मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
चिदचित्परतत्त्वानां तत्त्...

श्रीरंगगद्यम् - चिदचित्परतत्त्वानां तत्त्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


चिदचित्परतत्त्वानां तत्त्वायाथार्थ्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥
स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूपस्थितिप्रवृत्तिभेदं,
क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशय-
ज्ञानबलैश्वर्य-वीर्य-शक्तितेजस्सौशील्य-वात्सल्य-मार्दवार्जव-
सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्य-औदार्य-चातुर्य-स्थैर्य-
धैर्य-शौर्य-पराक्रम-सत्यकाम-सत्यसंकल्प-कृतित्वकृतज्ञताद्यसंख्येय-
कल्याणगुणगणौघमहार्णवम्, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरंगशायिनं,
अस्मत्स्वामिनं, प्रबुद्ध-नित्यनियाम्य-नित्यदास्यैकरसात्मस्वरूपोऽहं,
तदेकानुभवः, तदेकप्रियः, परिपूर्णं भगवन्तं विशदतमानुभवेन
निरन्तरमनुभूय, तदनुभवजनितानवधिकाऽतिशय प्रीतिकारिता-
शेषावस्थोचित अशेषशेषतैकरतिरूप-नित्यकिङ्करो भवानि ॥१॥
स्वात्म-नित्यनियाम्य-नित्यदास्यैकरसात्म-स्वभावानुसंधानपूर्वक-
भगवदनवधिकातिशय-स्वाम्याद्यखिलगुणगणानुभावजनित-
अनवधिकाऽतिशय प्रीतिकारिताशेषावस्थोचित-अशेषशेषतैकरतिरूप-
नित्यकैङ्कर्यप्राप्त्युपायभूत भक्ति तदुपाय सम्यग्ज्ञान तदुपाय
समीचीनक्रिया तदनुगुण सात्त्विकास्तिक्यादि समस्तात्मगुणविहीनः,
दुरुत्तरानन्त-तद्विपर्यय-ज्ञानक्रियानुगुणाऽनादि-पापवासना-
महार्णवान्तर्निमग्नः, तिलतैलवद्दारुवह्निवत् त्रिगुण-क्षणक्षरणस्वभाव-
अचेतन-प्रकृतिव्याप्तिरूप-दुरत्यय-भगवन्मायातिरोहित-स्वप्रकाशः,
अनाद्यविद्या-सञ्चितानन्ताशक्य-विस्रंसन-कर्मपाशग्रथितः,
अनागतानन्तकाल-समीक्षयाऽपि अदृष्टसंतारोपायः,
निखिलजन्तुजातशरण्य! श्रीमन्नारायण! तव चरणारविन्दयुगलं
शरणमहं प्रपद्ये ॥२॥
एवमवस्थितस्याप्यर्थित्वमात्रेण परमकारुणिको भगवान्
स्वानुभवप्रीत्योपनीतैकान्तिकात्यन्तिक-
नित्यकैङ्कर्यैकरतिरूप-नित्यदस्यं दास्यतीति
विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ॥३॥
तवानुभूतिसंभूतप्रीतिकारितदासताम् ।
देहि मे कृपया नाथ! न जाने गतिमन्यथा ॥४॥
सर्वावस्थोचिताशेषशेषतैकरतिस्तव ।
भवेयं पुण्डरीकाक्ष! त्वमेवैवं कुरुष्व माम् ॥५॥
एवंभूत तत्त्वयाथात्म्यावबोध तदिच्छारहितस्यापि
एतदुच्चारणमात्रावलंबनेन उच्यमानार्थ परमार्थनिष्ठं
मे मनः त्वमेवाद्यैव कारय ॥६॥
अपारकरुणांबुधे! अनालोचितविशेषाशेषलोकशरण्य!
प्रणतार्तिहर! आश्रितवात्सल्यैकमहोदधे!
अनवरतविदित-निखिलभूतजात-याथात्म्य!
सत्यकाम! सत्यसङ्कल्प! आपत्सख!
काकुत्स्थ! श्रीमन्नारयण! पुरुषोत्तम! श्रीरंगनाथ!
मम नाथ! नमोऽस्तुते ॥७॥
इति श्रीरङ्गगद्यं संपूर्णम्

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP