मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीशैलेशदयापात्रं धीभक्त...

मुक्तकमङ्गलम् - श्रीशैलेशदयापात्रं धीभक्त...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रं प्रवणं वन्दे रम्यजामातरं मुनिम् ॥
लक्ष्मीचरणलाक्षाङ्गसाक्षी श्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्री रङ्गेशाय मङ्गलम् ॥१॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥२॥
अस्तु श्रीस्तनकस्तूरिवासनावासितोरसे
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥३॥
कमलाकुचकस्तूरिकर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय संपत्पुत्राय मङ्गलम् ॥४॥
श्रीनगर्यां महापुर्यां ताम्रपर्ण्युत्तरे तटॆ ।
श्री तिन्त्रिणी मूलधाम्ने शठकोपाय मङ्गलम् ॥५॥
श्रीमत्यै विष्णुदत्तार्यमनोनन्दनहेतवे ।
नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गलम् ॥६॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्ज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥७॥
मङ्गलाशासनपरैः मदाचर्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मङ्गलम् ॥८॥
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च
प्राप्याय प्रापकायाऽस्तु वेङ्कटेशाय मङ्गलम् ॥९॥
श्रीमते रम्यजामातृ मुनीन्द्राय महात्मने
श्रीरङ्गवासिने भूयात् नित्यश्री: नित्यमङ्गलम् ॥१०॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP