातर्नमोऽस्तु ते ललिते ॥६५३॥

तनुधारि सौख्यकारि ज्ञानं प्रापञ्चिकं भवेन्नैव ।

ब्रह्मज्ञानं किन्तु ज्ञानं नेच्छन्ति तस्करा ललिता ॥६५४॥

तथ्यं ब्रह्मज्ञानं जन्मजरामरणरोगभैषज्यम् ।

वेदान्तशान्तिगीतं वेद्या तेनासि ते नमो ललिते ॥६५५॥

त्वद्ध्यानं हावर्णे षट्पदगणनीलचिकुरेम्ब ।

कालत्रयपरिबाधारहिते तुभ्यं नमो नमो ललिते ॥६५६॥

तरुणी च राजपुत्री नपभोगानन्दवर्धिता ललिता ।

लोपामुद्रानर्च त्वामम्बागस्त्यवल्लभा सुभगा ॥६५७॥

तनुषे विचित्रमेतद्विश्वं विश्वंभरानुजे ललिते ।

लीलाकतमिदमखिलं मायारचितं विभाति तव ललिते ॥६५८॥

तनुगतचर्मदशा त्वं द्रष्टुमशक्यासि दश्यरहितेति ।

त्वां कीर्तयन्त्यशेषाः शेषाभरणप्रियाङ्गने पाहि ॥६५९॥

तव नास्त्यदश्यवस्तु क्वापि त्वं सर्वमीक्षसे कोपि ।

पश्येन्नमेन्न च त्वां रव्याकारे नमोऽस्तु ते ललिते ॥६६०॥

तत्त्वमिदं तव किं वा बोधः स्यादिन्द्रियैर्यदेतदिति ।

विज्ञानमाहुरेके साक्षात् त्रिविधासि तत्र हे ललिते ॥६६१॥

तव नास्त्यवेद्यविषयो यदखिलविषयं त्वमेव जानासि ।

जीवो ब्रह्मविलोके ब्रह्मैव स्यादवश्यमयि ललिते ॥६६२॥

तत्त्वविदां मतमेवं योगो जीवात्मनोर्द्वयोर्मिलनम् ।

एतत्कार्याकारा त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥६६३॥

तपसि रतानामध्वा ध्यानाभ्यासात्मको भवेदेव ।

सोप्यष्टाङ्गसमेतस्तद्गुरुरूपा त्वमेव ननु ललिते ॥६६४॥

तपयिति साधनमेकं योगो मूलं हि तस्य योगस्य ।

अर्हसि तद्द्वयमम्ब त्वं योग्या तस्य भवसि हे ललिते ॥६६५॥

तत्वात्मिकेम्ब ललिते योगाज्जीवात्मनोर्जिताराते ।

आनन्ददात्रि जगतो मातस्तुभ्यं नमो नमो ललिते ॥६६६॥

तत्त्वमयदेहवर्तिनि जीवे लीने मुदेव सम्भवसि ।

जीवप्राणधुरं त्वं वहसि त्रेतादियुगयुगं ललिते ॥६६७॥

तत्त्वज्ञानमदीड्ये काङ्क्षाज्ञानक्रियात्मिके सत्त्वे ।

देवि त्वमेव यासि त्वं तच्छक्तित्रयं भवेर्ललिते ॥६६८॥

तत्त्वप्रधानमेवं ब्रह्माण्डं त्वं शिवे तदाधारा ।

तव चरणशरणमेतद्विश्वं शश्वन्नमोस्तु ते ललिते ॥६६९॥

तनुषे हि कार्यमखिलं प्रापञ्चिकमम्ब न प्रतिष्ठा त्वम् ।

तनयेषु सुप्रसन्ना बोधय बोधं नमोऽस्तु ते ललिते ॥६७०॥

तम इव शासत् तमसा रजसा सृष्टेर्भवेः स्वयं तच्च ।

भेदविरहितापि त्वं धत्से कार्याय ते नमो ललिते ॥६७१॥

तथ्यादन्यद्विश्वं मलिनप्रकतेस्तथा त्वमेवासि ।

भूतान्यष्टाङ्गयुता मातस्त्वं चाष्टमूर्तिरेवासि ॥६७२॥

तव गुणवर्गे रजसस्तमसा प्रकृतिस्तदेव मिलितासि ।

मलिना हि सा तु शुद्धा सात्त्विकमाया त्वमेव भवसीह ॥६७३॥

तपसाप्यगम्यरूपे तापससेव्ये तिरोहिताकारे ।

कारयसि लोकयात्रां साष्टाङ्गी त्वं द्वितीयया ललिते ॥६७४॥

तमसो महसोप्यपरा भवसि त्वं तावदेकिका ललिता ।

सृष्टिं मानयसि त्वं लयकारिण्या त्वया जगत्सुखितम् ॥६७५॥

तत्त्वादिकाधिकारे तत्त्वादेवास्थितोत्तमा निजया ।

आकृत्यैव हि कार्यं कुरुषे मालिन्यपूर्णया ललिते ॥६७६॥

तव भवति रूपमेकं ब्रह्मानन्दप्रदा च भवति तथा ।

कविजननुतचरणे त्वं निर्लिप्तासीह ते नमो ललिते ॥६७७॥

तनुलीलात्मानात्मज्ञानं जगतीह कोटिभेधेन ।

जीवस्त्वबेध आत्मा द्वैतातीतानि ते नमो ललिते ॥६७८॥

तनुमन्नमवति चान्नात्पुरुषः श्रुतिरप्येवं हि सा समाचष्टे ।

न भवति यदन्नदानादन्यत्वं धत्स एव न हि तस्मै ॥६७९॥

तनुषे त्वमालयान् सा पश्चाज्जीवान् प्रवेशयेस्तत्र ।

तनुषे रक्षणमम्बा भूत्वा तेषां नमोऽस्तु ते ललिते ॥६८०॥

तव जीवितस्य चादिर्नान्तस्तेनासि केवलं नित्या ।

त्वमनादिरखिलसम्पद्भरितानन्दात्मिकासि हे ललिते ॥६८१॥

तनुषु प्राणा अभवन् भूतानां जीवितं तदाशा च ।

ब्रह्म च साक्षी जीवः ब्रह्मैक्यं त्वं करोषि हे ललिते ॥६८२॥

तव भवति रूपमेकं बृहदस्मान्नाधिकं भवेदेव ।

बृहती त्वमेव माद्याराध्यास्येकासि ते नमो ललिते ॥६८३॥

तपसि रतानपि यमिनो योजयसि ब्रह्मणि स्वयं जीवान् ।

ब्रह्मण इति स हि भवति ब्रह्माणं भासि ते नमो ललिते ॥६८४॥

तथ्यप्रिया त्वमेव ब्राह्मी माता नमोऽस्तु ते ललिते ॥६८५॥

तथ्यं तप इति युगलं पालयसीति त्वमेव वन्द्यासि ।

ब्रह्मानन्दा भूत्वा दद्यास्त्वं मे नमोऽस्तु ते ललिते ॥६८६॥

तव भवति सत्यशुद्धो बलिरुपहारो यथा सतामेवम् ।

सात्त्विकबलमुदिता त्वं तात्त्विकदृष्टिं जने जने धेहि ॥६८७॥

तव भवति भाषितानां रूपं तावच्चतुर्विधं भुवने ।

भाषासु नादसारो निहितो भाषात्मिके नमो ललिते ॥६८८॥

तव देवि कार्यजातं ब्रह्माण्डसैव रक्षणं भवति ।

अगणितसेनासहिता भवसि त्वं नमो नमो ललिते ॥६८९॥

तव भवति नापि भावो नाभावो द्वन्द्ववर्जिता त्वमसि ।

भावयति ये यथा त्वां भवसि तथा तस्य भावनाकाये ॥६९०॥

तव करणीया पूजा सुलभा सुमुखी तया भवस्येव ।

ज्ञानं वितरसि सा त्वं सात्त्विकपूजाप्रसादिता ललिते ॥६९१॥

तव चरणसेवकानां भवति न क्वापि दुर्गतिर्दुर्गे ।

शुभकरि शोभनरूपे मातर्मां पाहि पाहि मां ललिते ॥६९२॥

तरुणतमालश्यामे श्यामे मोक्षप्रदे तमोहन्त्रि ।

सुलभे भजतां सततं मङ्गलमार्गावलम्बने पाहि ॥६९३॥

तरुणेन्दुचारुमौलेरीशितुरास्यामतात्मिका भवसि ।

शरणार्थितापहन्त्री त्वं तावद्देवि ते नमो ललिते ॥६९४॥

तव देवि भूमिराज्यं सुरराज्यं च त्रिमूर्तिवरराज्म् ।

राज्यं ब्रह्मपदाख्यं वितरसि नमतां चतुर्विधं ललिते ॥६९५॥

तव नीचैरपि राज्यं सप्तविधं भवति चोपरिष्टाश्च ।

एवं चतुर्दशानां राज्ञी त्वं भवसि सर्वराज्यानाम् ॥६९६॥

तव मन एव हि करुणापरिवतमम्बास्ति सन्ततं तेन ।

सततं प्रकाशसे त्वं मातस्तुभ्यं नमो नमो ललिते ॥६९७॥

तव चरणकिङ्कराणां हेतोर्धत्सेम्ब पारमेष्ठित्वम् ।

भवति न तव करुणायाः सीमा तुभ्यं नमो नमो ललिते ॥६९८॥

तथ्यं धनमथ धान्यं विद्यानीतिर्विधेयता ख्याता ।

आवश्यका हि तैस्त्वं भवसि हि लक्ष्मीषु राज्यलक्ष्मीस्त्वम् ॥६९९॥

तरुणिमकरुणापूर्णे ललिते मातर्मनोज्ञचापधरे ।

सकलश्रीपरिपूर्णः कोशस्तव वर्धते श्रिया साकम् ॥७००॥

तरुणतरतुरगनागा पादातं चेति ते रथाश्चेति ।

चतुरङ्गबलमजस्रं सिद्धं तन्नायिका त्वमेकासि ॥७०१॥

तव पादसेवकानां साम्राज्यं दास्यसि प्रसन्ना त्वं ।

को वा त्वया समानो दाता जातो प्रसूरपारदो ललिते ॥७०२॥

तथ्यातथ्यविचित्रो लोकस्तथ्ये सदा करोषि रतिम् ।

त्वं भवसि तथ्यनिष्ठा सत्ये सर्वं प्रतिष्ठितं भवति ॥७०३॥

तव भवति सिन्धुवेलाकाञ्चीधाम्ना क्षितिस्तवैवाम्ब ।

भूमाताप्यसि तेन त्वं ते चरणं सदाऽस्तु मे शरणम् ॥७०४॥

तव देवि योगदीक्षापेक्षा त्वधिकासि दीक्षिता तेन ।

जलनिधिमधिवससि त्वं तुभ्यं नित्यं नमो नमो ललिते ॥७०५॥

तव रूपमेव गूढं त्वं गुहमातासि तत्तमोहन्त्री ।

गूढात्मरूपिणी त्वं तस्मादेवासि ते नमो ललिते ॥७०६॥

तव रूपमाश्रितानां ब्राह्मीरूपा त्वमेव वा गुह्या ।

ब्रह्मतयास्यतिगुह्या प्रणवाकारा नमोऽस्तु ते ललिते ॥७०७॥

तव वर्णमन्त्रमध्ये ब्राह्मी ख्याताऽसि सा विनिर्मुक्ता ।

नानोपाधिमुखेभ्यः सा ब्रह्माणी त्वमेव ननु ललिते ॥७०८॥

तथ्यात्मिका च विद्या ब्राह्मी तावत् सती शिवा जाता ।

ब्रह्मात्मिकाऽपि तस्मात् तावद्रूपे महःप्ररोह इति ॥७०९॥

तथ्यान्वितासि सर्वे स्वाचारे सन्ति सज्जना नित्यं ।

सत्सम्प्रदायरूपे माता त्वं जयसि ते नमो ललिते ॥७१०॥

तथ्यात्मिकासि विद्या विनयस्तुष्टिश्च जगति सौजन्यम् ।

विद्यालक्षणमेतद्दद्याद्विद्या तदम्ब ते करुणा ॥७११॥

तव नाम्नि ये तु वर्णाः शुद्धास्सन्ति स्वराश्चतुर्थस्तु ।

बोधयति मुक्तिमार्गं तद्‌द्रूपा त्वं नमोऽस्तु ते ललिते ॥७१२॥

तव रूपमेव बोधो नारायण एव बोधको भवति ।

गुरुमण्डलमध्यस्था त्वं हि गुरूणां शिवासि गुरुरूपा ॥७१३॥

तत्त्वात्मकं हि रूपं तव सा त्वं चासि पालयित्रीह ।

संसारमार्गिणस्तान् गुरुरूपा तत्पदेन मुदितासि ॥७१४॥

तपसा रविणा शक्त्या सेव्याऽसि त्वं त्रिभिस्तदन्यैश्च ।

बीजाक्षरेण च त्वां वन्दे सोऽहं पुनः पुनश्चैवम् ॥७१५॥

तरणिरिव तिमिरमम्बा स्यादज्ञानं परस्य हरसि त्वम् ।

तद्द्रूपा त्वं रविणा लक्ष्म्या ललितेर्चिताऽसि ननु शक्त्या ॥७१६॥

तथ्या विशुद्धरूपा माया ज्ञानप्रदा कला वा या ।

सा त्वं मधुमत्यसि ते ब्रह्मानन्दप्रदे नमो ललिते ॥७१७॥

तनुवरविलग्नलग्नद्युतिमत्काञ्चीनिबद्धकौशेया ।

भूम्याकारे मातर्मामव तुभ्यं नमो नमो ललिते ॥७१८॥

तनुरेव जीवगेहं तव गुणगणना त्वयापि नो शक्या ।

तेषां माता त्वेका सा भवसि त्वं नमोऽस्तु ते ललिते ॥७१९॥

तनुषु मतिहृदयभावा निधयस्स्युर्भुवि च वसतां हि ।

निहितास्तथैव रहसि त्वं नित्यं भवसि गुह्यरूपाद्या ॥७२०॥

तनुरसि शिरीषमृदुला भूरूपायास्तवाम्ब कारुण्यम् ।

तेन त्वयि जागर्ति हि मातस्तुभ्यं नमो नमो ललिते ॥७२१॥

तत्त्वाभिमानिनी त्वं भूरूपा ते गुरुत्वमपि भवति ।

तत्त्वं प्रियं गुरुत्वं मातस्तुभ्यं नमो नमो ललिते ॥७२२॥

तव देवि विजयते हि स्वातन्त्र्यं ब्रह्मरूपिणी यदसि ।

तनुषे त्वं निजरक्तां ललिते तुभ्यं नमस्स्वतन्त्रायै ॥७२३॥

तनुकरि भूमाता त्वं लोकान्वहसि त्वमेव तान् पाहि ।

त्वयि सत्यामिति ललिते नित्यं वन्देम्ब सर्वतन्त्रां च ॥७२४॥

तापसनिवहे महितास्तथ्यं बोद्धुं ययाचिरे हि हरं ।

गुरुरभवदथ स मुनयः शिष्यास्ते भवति दक्षिणामूर्तिः ॥७२५॥

तापसपूजितपादे सनकाद्याराध्यमानपदकमले ।

श्रीपतिसायुज्यमपि त्वं दत्से देवि ते नमो ललिते ॥७२६॥

तापत्रयपरिचारिणि शैवज्ञानप्रदे शुभाकारे ।

ब्रह्मज्ञानानन्दं सा त्वं दत्से नमोऽस्तु ते ललिते ॥७२७॥

तारयसि सागरात्त्वं नौकास्येका त्वमेव ननु ललिते ।

ज्ञानकले असि सा त्वं तापत्रयमम्ब जहि मदीयमिदम् ॥७२८॥

तापघ्नानन्दकला भवसि त्वं कामितार्थदात्री च ।

ब्रह्मानन्दसमानो नानन्दस्तं त्वमेव मे देहि ॥७२९॥

तापसवीरस्स शिवो गुरुरपि जगतां वटद्रुमालम्बी ।

वपुषा स दक्षिणाशावदनस्तद्रूपिणी त्वमेवाम्ब ॥७३०॥

तापप्रशमकरी सा मूर्तिस्ते सैव दक्षिणा भवति ।

हितयोर्युवयोरेका सापि प्रेमात्मिकाम्ब पायान्माम् ॥७३१॥

तापसदाक्षिणमूर्तिस्तव भवति प्रेमरूपिणी ललिते ।

भवसि प्रियकरणी त्वं नमतां भजतामनारतं मनसा ॥७३२॥

तापसहृदयनिवासिनि ललिते ललितेक्षणे सदा नाम्ना ।

पठनश्रवणध्यानैरानन्दसि भक्तभक्तिवश्या त्वम् ॥७३३॥

तानयुतगानविद्यामानिनि सा त्वं सदसि ते नन्दी ।

गायति नृत्यति चाराच्चारानन्दिनि सदा तव प्रीत्यै ॥७३४॥

तानैर्गानैर्नटति हि नटराजस्त्वं शिवार्धदेहगता ।

नटराजराजरमणी त्वं मे शरणं नमोऽस्तु ते ललिते ॥७३५॥

ताम्यद्विश्वक्षेमंकरि करिणीमन्थरे धराधारे ।

मिथ्याजगदाधारे मिथ्यामिथ्याद्वयप्रिया त्वमसि ॥७३६॥

तावकभुवने तावन्मिथ्यातथ्ये सदा भवेतां हि ।

मायेति कार्यतुल्यं मिथ्याजगदस्थिरं हि ते ललिते ॥७३७॥

तावककरुणामुक्तिं वितरसि भजते जनाय सा त्वमसि ।

साक्षाद्धि मुक्तिरूपा सा त्वं मां पाहि ते नमो ललिते ॥७३८॥

तावकलास्याद्विश्वं रमते प्रिया हि ते लास्यम् ।

लीलाताण्डवपण्डितदयिते मां पाहि ते नमो ललिते ॥७३९॥

तावकमेकं सृजति हि रक्षति रूपं तथैवमपरं तु ।

नाशयति जगदिदं सा लयकरिणी त्वं पुनीहि मां ललिते ॥७४०॥

तिष्ठसि च त्वं कुपिता स्पष्टवती सुप्तमीश्वरं हि पदा ।

त्वमभूरपत्रपिष्णुर्लज्जारूपे नमोऽस्तु ते ललिते ॥७४१॥

तिष्ठन्ति देवलोके रम्भाद्या गाननाट्यनिष्णाताः ।

त्वामानमन्ति लास्यैर्गीतैरानन्दयन्ति ननु ललिते ॥७४२॥

तीव्रभवदावराशावमलसुधावष्टिकारिणी त्वमसि ॥

ऐहिकपारत्रिकयोः सुखयोर्दात्री त्वमेव ननु ललिते ॥७४३॥

तीव्रतरदुरितपादपमेदुरसंसारविपिनदावाग्ने ।

पालितसमस्तलोके लोकेश्वरि ते नमो नमो ललिते ॥७४४॥

तीव्रतरदैन्यतूले वातूलात्वं भवत्यवश्यमिह ।

ललिते ललितापाङ्गे त्वं गेया मे गतिर्भवती ॥७४५॥

तीव्रज्वराध्वान्तरवे ज्योतिष्मति चारुलोचनाम्भोजे ।

पायय सुकतसुधां मां मातस्तुभ्यं नमो नमो ललिते ॥७४६॥

तीव्रतरामताम्शुर्भाग्याम्भोधे त्वमेव भवसि ननु ।

प्रणतानां च शिवे त्वं भाग्यं सकलं प्रवर्धयेरनिशम् ॥७४७॥

तुलयितुमलमिह न हि ते करुणां यद्भक्तचित्तकेकिघना ।

ललितासि पालयित्री त्वं मातस्ते नमो नमो ललिते ॥७४८॥

तूलायितं शरीरं ये ये तन्वन्ति घातुकारोहाः ।

दम्भोलिरिव नगानां भवसि हि तेषां नमोऽस्तु ते ललिते ॥७४९॥

तृणचय इव दवदावो मृत्युद्रुमबृन्दपरशुरस्यम्ब ।

रोगभवरोगवैद्या हृद्यानाद्यासि ते नमो ललिते ॥७५०॥

तेजस्विनि दयमाने दीने दीने जने जने ललिते ।

मातर्माहेश्वरि मयि कुरु करुणां ते नमो नमो ललिते ॥ ७५१॥

तेजोवशीयमायुः श्रुत्याशिषमम्ब मे श्रुतामेकाम् ।

भक्तप्रियकरी त्वं दद्या हृद्यां नमो नमो ललिते ॥७५२॥

तेजस्सर्वाधिक्याज्जडरूपाग्ने क्षुधा महाग्रासा ।

जगदेतदेवमन्ते ग्रासीकत्वात्सि ते नमो ललिते ॥७५३॥

तैलमिव दीपमेनं जाठरदहनं क्षुधेव वर्धयसि ।

तत्त्वमसि रुद्रशक्त्या कल्पे कल्पे महाशना ललिते ॥७५४॥

तोषो न ते क्षुधः स्यादन्ते मुञ्चेर्न देवि पर्णानि ।

तेनापर्णा ख्याता पायास्त्वं मां बुधार्चिते ललिते ॥७५५॥

तौर्यत्रिकमरिनिवहे समरे समरे त्वमेव कारयसि ।

युद्भवसि चण्डिका त्वं चण्डा मा भूर्मयि त्वमयि ललिते ॥७५६॥

त्वं चण्डमम्ब मुण्डं न्यवधीस्त्वं देवि तामसी वृत्तिम् ।

राजसतामसरूपे नाम्ना ख्याते नमोऽस्तु ते ललिते ॥७५७॥

तन्द्रालस्यविहीने त्वमसि क्षरविश्वरूपिणी क्वचन ।

अक्षरमसि च ब्राह्मश्रीललिते ते नमो नमो ललिते ॥७५८॥

दयमानाक्षिसरोजे नियमितभुवने त्वशासना देवि ।

प्रभुतायां तव लोकाः शोकविहीना हि ते नमो ललिते ॥७५९॥

दरहासशोभमाना भवसि त्वं विश्वधारिणी ललिता ।

सुरसुन्दरीसपर्यापर्यायादानमोदमानाम्ब ॥७६०॥

दमयस्यम्ब समस्तं समदं दैत्यान्वयं स्वयं समरे ।

धर्मार्थकामसौख्यं वितरसि जगते नमो नमो ललिते ॥७६१॥

दिवि भुवि बलिसदने त्वं भवसि हि सत्त्वरजस्तमो दधती ।

सात्त्विकराजसतामसगुणवृत्यम्बास्तु ते नमो ललिते ॥७६२॥

दिनकर इव भवसि त्वं ललिते त्रिगुणात्मिका च सत्त्वमयी ।

अनुनयकतनुतिरेषा तोषायाम्बास्तु ते कथञ्चिदपि ॥७६३॥

दिशसि दयामयि नाकं सुकृतेन त्वं च यज्वना नियतम् ।

विशदधियामपवर्गं सुकृतं ज्ञानोदयोज्वलानां हि ॥७६४॥

दीनदयालुतया ते मनसि सरोषापि भवसि रिपुवर्गे ।

नानोपाधिविमुक्तस्वान्ते शान्ते नमोऽस्तु ते ललिते ॥७६५॥

दीपयसि लोकमात्मज्योतिर्दीपेन चान्द्रपुष्पाभा ।

रूपत्रयमपि धत्वा लोकत्रयमम्ब रक्षसि त्वं हि ॥७६६ ॥

दीपयसि धामनिवहं देहे देहे प्रविश्य चेतयसि ।

ओजोवत्यसि यत्त्वं तेजोरूपे नमोऽस्तु ते ललिते ॥७६७॥

दीप्तिधरासि धराश्रीदीप्तिकरी त्वं श्रिया समुज्वलसि ।

आप्तव्यमस्ति न हि ते किञ्चन कामप्रदाम्ब सा त्वमसि ॥७६८॥

दीनशरण्ये होमो जप इति पूजेति कार्यमखिलं च ।

ध्यानं चाग्नौ विहितं यज्ञो यज्ञस्वरूपिणी त्वमसि ॥७६९॥

दीक्षितकर्म हि यजनं यजनं विष्णुस्वरूपमेवास्ति ।

त्वं भवसि तस्य भगिनी मातर्ललिते प्रियव्रता त्वमसि ॥७७०॥

दुर्गाऽसि दुर्गतिघ्नी कर्मालभ्यासि तद्दुराराध्या ।

स्वर्गेऽपि भोगदूरा ज्ञाताराध्याऽसि ते नमो ललिते ॥७७१॥

दुर्वारेन्द्रियपञ्चकविजितानां त्वं सदा दुराधर्षा ।

सर्वेषामपि गर्वं चर्वसि हि त्वं नमोऽस्तु ते ललिते ॥७७२॥

दूरीकृतभवतापे पाटलिकाकुसुमपाटले चटुले ।

बिल्वमिव पशुपतेस्ते पाटलिकैवाम्ब रोचते देवि ॥७७३॥

दूरीकुरु मम दुरितं दारय दारिद्र्यदारु मे दह वा ।

महती त्वमसि हि नाम्ना वपुषा मातर्नमो ललिते ॥७७४॥

दूरं नीचैरुपरि च भवसि हि नीचैरहीशरूपेण ।

धारयसि मेरुनिलया जगतीमप्यम्ब ते नमो ललिते ॥७७५॥

दूरे मेरावचले पुरममराणां विराजते तत्र ।

मन्दारभूरुहात्तत्पुष्पं प्रियमम्ब ते नमो ललिते ॥७७६॥

देवैर्मानवदेवैः पञ्चप्राणैस्समर्पिते शक्त्या ।

आत्मस्वरूपिणी त्वं वीराराध्येतिगीयसे ललिते ॥७७७॥

देवारिवैरिणी त्वं  ब्रह्माण्डव्याप्तमूर्तिरेवासि ।

भावयति कोत्र रूपं त्वं भावातीतमम्ब तद्भवति ॥७७८॥

देवाभिमानिनी त्वं ललिते सम्भवसि देवकार्येषु ।

देवान्वितैव समये विरजा विभ्राजसे सदा विमला ॥७७९॥

देहेन विश्ववदना सर्वदिगालोकिलोचना भवसि ।

मोहयसि विश्वमेतन्मुह्यसि न त्वं नमोऽस्तु ते ललिते ॥७८०॥

दैत्यविनाशिनि देवि त्वं चान्तर्यामिनीह भूतेषु ।

प्रेरयसि विषयजाले चित्तं चित्तं हि देहिनां ललिते ॥७८१॥

दैविकमार्गं गगनं भवती चापूर्य तेजसा महता ।

देवि त्वमेव जयिनी भवसि श्रीदेवि ते नमो ललिते ॥७८२॥

दैविकसम्पदुपेते श्रुत्या गीते सुराङ्गनागीते ।

प्राणान्वितरसि सा त्वं देहिकृते देवि ते नमो ललिते ॥७८३॥

दैहिकशक्तिषु पञ्च प्राणाः प्रबला हि ते त्वमेवासि ।

साहसिकसत्त्वरूपे रूपे रूपे त्वमेव ननु ललिते ॥७८४॥

दोरतिराजितकरभे करभोरूणां करार्चिते महिते ।

दूरीकुरु हृदयान्तस्तिमिरं तिमिरघ्नि ते नमो ललिते ॥७८५॥

दोर्दण्डखण्डितासुरचण्डबले वह्निमण्डले भुवनम् ।

पालयसि बालकानां शरणं माताऽसि ते नमो ललिते ॥७८६॥

दौर्गत्यतूलवात्या सत्यायैवावतारिणी त्वमसि ।

स्वर्गापवर्गदात्री त्वं तावद्देविके नमो ललिते ॥७८७॥

दण्डधरजयिनि राज्यं निहितं त्वया हि सचिवासु ।

श्यामलकादिषु तस्माज्जयसि जगद्राज्यमम्ब ते ललिते ॥७८८॥

धरणिर्मानवधात्री नीचैः पातालसप्तकं ललिते ।

उपरि व्याहतिमहिता लोकास्तावत्तवाश्रये सन्ति ॥७८९॥

धत्से त्रीनपि लोकान् देवानां मर्त्यपन्नगानां च ।

उत्सेधभाज एतानातनुषे त्वं नमोऽस्तु ते ललिते ॥७९०॥

धारयसि विश्वभारं चेमं जैत्रं तवास्ति ननु दैन्यम् ।

राजसतामसरूपा समरेरातीन् निवारयेस्त्वं हि ॥७९१॥

धिक्कतदानवसेने धुरि चान्यत्रापि वर्तसे त्वं हि ।

न्यक्कृतवैरीभघटी त्रिगुणातीते नमो नमो ललिते ॥७९२॥

धीमति धुरि सा नृत्यं मह्यं भवसि बोधदष्ट्यैव ।

तेन परापररूपा ख्यातासि त्वं नमोऽस्तु ते ललिते ॥७९३॥

धीशक्त्यगम्यरूपे ज्ञानानन्दामतात्मरूपधरे ।

लोकब्रह्माकारे ज्ञानसुवेद्ये नमोऽस्तु ते ललिते ॥७९४॥

धुरिते सुखिनो जगति सुखजीवब्रह्मणोस्समं च सताम् ।

भूतेषु चात्मनोस्त्वं नियतिस्तुभ्यं नमो नमो ललिते ॥७९५॥

धूर्जटिपत्नि नमस्ते धात्रि स्तवनप्रिये सदानन्दे ।

आर्जवमातनुषे त्वं भक्तजने ते नमो नमो ललिते ॥७९६॥

धतिधात्रि जीवजगतां षोडशसङ्ख्यागुणान्विता भवती ।

वर्णानां च कलानां ऋतवत्यास्ते गणो नमो ललिते ॥७९७॥

धेनुरसि सुमानसानां सा साध्वानन्दप्रदायिनी महिता ।

आनतसज्जनसुखदा साध्वी त्वं देवि ते नमो ललिते ॥७९८॥

धैर्यस्थैर्ययुतं मे कुरु हृदयं कामरूपिणी सततम् ।

पीतासवे सवेलामेतां पायाः क्षितिं नमो ललिते ॥७९९॥

धौताम्बरपरिधाने जातानन्दे कलानिधे सततम् ।

कार्याकार्यविदं मां कुर्यास्तुभ्यं नमो नमो ललिते ॥८००॥

नळिनाक्षि वेदमातः त्वत्तः काव्यप्रिया च वागुदिता ।

काव्यकलानां ज्ञानं जनय मयि त्वं नमोऽस्तु ते ललिते ॥८०१॥

नवरसमयमधुराक्षरपदरचनाशावती प्रसन्ना च ।

भवसि हि रसरूपा त्वं रसनारङ्गे रमस्व मम ललिते ॥८०२॥

नवरसनिधिरसि नादानन्दिनि सर्वत्र वर्तमानेम्ब ।

भवभवजनिमज्जनना त्वं मे शरणं नमोऽस्तु ते ललिते ॥८०३॥

नतगात्रि गोत्रकीर्तिं वर्धयसि त्वं निजाश्रितानां च ।

श्रुतिवचनगीयमाने पुष्पाङ्गी त्वं नमोऽस्तु ते ललिते ॥८०४॥

नरसुरकुलपरिपालिनि चारुचरित्रे पुरातनी देवि ।

सुरनरकिन्नरदानवधीराधारे नमोऽस्तु ते ललिते ॥८०५॥

नरहरिसरसिजसम्भवनिटिलाक्षानप्यसूत या देवी ।

सरसिजवदना पूज्या सा त्वं जगतां नमोऽस्तु ते ललिते ॥८०६॥

नरहृदयभाववीचीरवकारयसि त्वमेव सङ्कल्पम् ।

परमिह साफल्यं ते करुणामालम्बतेम्ब हे ललिते ॥८०७॥

नलिनदलायतनयने सुलभदयापाङ्गबन्धुरे ललिते ।

जलरुहनयनाराध्ये मातर्मां पारिते नमो देवि ॥८०८॥

न हि रविशशिताराभा विद्युद्दीप्तिश्च साम्यतामेति ।

यस्मादधिकस्तेजोराशिस्त्वं देवि ते नमो ललिते ॥८०९॥

नायास्यति तुलनां ते ज्योतिश्चात्येति यत्त्विषस्सर्वाः ।

यत् स्फुरति दहनराशेर्धामाधिकमस्ति तत्त्वमसि देवि ॥८१०॥

नारायणि नरकार्णवकारिणि परमाणुरूपिणि श्रीशे ।

तारय मां भवजलधेर्ललिते मातर्नमोस्तु ते सततम् ॥८११॥

नारायणमदनान्तकसरसिजभवधाम तेजसातीते ।

स्वीयेन सर्वमान्ये ब्रह्मानन्दे नमोऽस्तु ते ललिते ॥८१२॥

नानायुधहस्तापि त्वं भवपाशच्छिदं करे पाशम् ।

मानिनि धारयसीदं युक्तं ते भाति ते नमो ललिते ॥८१३॥

नानापापविधायकमज्ञानं पाशमीशरिपुधार्यम् ।

द्वयमपि नाशयसि त्वं सकृदपि नमतां नमोऽस्तु ते ललिते ॥८१४॥

नाशयसि मन्त्रशक्तीरखिलास्त्वं चाभिचारकैर्विहिताः ।

कितवानपि तान् सुजने कैतवकत्यं वितन्वतां ललिते ॥८१५॥

नानावताररूपा रूपातीतापि तान् गुणानेव ।

त्रीनादाय जगत्यै जयसि हि मातर्नमोस्तु ते ललिते ॥८१६॥

निरवद्यहृद्यचरिते निर्गुणरूपेम्बिके निराधारे ।

शरणागतपरिपालिनि दीनं मां पाहि ते नमो ललिते ॥८१७॥

नित्या त्वमसि न भुवनं तद्भुक्त्वा वाविनाशिपुष्पफला ।

तप्यसि देवानन्दे ब्रह्मणि हंसेन सारसे रमसे ॥८१८॥

नीरजगन्धिनि नित्यं मुनिमानसहंसि हंसकुलमुदिते ।

वारिदबन्दसवर्णे हेमच्छाये सिताङ्गि मां पाहि ॥८१९॥

नीतिपथसत्यमार्गे ब्रह्मपदं चानुवर्तमाना त्वम् ।

मातरसि सत्यरूपा गमयसि साधून् निजाध्वना सा त्वम् ॥८२०॥

नीतिमनुसरति लोको नीतिं सत्यं च पालयन्नेव ।

याति सुखमिह परत्र च नो चेन्मातस्त्वमेव दण्डयसे ॥८२१॥

नीलापाङ्गतरङ्गै रक्षितभुवने जगत्त्रयीजननि ।

बालारुणवरवसने रक्ष त्वं मां नमोऽस्तु ते ललिते ॥८२२॥

नुतयो भवन्ति वाचो मातस्ते तेन केनचिद्विधिना ।

इति मतमनुचिन्त्यामूर्ललिते वाचस्तव प्रियास्सन्तु ॥८२३॥

नुतिमेवार्हसि नित्यं सत्यं साध्वीत्वपालनं स्त्रीणाम् ।

इति ननु सत्यसि नाम्ना सत्यधना मातरात्मचरितेन ॥८२४॥

नुतिपरवचनानन्दिनि शतधतिशक्त्यैकशक्तिरेवासि ।

नुतशक्तशक्तिरूपे सति सत्यब्रह्मरूपिणी त्वमसि ॥८२५॥

नूतनजलधरकेशे नाशितभुवनार्तिसंभवक्लेशे ।

मातरुदारमनस्के पातय मयि दृष्टिमाततां कलये ॥८२६॥

नकुलं देवकुलं ते सन्ततिरेवाम्ब दैत्यकुलमेवम् ।

सकलकुलानां जननी त्वमसि हि तुभ्यं नमो नमो ललिते ॥८२७॥

नेह तवैकं कार्यं गुरुतरमस्त्यम्ब तेन बहुरूपा ।

भवसि जगत्त्रयजननी पदवी गुर्वी हि ते नमो ललिते ॥८२८॥

नैतिकपदनिरता ये ते त्वामर्चन्ति विधिवदेवाम्ब ।

ज्ञानधना अन्येषां हितमिह कुर्वन्ति ते प्रभावेण ॥८२९॥

नोदयसि बीजसारं तेनैवोदेति पादपस्तु फले ।

वेदमयि प्रविशसि त्वं भूतानि त्वं चतुर्विधानि चातनुषे ॥८३०॥

नौरसि भजतां सततं तारयितुं जननमरणवाराशिम् ।

सततं रमयसि तानिह चतुरे चण्डि त्वमेव मां पाहि ॥८३१॥

नन्दीशवन्दिताङ्घ्रे नियमायत्तां करोषि जगतीं तु ।

आज्ञासि तेन सर्वे निजनिजकार्ये रतास्सदा ललिते ॥८३२॥

नन्दयसि नन्दनानां हृदयानि त्वं त्वया नियुक्ता ये ।

कुर्वन्ति नैजकार्यं पवनः पवतेग्निरुज्वलत्यनिशम् ॥८३३॥

नन्दयतीन्दुः पवनः पवते भानुः प्रबोधयत्यखिलान् ।

आज्ञानुवर्तिनस्ते श्रुतिरेवात्र प्रमाणमम्ब ननु ॥८३४॥

परमाधारे जगतां जगदीश्वरि जननमरणभीतिहरे ।

प्रकटितविश्वाकारे मातस्तुभ्यं नमो नमो ललिते ॥८३५॥

परवति जगति दया ते दुरितहरे क्रौर्यमिव तु ते चित्रम् ।

जगदीश्वरि ते चरितं साधुं कुरु मां पुनीहि ते तनयम् ॥८३६॥

पवनान् पञ्चासूनपि पञ्चाप्यवसि त्वमिन्द्रियाण्यम्ब ।

विनियोजय तान्युचिते कार्ये त्वं नैजचेतनानम्ब ॥८३७॥

पवनानुकूलजीवाः काङ्क्षापेक्षोदिताक्षराण्येव ।

पीठानि तेम्ब तस्मात् पञ्चाशत्‌पीठरूपिणी त्वमसि ॥८३८॥

पवनादिशक्तयो वा हरिपुरहरपद्मजादिशक्तिर्वा ।

त्वां तु नियन्तुमशक्ता निर्लेपा त्वं विराजसे ललिते ॥८३९॥

पर्वतराजकुमारी त्वमसि हि जगदीश्वरी विविक्तस्था ।

चर्वितराजसतामसगर्वे शर्वे भवेह मयि सदया ॥८४०॥

पावनगात्रि मुमुक्षोर्मुक्तिं दत्सेसि वीरमाता त्वम् ।

अज्ञाननाशिनी त्वं रक्षसि वीरान् महीतले ललिते ॥८४१॥

पावय मामयि ललिते पावकजलवायुभूमयं भुवनम् ।

पावनमार्गे नियतं वियतस्त्वमेव भवसि ननु ॥८४२॥

पावितनतजनहृदये डाम्भिकजनगर्वचर्विणी त्वमसि ।

मुक्तिप्रदा मुकुन्दा योजय जनहृदयपङ्कजान्यम्ब ॥८४३॥

पावनतरपदरूपे निर्वाणानन्दरूपिणी ब्राह्मि ।

देवि दयमयि गिरिजे कातरतां मे निवारयेर्ललिते ॥८४४॥

पितपितपितजनमूले मूलप्रकृतेश्च मूलरूपा त्वम् ।

आकाराणां मौलिकविग्रहरूपासि तत्त्वतो ललिते ॥८४५॥

पितवनचरशिवदयिते भावानामप्यनेकरूपाणाम् ।

बोधवति भावगम्ये बहुभावस्थे नमोऽस्तु ते ललिते ॥८४६॥

पीननितम्बिनि पीनस्तनभारानम्रचपलतनुवल्ली ।

पीतासवारुणाक्षि क्षरमपि जगदवसि करुणया ललिते ॥८४७॥

पुण्यवति पुण्यदात्री त्वमसि हि भवरोगनाशिनी जननी ।

भवचक्रचालयित्री चक्रेश्वरि चक्रधारिणी त्वमसि ॥८४८॥

पुण्यविवर्धकवेदच्छन्दस्सारान्विते कवीन्द्रनुते ।

पुण्यविवर्धिनि नमतां मातस्तुभ्यं नमो नमो ललिते ॥८४९॥

पूताम्नायमतानां विविधविचारान् विविच्य बोधयताम् ।

शास्त्राणामपि सारस्त्वं तावद्भवसि देवि कल्याणि ॥८५०॥

पृथगवनसारदानाद् मन्त्राः पात्रैस्तु गोपनीयासि ।

तद्वस्तुरूपिणी त्वं गीताचार्यादिभिश्च गीतासि ॥८५१॥

पेलवताङ्गे कार्श्यं तव तु वलग्ने स्तनद्वये जघने ।

विपुलत्वमतिमनोज्ञं परिणाहस्ते मनोहरा त्वमसि ॥८५२॥

पैतकसम्पदिवान्ते सुकतवतां कल्पवल्लरी त्वमसि ।

परमोदारा भवसि हि वृद्धिमतीहाम्ब देवि हे ललिते ॥८५३॥

पोतेषु पोतवाहानमितश्रीकीर्तिसौख्यसम्पन्ना ।

अन्यानपि तन्वाना ललिते चोद्दामवैभवा जयसि ॥८५४॥

पौर्णिमशशधरवदने नानावर्णस्वरूपिणी त्वमसि ।

अरुणश्यामलधवलप्रीतिमती त्वं विराजसे ललिते ॥८५५॥

पङ्कजषट्कविहारिणि जन्मजरामरणतप्तलोकानाम् ।

विश्रान्तिदायिनी त्वं शाश्वतसुखदासि वन्दिनां ललिते ॥८५६॥

पाण्डित्यवेद्यरूपे श्रुत्यन्तोद्घुष्टतापसा भोग्ये ।

पाण्डित्यदात्रि भजतां मातस्तुभ्यं नमो नमो ललिते ॥८५७॥

पिण्डीकृतच्छटान्वितभुवने पृथगात्मतातनुदप्ते ।

शान्तिमती च कला त्वं खप्रणवाधःस्थितासि गुहजननी ॥८५८॥

फलभारनतलताङ्गी मातङ्गी त्वं मदालसा नित्यम् ।

फलदलचरुसुमपूजा सात्त्विकरूपा तु रोचते तुभ्यम् ॥८५९॥

फलिनीलताफलान्विततरुरुल्लसति यथाम्ब त्वं लससि ।

अलघुकपामयि मयि ते करुणास्तां देवि ते नमो ललिते ॥८६०॥

फाले चन्द्रकलापे शोभावृद्धिं करोति गम्भीरे ।

मौलीन्दुरिन्दुशोभां वर्धयति त्वं प्रसीद मयि ललिते ॥८६१॥

बत बत गगनान्तःस्था गम्भीरा गर्वितासि सा नित्यम् ।

अहमिति सकलं वेत्सि त्वं ननु सर्वत्र पूर्णरूपतया ॥८६२॥

बलवत्येव कला ते नादो बिन्दुस्ततोधिकस्तेन ।

गानप्रियासि सा त्वं प्रणवाकारा हि सन्ततं ललिते ॥८६३॥

बालादिशक्तिसेनापालितभुवने मनोहरध्याने ।

लीलामयि मयि करुणां सततं कुरु देवि चञ्चलापाङ्गी ॥८६४॥

बाढं प्रकाशमाने कैतवरहितेम्ब कल्पनारहिते ।

गूढार्थमयि मयि त्वं देवि दयेथाः सदैव दयनीये ॥८६५॥

बालेव भासमाना त्वं कान्ता पापहारिणी भवसि ।

लीलाकल्पितभुवनेश्वरि भुवनमङ्गले ललिते ॥८६६॥

बालाराध्ये तपसा युक्ते बालेन्दुभासिते ललिते ।

लीलाताण्डवपण्डितदेहार्धं प्राप्तवत्यपि त्वमसि ॥८६७॥

बाधा अतीत्य सकला बाधाक्रान्तान् विलोक्य यजमानान् ।

आधिविमुक्तान् कुरुषे त्वमिदं भुवनं च पालयेरेव ॥८६८॥

बाधावारिणि जगतां क्षेमङ्करि कारणेभ्य उन्मुक्ते ।

साधुजनगीयमाने सततं मामम्ब पालयेरेव ॥८६९॥

बुधविबुधवन्द्यमाने कामरतिप्रीतमानसे सदये ।

कनकाञ्चितताटङ्के मातर्नतिरस्तु ते सुरैर्गिते ॥८७०॥

बोधयसि लोकयात्रां दाक्षिण्यं त्यागशीलतां सहजाम् ।

भीतिमिह कति विदुर्वा जाने नाहं प्रबोध मयि ललिते ॥८७१॥

बोधविहीना बाला वयमिह बोधप्रदीपदानेन ।

अस्मानुद्धर लीलाविग्रहधारिणि मयि प्रसीद शिवे ॥८७२॥

बोधकरूपिणि जगतां जननमतिद्वन्द्वशृङ्खलारहिते ।

नाशातीते मातः त्वं नः कामं प्रदेहि हे ललिते ॥८७३॥

बन्धूककुसुमशोभे शोभेथास्स्वाङ्गसंपदस्सततम् ।

सौन्दर्यसंपदेका रमयति जगतीं तवाम्ब हे ललिते ॥८७४॥

बन्धनशतमिह भुवने तैस्त्वमखिलानिहैव बन्धयसि ।

सिन्धौ संसाराख्ये घातयसि त्वं कुतो न जानेम्ब ॥८७५॥

भजतामनन्तसुखदा वाजिवरूथादिसम्पदा कलिता ।

भुजनिहितलोकभारा राजीवाक्षि त्वमेव ननु ललिते ॥८७६॥

भजतामपि सुखदा त्वं सुजनानां च प्रसीदसीहैव ।

विजयत एव समाधिः समतारूपस्त्वयीह हे देवि ॥८७७॥

भक्तिप्रियासि सा त्वं प्रीतिस्ते देवि देवताख्याता ।

युक्तिकतपूजनानां पूजा ते रोचते सदा ललिते ॥८७८॥

भयसाध्वसरहितानां स्वाचारेण निजेच्छया चरताम् ।

जयदा सुखदा न भवसि नीचानां दुष्टनाशिनी त्वमसि ॥८७९॥

भवमुक्तिमिच्छतां तु श्रेयोहेतुर्हि कर्मवेदमतम् ।

देवर्षीपितगणानां करुणामादाय भवति मनुजो हि ॥८८०॥

भवति जगत्त्रयमेवं वेदत्रयमिष्टकार्यसिद्धिकृते ।

सन्ध्यात्रयमनलानां त्रयमिति देवि प्रसिद्धमिह ललिते ॥८८१॥

भवसागरपतितानां त्रयमुद्धरणीयमापदां भवति ।

भवसि त्रयी त्रिवर्गा सर्वाधारा त्वमेव ननु ललिते ॥८८२॥

भवसि त्रिस्थानस्था देवि त्वं त्रिपुरपालिनी चासि ।

भवति ब्रह्म तु मूलं तत्त्वं तत्त्वं तवेदमेव ननु ॥८८३॥

भवसि हि निरामया त्वं भुवनं कुरुषे निरामयं सततं ।

भवति न कोप्याधारो भवभवने ते त्वदर्थमपि ललिते ॥८८४॥

भवसि भुवनावलम्बो लम्बोदरकार्तिकेयजनयित्री ।

भुवनत्रयपरिपालिनि कम्बुग्रीवा त्वमेव मे जननी ॥८८५॥

भवसि हि रममाणा त्वं ज्ञानानन्दस्वरूपिणी ज्ञाने ।

स्वीये स्वस्मिन्नेवं स्वयमिव विभ्राजसे श्रिया ललिते ॥८८६॥

भवशोकनाशिनी त्वं सजसि सुधासारमादरेणाम्ब ।

पालयसि तेन भुवनं भुवनम्भरि मे भवेः कपालम्बा ॥८८७॥

भयमयजनिमतिजलधौ मग्नानामवनपण्डिता त्वमसि ।

भवदावकवलितानामार्तानां पालिनी त्वमेवाम्ब ॥८८८॥

भवपङ्कराशिमग्नानुद्धर्तुं त्वं हि पण्डिता भवसि ।

भवपथगत्या लग्नानुधृत्य त्वं निवारयेरार्तीः ॥८८९॥

भवपाशयन्त्रितानां भुवि बहवस्सन्ति हितकराश्च मखाः ।

भवभयनाशिनि ललिते भवसि हि यागप्रिया त्वमेवेह ॥८९०॥

भवसि त्वमम्ब ललिते दैवीसम्पत्प्रदा च यागकरी ।

भवसि च रुद्राणी त्वं भक्तानां सकलसौख्यदानकरी ॥८९१॥

भवसि च यजमाना त्वं भुवनानामेकनायिका च त्वम् ।

यजमानजीवशक्तिस्त्वमसि हि लोकपालिनी च त्वम् ॥८९२॥

भवसि जगत्त्रयमूढ्वा धर्माधर्मौ त्वमेव धारयसि ।

धर्मा भवन्त्यनेके धर्माधारे धराधरोद्भूते ॥८९३॥

भवसुखरूपिणि ललिते दहनः पवनोपि विधिहरिप्रमुखाः ।

अमरा धनमिच्छन्ति त्वं धनराशेरधीश्वरी भवसि ॥८९४॥

भवसि धनधान्यसम्पद्‌वृद्धिकरी त्वं समस्तसुखदात्री ।

भुवनप्राणप्राणे प्राणाधारा शिवस्य भर्तुरपि ॥८९५॥

भवति हि जातिः प्रथमं पश्चाद्वर्णा भवन्ति तेषु च ते ।

विप्राः प्रथमे ललिते सा त्वं विप्रप्रियाऽसि गुहजननि ॥८९६॥

भवसि ननु विप्ररूपा विप्रैः संसेविता च नियमेन ।

विप्रप्रियमातिष्ठेस्त्वं तावद्देवि धर्ममर्मज्ञे ॥८९७॥

भवभवसम्भवजन्तुभ्रमणं कारयसि मायया बध्वा ।

सृष्टिस्थितिलययातायातानां त्वं तु हेतुरेवासि ॥८९८॥

भगवति विश्वग्रासे ग्रासे ग्रासे प्रमोदविकचाक्षी ।

जगदीश्वरि शिवमाये कज्जलवर्णे त्वमम्ब मां पाहि ॥८९९॥

भगवति विद्रुमवर्णे जगदानन्दप्रदेम्ब शुभवर्णे ।

अगणितमहिमापूर्णे नानाभूषाप्रियेम्ब मां पाहि ॥९००॥

भगवति वैष्णवि कमले करधतकमलेम्ब सात्त्विकी माये ।

जगदवनकोविदे त्वां वन्दे मां पाहि हेमसमकाये ॥९०१॥

भगवति विश्वव्यापिनि नगधरविष्णुस्वरूपिणी त्वमसि ।

जगदागमलीलानुगताकारे नमोम्ब ते ललिते ॥९०२॥

भासारुणसितकालाकारे मूर्तित्रयान्विते वरदे ।

हासद्युतिविकचास्ये श्रीले मां पाहि कुन्ददति ललिते ॥९०३॥

भानुसुधाकरनयने जननविहीने जनार्दनाधीने ।

मानवतीडितरूपे जननि रमे पाहि मां दयाधीने ॥९०४॥

भाग्यान्वितेम्ब सृष्टेर्मूलस्थानायिते श्रीया कलिते ।

बुद्धिब्रह्माकारे कूटस्थे ते नमो नमो ललिते ॥९०५॥

भाग्यप्रदेम्ब मायायोग्यगुणाकारवर्णवृत्तिधरे ।

विश्वाकारे धीरे विश्वेश्वरि ते नमोऽस्तु ते ललिते ॥९०६॥

भारतभाग्यविधात्री वीरपरीता त्वचलपतिपुत्री ।

वीरसभा ते सततं माता रोचेत रुचिरतरगात्रि ॥९०७॥

भाग्यायत्तार्चा ते भक्तायत्ता त्वमम्ब भवसि ननु ।

भाग्यं भक्तिं च विना कथमर्चेयं प्रसीद मयि जननि ॥९०८॥

भाग्यप्रदापि सा त्वं निष्कामा सुकृतदुष्कृतै रहिता ।

जगतीति ते जगन्नो भवति भवायैव ते नमो ललिते ॥९०९॥

भावे स्थितासि या त्वं जन्तूनां भवसि भावभेदज्ञा ।

सा वेदशास्त्रगम्या गानज्ञे देवि नाट्यतत्त्वज्ञे ॥९१०॥

भारति गानरसज्ञे नादाकारे द्विधासि नृत्यविधौ ।

वरततमुख्यैर्वाद्यैरुल्लसिते देवगायकैः कलिते ॥९११॥

भारति नादमयी त्वं हृदये नादोप्यनाहतो भवति ।

बहिराहतनादस्त्वं ललिते नादस्वरूपिणी त्वमसि ॥९१२॥

भारत्यनाहताख्यो नादो हृदये त्वमेव नादमयी ।

चारुतरनादरूपा दृश्यश्रव्यात्मना त्वमेवासि ॥९१३॥

भावो देहे सोऽहं मतिरित्यज्ञानसम्भवा त्वं तु ।

भौतिकमस्थिरमिति सद्भावं बोधयसि ते नमो ललिते ॥९१४॥

भिदुरं विपदचलानां त्वमसि च विपदो जहि त्वमस्य मम ।

शक्ता द्रष्टुमसि त्वं प्रज्ञादृष्ट्या त्वमम्ब मां पाहि ॥९१५॥

भिद्यदरविन्दगर्भे रम्ये या भाति कर्णिका सेव ।

मूले सहस्रपत्रे बिन्दुस्सोहं त्वमेव ननु लससि ॥९१६॥

भीषणभवदावघने सूक्ष्मस्थूलाख्यतत्त्वनिर्मुक्ते ।

भूषणभूषिणि कोकिलवाणि श्रीवाणि ते नमो ललिते ॥९१७॥

भुवनमवतीर्य जेत्री भावाधीना स्वकीयमूलमपि ।

विस्मृत्य पातुकाः स्युस्तत्त्वमयि त्वं समुद्धरेरस्मान् ॥९१८॥

भुवनाधीश्वरि तत्त्वं पफभावार्थप्रबोधिनी त्वमसि ।

ज्ञेयं ब्रह्म च सा त्वं विप्रज्ञेया त्वमेव ननु ललिते ॥९१९॥

भुवने वेदाः स्तवनं कर्मज्ञानं च गानविद्यां च ।

प्राहुस्त्रिविधाः साम्नां गानं प्रियमम्ब ते सतां भवति ॥९२०॥

भुवनत्रयपरिपालिनि माता पीयूषरूपिणी भवसि ।

ब्रह्मस्वरूपिणी त्वं रमय मनो मे नमोऽस्तु ते ललिते ॥९२१॥

भूतेशवल्लभा त्वं भूतानां पालने रता सततम् ।

भौतिककष्टमशेषं शमय त्वं मे कुलोकसञ्जातम् ॥९२२॥

भूतानामसि माता विश्वेशप्रेयसी त्वमेवासि ।

भूतानुषङ्गिणी त्वं त्वामहमीडे नमोऽस्तु ते ललिते ॥९२३॥

भेषजमसि हि भवामयभाजां संसारतरणनौका त्वम् ।

दोषं मर्षय मातर्मामकमम्भोजलोचने ललिते ॥९२४॥

भैरवि दक्षिणमार्गे वामपथे वा त्वमेव भवसि ननु ।

सव्यापसव्यमार्गद्वयमप्याश्रित्य राजसे सततम् ॥९२५॥

भोगीशभूषजाये सर्वापन्नाशकारिणी त्वमसि ।

योगीशयोगगम्ये स्वस्था नित्यं त्वमेव ननु भवसि ॥९२६॥

भोगीशकेशपाशे प्रेममयी त्वं सदाश्रया भवसि ।

प्रेमाम्ब तेऽस्तु नित्यं मयि ते नित्यं त्वमेव मां पाहि ॥९२७॥

भौतिकभोगविरक्ते ब्रह्मणि परमे मुदा सदासक्ते ।

निजभुवनावनासक्ते मातर्मां पाहि देवि शिवशक्ते ॥९२८॥

भम्भरवेणि शुभाङ्गि त्वं भवतापं निवारयेः कृपया ।

अम्भोरुहदलनयने शुम्भमदघ्नि त्वमम्ब मां पाहि ॥९२९॥

भञ्जय मम हृदयारीन् रञ्जय हृदयं प्रदेहि मम शान्तिम् ।

अञ्जलिराबद्धस्ते मातर्मां पाहि ते नमो ललिते ॥९३०॥

मनसा स्मरामि देवीं जनय ज्ञानं मयि त्वमेव वरम् ।

सोऽहं भावेनार्यैः सेवितचरणे नमोऽस्तु ते ललिते ॥९३१॥

महितं चैतन्यं ते दिव्यार्घ्यं भवति दिव्यकुसुमं च ।

नित्योदयान्विता त्वं भवसि हि जननि त्वमेव मे शरणम् ॥९३२॥

मार्ताण्डारुणमूर्ते मूर्तीभूताश्रितामितप्रीते ।

जातानेतानवतादस्मान् भवानि हरदयिते ॥९३३॥

मातस्त्वमुत्तराशासेव्या साध्यासि बोधमार्गेण ।

ख्याताम्नायविधानैराराध्या च त्वमेव भवसि ननु ॥९३४॥

मानसमलमोचयिता ललितापाङ्गस्तवाम्ब मनुजानाम् ।

सा त्वं जगदाकारा भवसि ब्रह्मासि पाहि मामेनम् ॥९३५॥

मितभुवनेम्ब भवाब्धेस्तरणं कैवल्यमेव ननु धत्से ।

यदि दयसे त्वमनर्घां कुरु करुणां ते शिवेम्ब मयि वत्से ॥९३६॥

मीनाक्षि नादरूपे श्रुतिवचनैरेव मोदमानाम्बा ।

क्लेशभयनाशिनी त्वं नुतिलक्ष्या भवसि जगदम्ब ॥९३७॥

मुक्तिप्रदेम्ब ललिते नुतिसरितस्त्वां प्रयान्ति सिन्धुमिव ।

नुतिपरवचसाराध्ये मय्यस्तां ते कृपा सदा देवि ॥९३८॥

मुखरीकृतकलवीणे श्रुतिततिसंस्तूयमाननिजविभवे ।

अखिलाम्नायविदर्चामाददती त्वं विराजसे ललिते ॥९३९॥

मूर्खं निपुणं कुरुते करुणापाङ्गस्तवाम्ब हे ललिते ।

मामपि करुणापाङ्गैर्निपुणं कुरु मे त्वमेव ननु शरणम् ॥९४०॥

मृदुहृदयासि सदा त्वं मातरुदारासि नायिका जगताम् ।

विदुरखिला विबुधास्त्वां सदयं मामम्ब पालयेस्सततम् ॥९४१॥

मेधाविनी त्वमेवं मेधाविनमम्ब कुरु दयादृष्ट्या ।

बोधय बोधममोघं पालय ललिते कृपासुधावृष्ट्या ॥९४२॥

मैत्रादिवासनानां सत्यं सुलभं भवत्यशेषाणाम् ।

मङ्गलमूर्ते ललिते शृणु कृपया मे स्तवात्मिकां वाणीम् ॥९४३॥

मोदयतु मानसं ते मातर्जगतां च मामकीर्वाणीः ।

सादरमाकर्णय ते नुतिमेतां मे त्वमम्ब कल्याणी ॥९४४॥

मौढ्यं वारय दार्ढ्यं वर्धय वचनेषु मम दयाभरिते ।

आढ्यं सुरसम्पत्या कुरु मामम्बेष्टसम्पदा कलिता ॥९४५॥

मञ्जुलगात्रि सवित्री विश्वेशा त्वं च सकलजगतोस्य ।

धात्री भवसि हि तन्मां पालय दोषान् ममापि निर्वास्य ॥९४६॥

अञ्जलिरयि ते रचितो मां पायाः साधुहत्सरोहंसि ॥९४७॥

मञ्जुलवदनसरोजे ब्रह्मानन्दात्मिकेम्ब सुरमान्ये ।

सङ्कल्परूपिणी त्वं जयसि सदा हंसगामिनी ललिते ॥९४८॥

मञ्जुलमम्बरमम्बरव्योम भवत्केीशपाश एवास्ते ।

मञ्जुविमानस्था त्वं जयसि सुरस्तोमवन्दिता जगति ॥९४९॥

यक्षेशमित्रजाये माधुर्यं नास्ति मे गले गातुम् ।

दक्षो नाहं स्तोतुं कथमहमाराधयामि वा भवतीम् ॥९५०॥

यमजयिनि यामिनीशप्रोल्लसदास्ये दयासुधाजलधे ।

मर्षय मम यदि दोषा मातः पायाः सदा त्वमेवेमम् ॥९५१॥

यामवतीशसमानं भवदाननमम्ब हरतु मम पापम् ।

व्योमचरवरविमाने सञ्चरसि त्वं हितं विधातुमिह ॥९५२॥

याथार्थ्यमम्ब विश्वं रक्षसि या त्वं तदेनमपि सा त्वम् ।

मामवसि चेति मन्ये नम इत्यम्ब ब्रवीमि ते मनसा ॥९५३॥

याचे तथापि सोऽहं वाचा मनसा सदाम्बिकां भवतीम् ।

वाचामगोचरा त्वं यद्भद्रं मे तदेव वितरेति ॥९५४॥

यागाः पञ्च च पञ्च त्यागायत्ता हि पञ्च वेदोक्ताः ।

पञ्चाग्निहोत्रमुख्याः पाराध्याश्चापि सन्ति ननु सुखदाः ॥९५५॥

यागेषु चाग्निहोत्रप्रमुखाः सन्त्येव बहुविधा यज्ञाः ।

इष्टविशेषतया ते रोचेतेयं स्तुतिस्तु मख एव ॥९५६॥

योगाधीश्वरि शङ्करि रागद्वेषादिभावनारहिते ।

भो गगनाम्बुसमीरानलपञ्चकमञ्चकशायिनी त्वमसि ॥९५७॥

योगे यागे ध्येया ब्रह्मानन्दात्मिका त्वमेवैका ।

पञ्चानामसि नाथा भूतानां भूतधात्रि हे ललिते ॥९५८॥

यौगिकवैदिकपूजाविविधास्सन्ति प्रकाममुपचाराः ।

भौतिकतन्मात्रकतापूजा प्रीत्यै भवेत्तवैकाम्ब ॥९५९॥

यन्त्राधारा भवसि त्वमपि सुवर्णाक्षराङ्कमयमेव ।

यन्त्रमनेकविधं ते मन्त्राङ्कं देवि भवति ननु ललिते ॥९६०॥

रचयसि चित्रमयं त्वं भुवनं मायाख्यकुञ्चमादाय ।

शाश्वति शाश्वतसुखदे मायासाम्राज्ञि ते नमो ललिते ॥९६१॥

रमयसि शम्भुमदभ्रं कमनीयाकारविभ्रमैरम्ब ।

क्षमयार्चितासि मातः शाम्भवि तुभ्यं नमः क्षमाधारे ॥९६२॥

रजसा सजसि हि भुवनं रक्षसि भूतानि देवि सत्त्वेन ।

अजहरिरूपधरा त्वं भवसि धराकारधारिणी ललिते ॥९६३॥

रथमकरोत् त्रिपुरेभ्यः पृथिवीं यस्ते पतिः शिवो ललिताम् ।

कथमवसि त्वमसूस्त्वं शिवमावोढुं किमम्ब न त्रातुम् ॥९६४॥

राजा भूमिधराणां तेजोराशिः सुतासि ननु तस्य ।

राजीवाक्षि दयामयि मातर्मां पाहि सन्ततं ललिते ॥९६५॥

राक्षसकोटिविमर्दिनि सकलैश्वर्यप्रदायिनी त्वमसि ।

साक्षिण्यपि ननु जगतां श्रीकरि मातर्नमोऽस्तु ते ललिते ॥९६६॥

रिपुदमनमात्मशक्त्या निपुणा समरे विधाय कृतकृत्या ।

सा त्वमसि देवकार्ये धर्मिण्यार्ये त्वमेव ननु ललिते ॥९६७॥

रीतिरवेद्या ननु ते निपुणैरपि धर्मवर्धिनी त्वमसि ।

मातर्लोकातीते विपदः सर्वा निवारय त्वं मे ॥९६८॥

रुद्रप्रियकरि रुद्रे भद्रमुखि त्वं मयि प्रसीद शिवे ।

भद्रं कुरु कल्याणि त्वं विनयो मे कृतोऽयमेव ननु ॥९६९॥

रूक्षासि रिपुषु नित्यं वृद्धिश्चासीन्दुमण्डले सुजने ।

पक्षीव हृदयभावे साक्षिण्यसि मे निधेहि मां सुजने ॥९७०॥

रेखाभिरञ्चिताङ्घ्रे श्रीकरि भद्राभिरागरालोके ।

लेखालिगीयमाने काकलिकाढ्ये नमोऽस्तु ते ललिते ॥९७१॥

रूपयसि रिपुषु पूर्वं भ्रूचापं तदनु करधतं चापम् ।

रूपवति खलविदूरे सर्वातीते शमात्मिके पाहि ॥९७२॥

रौद्रं रौद्रे वदनं भद्रं भद्रेषु तावकं रुचिरम् ।

भद्रमिह भद्ररूपे मयि कुरु नित्यं त्वमेव धीरत्वम् ॥९७३॥

रञ्जय सुजनमनांसि तु भञ्जय दनुजाधमानुदारेम्ब ।

रञ्जकसुजनकदम्बे भञ्जय पापानि मे सकादम्बे ॥९७४॥

रम्भोरु मङ्गळाङ्गि प्रणताभीष्टप्रदेम्ब मुनिगीते ।

सुखकरि सदये हृदये मातर्मातङ्गि ते नमो ललिते ॥९७५॥

ललितारविन्दहस्ते सुमुखी त्वं भवसि पूजया प्रीता ।

ललिते सुवासिनीनां साध्वी त्वं भवसि भवमयि प्रीता ॥९७६॥

लास्यप्रियासि लीलालास्यप्रियहृदयवल्लभा त्वमसि ।

आशोभमानमूर्तिस्तर्पणजलबिन्दुमात्रतुष्टासि ॥९७७॥

लास्यं तनोति वदने हास्यं ते लासयति च बुधहृदयम् ।

भवसि च विशुद्धहृदया जय ललिते शक्रपूजिता सदया ॥९७८॥

लिपिशतभाषारूपे रूपातीते बहुविधाकारे ।

मधुरामतरसवर्षिणि मातर्मां पाहि सज्जनाधारे ॥९७९॥

लीनासि जगति जगतीं कुक्षौ निक्षिप्य रक्षसि प्रीता ।

लीलारविन्दभङ्गी नादानुमुदितेऽस्तु वन्दनं ललिते ॥९८०॥

लुभ्यति जगती तुभ्यं सभ्यानिभ्यान् करोषि यदि दयसे ।

अभ्युदयमिच्छतेम्ब त्वं मे यच्छायतिं शुभं सदये ॥९८१॥

लेखाराधितपादे लावण्यमयी च पूर्वजे जगताम् ।

जननादाश्रितसुखदा त्रिपुराम्बा त्वं पुनीहि मां ललिते ॥९८२॥

लोकालोकनशीले दशमुद्राराधिते नमो ललिते ।

शोकविनाशिनि नमतां वन्दे त्वामम्ब किन्नरैर्गीते ॥९८३॥

लौल्यमतिलङ्घनीयं भवति यदा पासि नस्तदा सदया ।

मानसलौल्यविहीनो वाचां निचयेन तोषयाम्यम्ब ॥९८४॥

लम्बोदरफणिचक्रे द्वादशशतपत्रवासिनी त्वमसि ।

दशविधमुद्रारूपा यमिजनवश्या च ते नमो ललिते ॥९८५॥

शतपत्रपत्रनेत्रे करुणापूरेण बन्धुरापाङ्गि ।

दशमुद्रार्चितपादे ध्यानाधीने त्वमेव मां पाहि ॥९८६॥

शशिधरकमलजमुरहरवशगा मुद्रार्चिता भवेदेव ।

किमुत तथार्चनविदुषां विषये मामम्ब पालयेरेव ॥९८७॥

शशिमुखि सम्भवसि त्वं मुद्रासुज्ञानमुद्रिकारूपा ।

ज्ञानेनैव च गम्या ज्ञानज्ञेयात्मिका त्वमेवासि ॥९८८॥

शारदशशिसितहासे दशशतदलकमलगामिपथबोध्री ।

भवसि ननु मूलमुद्रा मुद्राखण्डत्रयेश्वरी ललिते ॥९८९॥

शितिकण्ठशक्तिरूपे मृत्योर्दर्पोऽपि नाशितः शक्त्या ।

तव देवि गुणवती त्वं ललिते यासि त्रिकोणगुणसाम्यम् ॥९९०॥

शीतापाङ्गि विशुद्धे पूर्णचरित्रे शिवप्रिये ललिते ।

वाञ्छितफलदात्री त्वं कुण्डलिनी त्वं पुनीहि मां सततम् ॥९९१॥

शुद्धाभ्यासस्तुतिभिर्वेद्ये ध्यानेन सेवया भजताम् ।

षड्विधतत्त्वाद्ध्यानं तीर्त्वा बिन्दुस्थितासि सा त्वं हि ॥९९२॥

शूलिनि करुणामूर्ते षट्चक्राणि त्वदीयपीठानि ।

शेषे सहस्रपत्रे साधकसुखदात्री ते नमो ललिते ॥९९३॥

शोकामयहरकरुणापूर्णापाङ्गे शुचिस्मिते ललिते ।

शोकमशेषं मामकमपहर मां पाहि ते नमो विहितम् ॥९९४॥

षण्मुखगणपतिजननी त्वं सर्वानवसि करुणया सततम् ।

शरवणभवनुतसुगुणे शर्वाणी त्वं सदैव मां पाहि ॥९९५॥

षड्जादिनादमोदिनि षड्गुणसम्पत्तिसंयुते ललिते ।

अज्ञानतिमिरदीपा त्वमसि हि जगतां नस्सुखं देहि ॥९९६॥

षट्चक्रचारिणी त्वं ज्ञानानन्दप्रदायिनी नमताम् ।

कुण्डलिनीति त्वमसि हि नित्याराध्या च तन्मुखाद्भवसि ॥९९७॥

षाड्गुण्यपूर्णचित्ते चक्रान्तर्वासिनी तदाधारा ।

जगतामसि सुखदात्री जगदीश्वरि पाहि मां कपापाङ्गैः ॥९९८॥

॥९९९॥ हा श्लोक सापडत नाही. मिळाल्यास इथे देला जाईल.

सात्त्विकराजसतामसपूजा आदाय तत्समानफलम् ।

दत्त्वा रक्षसि बालान् सात्त्विकपूजा तव प्रियैव ननु  ॥१०००॥

साधयसि कार्यजातं स्वनिदेशादेव शासनं कोऽपि ।

नोल्लङ्घयेत् त्वमम्ब श्रीचक्रागारवासिनी भवसि ॥१००१॥

सारस्वतसाम्राज्ये नादविचारादेव मोदमानासि ।

सारस्वतविधिसुलभां नुतिशक्तिं मे प्रदेहि हे ललिते ॥१००२॥

सारसगामिनि ललिते लीलाक्षणमात्रपालनख्याते ।

वाहय करुणास्रोतः श्वासोच्छ्वासेषु देहिनां ललिते ॥१००३॥

सिद्धिप्रदेम्ब सीमाकारिणि जगतां च सुमुखि सूक्ष्मतनो ।

सृष्टिकरि देवतानां सोमसमेता सौख्यदास्व  मयि नित्यम् ॥१००४॥

हरहारवेणि ललिते हितकरि सर्वोत्तमेषु सुतभावे ।

हुतवहसम्भवमाता त्वमसि हि तुभ्यं नमोऽस्तु   हे ललिते ॥१००५॥

हेमाङ्गदाङ्गशोभातोषितभुवनत्रये महादेवि ।

शिवशक्त्यभेदरूपे विश्वाधारेम्ब पाहि मां ललिते ॥१००६॥

क्षतिरिह यदि नुतिकुसुमस्रजि सोढ्वा धारय त्वमेवाम्ब ।

कण्ठे श्रीकण्ठेन त्वमपि रमस्वाम्ब रमय मां च हरम् ॥१००७॥

ज्ञानधनपूज्यमाने ज्ञानानन्दे सदा शिवानन्दे ।

मतिकुसुमपालके ते प्रीतिं तनुतामियं कृतिर्ललिते ॥१००८॥

इति श्री वेङ्कटरमणभट्टः विरचिता आर्यासाहस्री समाप्ता ।

N/A

References : N/A
Last Updated : November 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP