मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ॐ ह्रीं सां रुद्रकुमाराय ...

श्री सुब्रह्मण्यस्तोत्रमालामन्त्रः - ॐ ह्रीं सां रुद्रकुमाराय ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


ॐ ह्रीं सां रुद्रकुमाराय अष्टाङ्गयोगनायकाय महामणिभिरलङ्कृताय क्रौञ्चगिरिविदारणाय तारकसंहारकारणाय शक्तिशूलगदाखड्गखेटपाशाङ्कुशमुसलप्रासाद्यनेक चित्रायुधालङ्कृताय द्वादशभुजाय हारनूपुरकेयूरकनक कुण्डलभूषिताय  सकलदेवसेनासमूह परिवृताय गाङ्गेयाय शरवणभवाय देवलोकशरण्याय सर्वरोगान् हन हन दुष्टान् त्रासय त्रासय,गणपतिसहोदराय
भूतप्रेतपिशाचकर्षणाय,गङ्गासहायाय ओङ्कारस्वरूपाय विष्णुशक्तिस्वरूपाय रुद्रबीजस्वरूपिणे विश्वरूपाय महाशान्तायते नमः । टीं मोहिन्यै नमः ।  ह्रीं आकर्षण्यै नमः । ह्रीं स्तम्भिन्यै नमः । शत्रूनाकर्षयाकर्षय बन्धय बन्धय सन्ताडय सन्ताडय वातपित्तश्लेष्मज्वरामयादी नाशु निवारय निवारय सकलविषं भीषय भीषय सर्वोपद्रव मुत्सारयोत्सारय मां रक्ष रक्ष भगवन् कार्तिकेय प्रसीद प्रसीद ।

ॐ नमो भगवते सुब्रह्मण्याय महाबलपराक्रमाय क्रौञ्चगिरिमर्दनाय अनेकासुरप्राणापहाराय इन्द्राणीमाङ्गल्यरक्षकाय त्रयस्त्रिंशत्कोटिदेवतानन्दकराय दुष्टनिग्रहाय शिष्टपरिपालकाय वीरमहाबल हनुमन्नारसिंह वराहादिसहिताय इन्द्राग्नियमनैर्युतवरुणवायुकुबेरेशानदिगाकाश पाताळबन्धनाय सर्वचण्डग्रहादि नवकोटिगुरुनाथाय नवकोटिदानवशाकिनी
डाकिनी कामिनी मोहिनी स्तम्भिनी गण्डभैरवी दुष्टभैरवादिसहितभूतप्रेतपिशाचभेताळब्रह्मराक्षसदुष्टग्रहान् बन्धय बन्धय शण्मुखाय वज्रधराय सर्वग्रहनिग्रहाय सर्वग्रहं नाशय नाशय सर्वज्वरं नाशय नाशय सर्वरोगं नाशय नाशय सर्वदुरितं नाशय नाशय  ॐ ह्रीं सां शरवणभवाय ह्रीं फट् स्वाहा ॥

॥इति श्री सुब्रह्मण्यस्तोत्रमालामन्त्र समाप्तः ॥

N/A

References :
Encoded and proofread by antaratma

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP