मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
आशानुरूपफलदं चरणारविन्द भ...

शास्तास्तुतिदशकं - आशानुरूपफलदं चरणारविन्द भ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

आशानुरूपफलदं चरणारविन्द
भाजामपारकरुणार्णव पूर्ण चन्द्रं ।
नाशाय सर्वविपदामपि नौमि नित्य
मीशानकेशवभवं भुवनैकनाथं ॥१॥
पिञ्छावली वलयिताकलित प्रसून
सञ्जात कान्तिभर भासुर केशभारं ।
शिज्ञान मञ्जुमणिभूषण रञ्जिताङ्गं
चन्द्रावतं सहरिनन्दनमाश्रयामि ॥२॥
आलोलनीलललिताळुक हाररम्य
माकम्रनासमरुणाधरमायताक्षं ।
आलंबनं त्रिजगतां प्रमथाधिनाथं
मानम्रलोक हरिनन्दनमाश्रयामि ॥३॥
कर्णावलंबिमणिकुण्डल भासमान
गण्डस्थलं समुदितानन पुण्डरीकं ।
अर्णोजनाभहरयोरिव मूर्तिमन्तं
पुण्यातिरेकमिव भूतपतिं नमामि ॥४॥
उद्दण्डचारुभुजदण्डयुगाग्रसम्स्थं
कोदण्डबाण महितान्तमतान्तवीर्यं ।
उद्यत्प्रभापटलदीप्रमदभ्रसारं
नित्यं प्रभापतिमहं प्रणतो भवामि ॥५॥
मालेय पङ्कसमलङ्कृत भासमान
दोरन्तराळ तराळमलहारजालं ।
नीलातिनिर्मल दुकूलधरं मुकुन्द
कालान्तक प्रतिनिधिं प्रणतोऽस्मि नित्यं ॥६॥
यत्पाद पङ्कजयुगं मुनयोऽप्यूजस्रं
भक्त्या भजन्ति भवरोग निवारणाय ।
पुत्रं पुरान्तकमुरान्तकयोरुदारं
नित्यं नमाम्यहममित्रकुलान्तकम् तं ॥७॥
कान्तं कळाय कुसुमद्युतिलोभनीय
कान्तिप्रवाह विलसत्कमनीय रूपं ।
कान्तातनूज सहितं निखिलामयौघ
शान्तिप्रदं प्रमथयूथपतिं नमामि ॥८॥
भूतेश भूरिकरुणामृत पूरपूर्ण
वारान्निधे, वरद, भक्तजनैकबन्धो ।
पायाद्भवान् प्रणतमेनमपारघोर
संसारभीतमिह मामखिलामयेभ्यः ॥९॥
हे भूतनाथ भगवन्, भवदीय चारु
पादांभुजे भवतु भक्तिरचञ्चला मे ।
नाथाय सर्वजगतां भजतां भवाब्धि
पोताय नित्यमखिलाङ्गभुवे नमस्ते ॥१०॥
इति श्री शङ्करभगवद्पाद विरचितं
श्री शास्तास्तुति दशकं संपूर्णं ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP