मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
नमोऽस्तु नारायणमन्दिराय न...

दशावतारस्तोत्रम् - नमोऽस्तु नारायणमन्दिराय न...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नमोऽस्तु नारायणमन्दिराय नमोऽस्तु हारायणकन्धराय ।
नमोऽस्तु पारायणचर्चिताय नमोऽस्तु नारायण् तेऽर्चिताय ॥१॥
नमोऽस्तु मत्स्याय लयाब्धिगाय नमोऽस्तु कूर्माय पयोब्धिगाय ।
नमो वराहाय धराधराय नमो नृसिंहाय परात्पराय ॥२॥
नमोऽस्तु शक्राश्रयवामनाय नमोऽस्तु विप्रोत्सवभार्गवाय ।
नमोऽस्तु सीताहितराघवाय नमोऽस्तु पार्थस्तुतयादवाय ॥३॥
नमोऽस्तु बुद्धाय विमोहकाय नमोऽस्तु ते कल्किपयोदिताय ।
नमोऽस्तु पूर्णामितसद्गुणाय समस्तनाथाय हयाननाय ॥४॥
करस्थशङ्खोल्लसदक्षमालाप्रबोधमुद्राभयपुस्तकाय ।
नमोऽस्तु वक्त्रोद्गिरदागमाय निरस्त हेयाय हयाननाय ॥५॥
रमासमाकारचतुष्टयेन क्रमाच्चतुर्दिक्षु निषेविताय ।
नमोऽस्तु पार्श्वद्वयगद्विरूपश्रियाभिषिक्ताय हयाननाय ॥६॥
किरीटपट्टाङ्गदहारकाञ्चीसुरत्नपीतांबरनूपुराद्यैः ।
विराजिताङ्गाय नमोऽस्तु तुभ्यं सुरैः परीताय हयाननाय ॥७॥
विमुक्तवन्द्याय नमोऽस्तु विश्वग्विधूतविघ्नाय हयाननाय ।
नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुतचेष्टिताय ॥८॥
नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुतचेष्टिताय ।
दसावतारैस्त्रिदसार्थदाय निशेशबिंबस्थ हयाननाय ॥९॥
॥ इति वादिराजपूज्यचरणविरचितं दशावतारस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP