मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
दैवासुरैर्भावगणैरजस्रं प्...

श्री धन्वन्तरीनवकम् - दैवासुरैर्भावगणैरजस्रं प्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


दैवासुरैर्भावगणैरजस्रं
प्रमथ्यमाने जनजीविताब्धौ ।
समुद्गतं नूतनकालकूटं
प्रतारकं मोहनबाह्यरूपम् ॥१॥

लोकस्तदासेवननष्टबोधः
प्रपद्यते हन्त महाविपत्तिम् ।
त्रातुं न चेष्टे बत नीलकण्ठः
स्वयं कृतानर्थकदर्थितं तम् ॥२॥

धन्वन्तरे श्रीभगवन् प्रसन्न-
स्स्वयं सन्निधेहि द्रुतमार्तबन्धो ।
पश्यात्र लोकान् विषवेगतप्तान्
नितान्तरुग्णान् करणत्रयेऽपि ॥३॥

केचिन्महामोहवशं प्रयाताः
संशेरते देव! परेतकल्पाः ।
उन्मत्तचित्ताः परितो भ्रमन्ति
जगद्द्रुहश्चासुरशक्तयोऽन्ये ॥४॥

मन्दस्मिते सुन्दरशातकुम्भ-
कुम्भे तथा लोलविलोचनान्ते ।
नवामृतं, किञ्च करे जळूकां
समाददानो भगवन्नुपेहि ॥५॥

विभो समाश्वासय तावदुद्य-
न्मृदुस्मितार्द्रैर्मधुरावलोकैः ।
विषोग्रवेगोत्थरुजासहस्रै-
र्निपीडितं विश्वमिदं कृपात्मन् ॥६॥

करस्थया दिव्यजळूकयाशु
लोकस्य दूरीकरु दुष्टरक्तम् ।
हरे, सिराः पूरय हेमकुम्भ-
निर्यत्सुधास्वादजशुद्धरक्तैः ॥७॥

उल्लाघतालाभसुहृष्टचित्तो
लोकः समुत्तिष्ठतु शुद्धसत्त्वः ।
देवी च सम्पद्विजयं प्रयातु
मानुष्यके त्वत्करुणाकटाक्षैः ॥८॥

भिषग्वरैर्नित्यमुपास्यमान-
पादाब्ज, धन्वन्तरिरूप, विष्णो! ।
नारायणारोग्यसुखप्रदायि-
न्नपूर्ववैद्यायनमोऽस्तु तुभ्यम् ॥९॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP